सुबन्तावली ?गन्धयिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमागन्धयिष्यन्ती गन्धयिष्यन्त्यौ गन्धयिष्यन्त्यः
सम्बोधनम्गन्धयिष्यन्ति गन्धयिष्यन्त्यौ गन्धयिष्यन्त्यः
द्वितीयागन्धयिष्यन्तीम् गन्धयिष्यन्त्यौ गन्धयिष्यन्तीः
तृतीयागन्धयिष्यन्त्या गन्धयिष्यन्तीभ्याम् गन्धयिष्यन्तीभिः
चतुर्थीगन्धयिष्यन्त्यै गन्धयिष्यन्तीभ्याम् गन्धयिष्यन्तीभ्यः
पञ्चमीगन्धयिष्यन्त्याः गन्धयिष्यन्तीभ्याम् गन्धयिष्यन्तीभ्यः
षष्ठीगन्धयिष्यन्त्याः गन्धयिष्यन्त्योः गन्धयिष्यन्तीनाम्
सप्तमीगन्धयिष्यन्त्याम् गन्धयिष्यन्त्योः गन्धयिष्यन्तीषु

समास गन्धयिष्यन्ति गन्धयिष्यन्ती

अव्यय ॰गन्धयिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria