Conjugation tables of ?ghuṇ

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstghoṇāmi ghoṇāvaḥ ghoṇāmaḥ
Secondghoṇasi ghoṇathaḥ ghoṇatha
Thirdghoṇati ghoṇataḥ ghoṇanti


MiddleSingularDualPlural
Firstghoṇe ghoṇāvahe ghoṇāmahe
Secondghoṇase ghoṇethe ghoṇadhve
Thirdghoṇate ghoṇete ghoṇante


PassiveSingularDualPlural
Firstghuṇye ghuṇyāvahe ghuṇyāmahe
Secondghuṇyase ghuṇyethe ghuṇyadhve
Thirdghuṇyate ghuṇyete ghuṇyante


Imperfect

ActiveSingularDualPlural
Firstaghoṇam aghoṇāva aghoṇāma
Secondaghoṇaḥ aghoṇatam aghoṇata
Thirdaghoṇat aghoṇatām aghoṇan


MiddleSingularDualPlural
Firstaghoṇe aghoṇāvahi aghoṇāmahi
Secondaghoṇathāḥ aghoṇethām aghoṇadhvam
Thirdaghoṇata aghoṇetām aghoṇanta


PassiveSingularDualPlural
Firstaghuṇye aghuṇyāvahi aghuṇyāmahi
Secondaghuṇyathāḥ aghuṇyethām aghuṇyadhvam
Thirdaghuṇyata aghuṇyetām aghuṇyanta


Optative

ActiveSingularDualPlural
Firstghoṇeyam ghoṇeva ghoṇema
Secondghoṇeḥ ghoṇetam ghoṇeta
Thirdghoṇet ghoṇetām ghoṇeyuḥ


MiddleSingularDualPlural
Firstghoṇeya ghoṇevahi ghoṇemahi
Secondghoṇethāḥ ghoṇeyāthām ghoṇedhvam
Thirdghoṇeta ghoṇeyātām ghoṇeran


PassiveSingularDualPlural
Firstghuṇyeya ghuṇyevahi ghuṇyemahi
Secondghuṇyethāḥ ghuṇyeyāthām ghuṇyedhvam
Thirdghuṇyeta ghuṇyeyātām ghuṇyeran


Imperative

ActiveSingularDualPlural
Firstghoṇāni ghoṇāva ghoṇāma
Secondghoṇa ghoṇatam ghoṇata
Thirdghoṇatu ghoṇatām ghoṇantu


MiddleSingularDualPlural
Firstghoṇai ghoṇāvahai ghoṇāmahai
Secondghoṇasva ghoṇethām ghoṇadhvam
Thirdghoṇatām ghoṇetām ghoṇantām


PassiveSingularDualPlural
Firstghuṇyai ghuṇyāvahai ghuṇyāmahai
Secondghuṇyasva ghuṇyethām ghuṇyadhvam
Thirdghuṇyatām ghuṇyetām ghuṇyantām


Future

ActiveSingularDualPlural
Firstghoṇiṣyāmi ghoṇiṣyāvaḥ ghoṇiṣyāmaḥ
Secondghoṇiṣyasi ghoṇiṣyathaḥ ghoṇiṣyatha
Thirdghoṇiṣyati ghoṇiṣyataḥ ghoṇiṣyanti


MiddleSingularDualPlural
Firstghoṇiṣye ghoṇiṣyāvahe ghoṇiṣyāmahe
Secondghoṇiṣyase ghoṇiṣyethe ghoṇiṣyadhve
Thirdghoṇiṣyate ghoṇiṣyete ghoṇiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstghoṇitāsmi ghoṇitāsvaḥ ghoṇitāsmaḥ
Secondghoṇitāsi ghoṇitāsthaḥ ghoṇitāstha
Thirdghoṇitā ghoṇitārau ghoṇitāraḥ


Perfect

ActiveSingularDualPlural
Firstjughoṇa jughuṇiva jughuṇima
Secondjughoṇitha jughuṇathuḥ jughuṇa
Thirdjughoṇa jughuṇatuḥ jughuṇuḥ


MiddleSingularDualPlural
Firstjughuṇe jughuṇivahe jughuṇimahe
Secondjughuṇiṣe jughuṇāthe jughuṇidhve
Thirdjughuṇe jughuṇāte jughuṇire


Benedictive

ActiveSingularDualPlural
Firstghuṇyāsam ghuṇyāsva ghuṇyāsma
Secondghuṇyāḥ ghuṇyāstam ghuṇyāsta
Thirdghuṇyāt ghuṇyāstām ghuṇyāsuḥ

Participles

Past Passive Participle
ghuṇta m. n. ghuṇtā f.

Past Active Participle
ghuṇtavat m. n. ghuṇtavatī f.

Present Active Participle
ghoṇat m. n. ghoṇantī f.

Present Middle Participle
ghoṇamāna m. n. ghoṇamānā f.

Present Passive Participle
ghuṇyamāna m. n. ghuṇyamānā f.

Future Active Participle
ghoṇiṣyat m. n. ghoṇiṣyantī f.

Future Middle Participle
ghoṇiṣyamāṇa m. n. ghoṇiṣyamāṇā f.

Future Passive Participle
ghoṇitavya m. n. ghoṇitavyā f.

Future Passive Participle
ghoṇya m. n. ghoṇyā f.

Future Passive Participle
ghoṇanīya m. n. ghoṇanīyā f.

Perfect Active Participle
jughuṇvas m. n. jughuṇuṣī f.

Perfect Middle Participle
jughuṇāna m. n. jughuṇānā f.

Indeclinable forms

Infinitive
ghoṇitum

Absolutive
ghuṇtvā

Absolutive
-ghuṇya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria