Conjugation tables of ghuṭ

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstghoṭāmi ghoṭāvaḥ ghoṭāmaḥ
Secondghoṭasi ghoṭathaḥ ghoṭatha
Thirdghoṭati ghoṭataḥ ghoṭanti


MiddleSingularDualPlural
Firstghoṭe ghoṭāvahe ghoṭāmahe
Secondghoṭase ghoṭethe ghoṭadhve
Thirdghoṭate ghoṭete ghoṭante


PassiveSingularDualPlural
Firstghuṭye ghuṭyāvahe ghuṭyāmahe
Secondghuṭyase ghuṭyethe ghuṭyadhve
Thirdghuṭyate ghuṭyete ghuṭyante


Imperfect

ActiveSingularDualPlural
Firstaghoṭam aghoṭāva aghoṭāma
Secondaghoṭaḥ aghoṭatam aghoṭata
Thirdaghoṭat aghoṭatām aghoṭan


MiddleSingularDualPlural
Firstaghoṭe aghoṭāvahi aghoṭāmahi
Secondaghoṭathāḥ aghoṭethām aghoṭadhvam
Thirdaghoṭata aghoṭetām aghoṭanta


PassiveSingularDualPlural
Firstaghuṭye aghuṭyāvahi aghuṭyāmahi
Secondaghuṭyathāḥ aghuṭyethām aghuṭyadhvam
Thirdaghuṭyata aghuṭyetām aghuṭyanta


Optative

ActiveSingularDualPlural
Firstghoṭeyam ghoṭeva ghoṭema
Secondghoṭeḥ ghoṭetam ghoṭeta
Thirdghoṭet ghoṭetām ghoṭeyuḥ


MiddleSingularDualPlural
Firstghoṭeya ghoṭevahi ghoṭemahi
Secondghoṭethāḥ ghoṭeyāthām ghoṭedhvam
Thirdghoṭeta ghoṭeyātām ghoṭeran


PassiveSingularDualPlural
Firstghuṭyeya ghuṭyevahi ghuṭyemahi
Secondghuṭyethāḥ ghuṭyeyāthām ghuṭyedhvam
Thirdghuṭyeta ghuṭyeyātām ghuṭyeran


Imperative

ActiveSingularDualPlural
Firstghoṭāni ghoṭāva ghoṭāma
Secondghoṭa ghoṭatam ghoṭata
Thirdghoṭatu ghoṭatām ghoṭantu


MiddleSingularDualPlural
Firstghoṭai ghoṭāvahai ghoṭāmahai
Secondghoṭasva ghoṭethām ghoṭadhvam
Thirdghoṭatām ghoṭetām ghoṭantām


PassiveSingularDualPlural
Firstghuṭyai ghuṭyāvahai ghuṭyāmahai
Secondghuṭyasva ghuṭyethām ghuṭyadhvam
Thirdghuṭyatām ghuṭyetām ghuṭyantām


Future

ActiveSingularDualPlural
Firstghuṭiṣyāmi ghuṭiṣyāvaḥ ghuṭiṣyāmaḥ
Secondghuṭiṣyasi ghuṭiṣyathaḥ ghuṭiṣyatha
Thirdghuṭiṣyati ghuṭiṣyataḥ ghuṭiṣyanti


MiddleSingularDualPlural
Firstghuṭiṣye ghuṭiṣyāvahe ghuṭiṣyāmahe
Secondghuṭiṣyase ghuṭiṣyethe ghuṭiṣyadhve
Thirdghuṭiṣyate ghuṭiṣyete ghuṭiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstghuṭitāsmi ghuṭitāsvaḥ ghuṭitāsmaḥ
Secondghuṭitāsi ghuṭitāsthaḥ ghuṭitāstha
Thirdghuṭitā ghuṭitārau ghuṭitāraḥ


Perfect

ActiveSingularDualPlural
Firstjughoṭa jughuṭiva jughuṭima
Secondjughoṭitha jughuṭitha jughuṭathuḥ jughuṭa
Thirdjughoṭa jughuṭatuḥ jughuṭuḥ


MiddleSingularDualPlural
Firstjughuṭe jughuṭivahe jughuṭimahe
Secondjughuṭiṣe jughuṭāthe jughuṭidhve
Thirdjughuṭe jughuṭāte jughuṭire


Benedictive

ActiveSingularDualPlural
Firstghuṭyāsam ghuṭyāsva ghuṭyāsma
Secondghuṭyāḥ ghuṭyāstam ghuṭyāsta
Thirdghuṭyāt ghuṭyāstām ghuṭyāsuḥ

Participles

Past Passive Participle
ghuṭṭa m. n. ghuṭṭā f.

Past Active Participle
ghuṭṭavat m. n. ghuṭṭavatī f.

Present Active Participle
ghoṭat m. n. ghoṭantī f.

Present Middle Participle
ghoṭamāna m. n. ghoṭamānā f.

Present Passive Participle
ghuṭyamāna m. n. ghuṭyamānā f.

Future Active Participle
ghuṭiṣyat m. n. ghuṭiṣyantī f.

Future Middle Participle
ghuṭiṣyamāṇa m. n. ghuṭiṣyamāṇā f.

Future Passive Participle
ghuṭitavya m. n. ghuṭitavyā f.

Future Passive Participle
ghoṭya m. n. ghoṭyā f.

Future Passive Participle
ghoṭanīya m. n. ghoṭanīyā f.

Perfect Active Participle
jughuṭvas m. n. jughuṭuṣī f.

Perfect Middle Participle
jughuṭāna m. n. jughuṭānā f.

Indeclinable forms

Infinitive
ghuṭitum

Absolutive
ghuṭṭvā

Absolutive
-ghuṭya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria