तिङन्तावली ?घुण्
Roma
अप्रत्ययान्तधातु
लट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
घोणति
घोणतः
घोणन्ति
मध्यम
घोणसि
घोणथः
घोणथ
उत्तम
घोणामि
घोणावः
घोणामः
आत्मनेपदे
एक
द्वि
बहु
प्रथम
घोणते
घोणेते
घोणन्ते
मध्यम
घोणसे
घोणेथे
घोणध्वे
उत्तम
घोणे
घोणावहे
घोणामहे
कर्मणि
एक
द्वि
बहु
प्रथम
घुण्यते
घुण्येते
घुण्यन्ते
मध्यम
घुण्यसे
घुण्येथे
घुण्यध्वे
उत्तम
घुण्ये
घुण्यावहे
घुण्यामहे
लङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
अघोणत्
अघोणताम्
अघोणन्
मध्यम
अघोणः
अघोणतम्
अघोणत
उत्तम
अघोणम्
अघोणाव
अघोणाम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
अघोणत
अघोणेताम्
अघोणन्त
मध्यम
अघोणथाः
अघोणेथाम्
अघोणध्वम्
उत्तम
अघोणे
अघोणावहि
अघोणामहि
कर्मणि
एक
द्वि
बहु
प्रथम
अघुण्यत
अघुण्येताम्
अघुण्यन्त
मध्यम
अघुण्यथाः
अघुण्येथाम्
अघुण्यध्वम्
उत्तम
अघुण्ये
अघुण्यावहि
अघुण्यामहि
विधिलिङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
घोणेत्
घोणेताम्
घोणेयुः
मध्यम
घोणेः
घोणेतम्
घोणेत
उत्तम
घोणेयम्
घोणेव
घोणेम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
घोणेत
घोणेयाताम्
घोणेरन्
मध्यम
घोणेथाः
घोणेयाथाम्
घोणेध्वम्
उत्तम
घोणेय
घोणेवहि
घोणेमहि
कर्मणि
एक
द्वि
बहु
प्रथम
घुण्येत
घुण्येयाताम्
घुण्येरन्
मध्यम
घुण्येथाः
घुण्येयाथाम्
घुण्येध्वम्
उत्तम
घुण्येय
घुण्येवहि
घुण्येमहि
लोट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
घोणतु
घोणताम्
घोणन्तु
मध्यम
घोण
घोणतम्
घोणत
उत्तम
घोणानि
घोणाव
घोणाम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
घोणताम्
घोणेताम्
घोणन्ताम्
मध्यम
घोणस्व
घोणेथाम्
घोणध्वम्
उत्तम
घोणै
घोणावहै
घोणामहै
कर्मणि
एक
द्वि
बहु
प्रथम
घुण्यताम्
घुण्येताम्
घुण्यन्ताम्
मध्यम
घुण्यस्व
घुण्येथाम्
घुण्यध्वम्
उत्तम
घुण्यै
घुण्यावहै
घुण्यामहै
लृट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
घोणिष्यति
घोणिष्यतः
घोणिष्यन्ति
मध्यम
घोणिष्यसि
घोणिष्यथः
घोणिष्यथ
उत्तम
घोणिष्यामि
घोणिष्यावः
घोणिष्यामः
आत्मनेपदे
एक
द्वि
बहु
प्रथम
घोणिष्यते
घोणिष्येते
घोणिष्यन्ते
मध्यम
घोणिष्यसे
घोणिष्येथे
घोणिष्यध्वे
उत्तम
घोणिष्ये
घोणिष्यावहे
घोणिष्यामहे
लुट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
घोणिता
घोणितारौ
घोणितारः
मध्यम
घोणितासि
घोणितास्थः
घोणितास्थ
उत्तम
घोणितास्मि
घोणितास्वः
घोणितास्मः
लिट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
जुघोण
जुघुणतुः
जुघुणुः
मध्यम
जुघोणिथ
जुघुणथुः
जुघुण
उत्तम
जुघोण
जुघुणिव
जुघुणिम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
जुघुणे
जुघुणाते
जुघुणिरे
मध्यम
जुघुणिषे
जुघुणाथे
जुघुणिध्वे
उत्तम
जुघुणे
जुघुणिवहे
जुघुणिमहे
आशीर्लिङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
घुण्यात्
घुण्यास्ताम्
घुण्यासुः
मध्यम
घुण्याः
घुण्यास्तम्
घुण्यास्त
उत्तम
घुण्यासम्
घुण्यास्व
घुण्यास्म
कृदन्त
क्त
घुण्त
m.
n.
घुण्ता
f.
क्तवतु
घुण्तवत्
m.
n.
घुण्तवती
f.
शतृ
घोणत्
m.
n.
घोणन्ती
f.
शानच्
घोणमान
m.
n.
घोणमाना
f.
शानच् कर्मणि
घुण्यमान
m.
n.
घुण्यमाना
f.
लुडादेश पर
घोणिष्यत्
m.
n.
घोणिष्यन्ती
f.
लुडादेश आत्म
घोणिष्यमाण
m.
n.
घोणिष्यमाणा
f.
तव्य
घोणितव्य
m.
n.
घोणितव्या
f.
यत्
घोण्य
m.
n.
घोण्या
f.
अनीयर्
घोणनीय
m.
n.
घोणनीया
f.
लिडादेश पर
जुघुण्वस्
m.
n.
जुघुणुषी
f.
लिडादेश आत्म
जुघुणान
m.
n.
जुघुणाना
f.
अव्यय
तुमुन्
घोणितुम्
क्त्वा
घुण्त्वा
ल्यप्
॰घुण्य
Top
|
Index
|
Grammar
|
Sandhi
|
Reader
|
Corpus
© Gérard Huet 1994-2023