तिङन्तावली
घुट्
Roma
अप्रत्ययान्तधातु
लट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
घोटति
घोटतः
घोटन्ति
मध्यम
घोटसि
घोटथः
घोटथ
उत्तम
घोटामि
घोटावः
घोटामः
आत्मनेपदे
एक
द्वि
बहु
प्रथम
घोटते
घोटेते
घोटन्ते
मध्यम
घोटसे
घोटेथे
घोटध्वे
उत्तम
घोटे
घोटावहे
घोटामहे
कर्मणि
एक
द्वि
बहु
प्रथम
घुट्यते
घुट्येते
घुट्यन्ते
मध्यम
घुट्यसे
घुट्येथे
घुट्यध्वे
उत्तम
घुट्ये
घुट्यावहे
घुट्यामहे
लङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
अघोटत्
अघोटताम्
अघोटन्
मध्यम
अघोटः
अघोटतम्
अघोटत
उत्तम
अघोटम्
अघोटाव
अघोटाम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
अघोटत
अघोटेताम्
अघोटन्त
मध्यम
अघोटथाः
अघोटेथाम्
अघोटध्वम्
उत्तम
अघोटे
अघोटावहि
अघोटामहि
कर्मणि
एक
द्वि
बहु
प्रथम
अघुट्यत
अघुट्येताम्
अघुट्यन्त
मध्यम
अघुट्यथाः
अघुट्येथाम्
अघुट्यध्वम्
उत्तम
अघुट्ये
अघुट्यावहि
अघुट्यामहि
विधिलिङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
घोटेत्
घोटेताम्
घोटेयुः
मध्यम
घोटेः
घोटेतम्
घोटेत
उत्तम
घोटेयम्
घोटेव
घोटेम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
घोटेत
घोटेयाताम्
घोटेरन्
मध्यम
घोटेथाः
घोटेयाथाम्
घोटेध्वम्
उत्तम
घोटेय
घोटेवहि
घोटेमहि
कर्मणि
एक
द्वि
बहु
प्रथम
घुट्येत
घुट्येयाताम्
घुट्येरन्
मध्यम
घुट्येथाः
घुट्येयाथाम्
घुट्येध्वम्
उत्तम
घुट्येय
घुट्येवहि
घुट्येमहि
लोट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
घोटतु
घोटताम्
घोटन्तु
मध्यम
घोट
घोटतम्
घोटत
उत्तम
घोटानि
घोटाव
घोटाम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
घोटताम्
घोटेताम्
घोटन्ताम्
मध्यम
घोटस्व
घोटेथाम्
घोटध्वम्
उत्तम
घोटै
घोटावहै
घोटामहै
कर्मणि
एक
द्वि
बहु
प्रथम
घुट्यताम्
घुट्येताम्
घुट्यन्ताम्
मध्यम
घुट्यस्व
घुट्येथाम्
घुट्यध्वम्
उत्तम
घुट्यै
घुट्यावहै
घुट्यामहै
लृट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
घुटिष्यति
घुटिष्यतः
घुटिष्यन्ति
मध्यम
घुटिष्यसि
घुटिष्यथः
घुटिष्यथ
उत्तम
घुटिष्यामि
घुटिष्यावः
घुटिष्यामः
आत्मनेपदे
एक
द्वि
बहु
प्रथम
घुटिष्यते
घुटिष्येते
घुटिष्यन्ते
मध्यम
घुटिष्यसे
घुटिष्येथे
घुटिष्यध्वे
उत्तम
घुटिष्ये
घुटिष्यावहे
घुटिष्यामहे
लुट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
घुटिता
घुटितारौ
घुटितारः
मध्यम
घुटितासि
घुटितास्थः
घुटितास्थ
उत्तम
घुटितास्मि
घुटितास्वः
घुटितास्मः
लिट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
जुघोट
जुघुटतुः
जुघुटुः
मध्यम
जुघोटिथ
जुघुटिथ
जुघुटथुः
जुघुट
उत्तम
जुघोट
जुघुटिव
जुघुटिम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
जुघुटे
जुघुटाते
जुघुटिरे
मध्यम
जुघुटिषे
जुघुटाथे
जुघुटिध्वे
उत्तम
जुघुटे
जुघुटिवहे
जुघुटिमहे
आशीर्लिङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
घुट्यात्
घुट्यास्ताम्
घुट्यासुः
मध्यम
घुट्याः
घुट्यास्तम्
घुट्यास्त
उत्तम
घुट्यासम्
घुट्यास्व
घुट्यास्म
कृदन्त
क्त
घुट्ट
m.
n.
घुट्टा
f.
क्तवतु
घुट्टवत्
m.
n.
घुट्टवती
f.
शतृ
घोटत्
m.
n.
घोटन्ती
f.
शानच्
घोटमान
m.
n.
घोटमाना
f.
शानच् कर्मणि
घुट्यमान
m.
n.
घुट्यमाना
f.
लुडादेश पर
घुटिष्यत्
m.
n.
घुटिष्यन्ती
f.
लुडादेश आत्म
घुटिष्यमाण
m.
n.
घुटिष्यमाणा
f.
तव्य
घुटितव्य
m.
n.
घुटितव्या
f.
यत्
घोट्य
m.
n.
घोट्या
f.
अनीयर्
घोटनीय
m.
n.
घोटनीया
f.
लिडादेश पर
जुघुट्वस्
m.
n.
जुघुटुषी
f.
लिडादेश आत्म
जुघुटान
m.
n.
जुघुटाना
f.
अव्यय
तुमुन्
घुटितुम्
क्त्वा
घुट्ट्वा
ल्यप्
॰घुट्य
Top
|
Index
|
Grammar
|
Sandhi
|
Reader
|
Corpus
© Gérard Huet 1994-2023