तिङन्तावली ?गन्ध्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमगन्धयति गन्धयतः गन्धयन्ति
मध्यमगन्धयसि गन्धयथः गन्धयथ
उत्तमगन्धयामि गन्धयावः गन्धयामः


आत्मनेपदेएकद्विबहु
प्रथमगन्धयते गन्धयेते गन्धयन्ते
मध्यमगन्धयसे गन्धयेथे गन्धयध्वे
उत्तमगन्धये गन्धयावहे गन्धयामहे


कर्मणिएकद्विबहु
प्रथमगन्ध्यते गन्ध्येते गन्ध्यन्ते
मध्यमगन्ध्यसे गन्ध्येथे गन्ध्यध्वे
उत्तमगन्ध्ये गन्ध्यावहे गन्ध्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअगन्धयत् अगन्धयताम् अगन्धयन्
मध्यमअगन्धयः अगन्धयतम् अगन्धयत
उत्तमअगन्धयम् अगन्धयाव अगन्धयाम


आत्मनेपदेएकद्विबहु
प्रथमअगन्धयत अगन्धयेताम् अगन्धयन्त
मध्यमअगन्धयथाः अगन्धयेथाम् अगन्धयध्वम्
उत्तमअगन्धये अगन्धयावहि अगन्धयामहि


कर्मणिएकद्विबहु
प्रथमअगन्ध्यत अगन्ध्येताम् अगन्ध्यन्त
मध्यमअगन्ध्यथाः अगन्ध्येथाम् अगन्ध्यध्वम्
उत्तमअगन्ध्ये अगन्ध्यावहि अगन्ध्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमगन्धयेत् गन्धयेताम् गन्धयेयुः
मध्यमगन्धयेः गन्धयेतम् गन्धयेत
उत्तमगन्धयेयम् गन्धयेव गन्धयेम


आत्मनेपदेएकद्विबहु
प्रथमगन्धयेत गन्धयेयाताम् गन्धयेरन्
मध्यमगन्धयेथाः गन्धयेयाथाम् गन्धयेध्वम्
उत्तमगन्धयेय गन्धयेवहि गन्धयेमहि


कर्मणिएकद्विबहु
प्रथमगन्ध्येत गन्ध्येयाताम् गन्ध्येरन्
मध्यमगन्ध्येथाः गन्ध्येयाथाम् गन्ध्येध्वम्
उत्तमगन्ध्येय गन्ध्येवहि गन्ध्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमगन्धयतु गन्धयताम् गन्धयन्तु
मध्यमगन्धय गन्धयतम् गन्धयत
उत्तमगन्धयानि गन्धयाव गन्धयाम


आत्मनेपदेएकद्विबहु
प्रथमगन्धयताम् गन्धयेताम् गन्धयन्ताम्
मध्यमगन्धयस्व गन्धयेथाम् गन्धयध्वम्
उत्तमगन्धयै गन्धयावहै गन्धयामहै


कर्मणिएकद्विबहु
प्रथमगन्ध्यताम् गन्ध्येताम् गन्ध्यन्ताम्
मध्यमगन्ध्यस्व गन्ध्येथाम् गन्ध्यध्वम्
उत्तमगन्ध्यै गन्ध्यावहै गन्ध्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमगन्धयिष्यति गन्धयिष्यतः गन्धयिष्यन्ति
मध्यमगन्धयिष्यसि गन्धयिष्यथः गन्धयिष्यथ
उत्तमगन्धयिष्यामि गन्धयिष्यावः गन्धयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमगन्धयिष्यते गन्धयिष्येते गन्धयिष्यन्ते
मध्यमगन्धयिष्यसे गन्धयिष्येथे गन्धयिष्यध्वे
उत्तमगन्धयिष्ये गन्धयिष्यावहे गन्धयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमगन्धयिता गन्धयितारौ गन्धयितारः
मध्यमगन्धयितासि गन्धयितास्थः गन्धयितास्थ
उत्तमगन्धयितास्मि गन्धयितास्वः गन्धयितास्मः

कृदन्त

क्त
गन्धित m. n. गन्धिता f.

क्तवतु
गन्धितवत् m. n. गन्धितवती f.

शतृ
गन्धयत् m. n. गन्धयन्ती f.

शानच्
गन्धयमान m. n. गन्धयमाना f.

शानच् कर्मणि
गन्ध्यमान m. n. गन्ध्यमाना f.

लुडादेश पर
गन्धयिष्यत् m. n. गन्धयिष्यन्ती f.

लुडादेश आत्म
गन्धयिष्यमाण m. n. गन्धयिष्यमाणा f.

तव्य
गन्धयितव्य m. n. गन्धयितव्या f.

यत्
गन्ध्य m. n. गन्ध्या f.

अनीयर्
गन्धनीय m. n. गन्धनीया f.

अव्यय

तुमुन्
गन्धयितुम्

क्त्वा
गन्धयित्वा

ल्यप्
॰गन्ध्य

लिट्
गन्धयाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria