तिङन्तावली गम्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमजगन्ति जगन्तः जगमति
मध्यमजगंसि जगन्थः जगन्थ
उत्तमजगन्मि जगन्वः जगन्मः


आत्मनेपदेएकद्विबहु
प्रथमजगन्ते जगमाते जगमते
मध्यमजगंसे जगमाथे जगन्ध्वे
उत्तमजगमे जगन्वहे जगन्महे


कर्मणिएकद्विबहु
प्रथमगम्यते गम्येते गम्यन्ते
मध्यमगम्यसे गम्येथे गम्यध्वे
उत्तमगम्ये गम्यावहे गम्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअजगन् अजगन्ताम् अजगमुः
मध्यमअजगन् अजगन्तम् अजगन्त
उत्तमअजगमम् अजगन्व अजगन्म


आत्मनेपदेएकद्विबहु
प्रथमअजगन्त अजगमाताम् अजगमत
मध्यमअजगन्थाः अजगमाथाम् अजगन्ध्वम्
उत्तमअजगमि अजगन्वहि अजगन्महि


कर्मणिएकद्विबहु
प्रथमअगम्यत अगम्येताम् अगम्यन्त
मध्यमअगम्यथाः अगम्येथाम् अगम्यध्वम्
उत्तमअगम्ये अगम्यावहि अगम्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमजगम्यात् जगम्याताम् जगम्युः
मध्यमजगम्याः जगम्यातम् जगम्यात
उत्तमजगम्याम् जगम्याव जगम्याम


आत्मनेपदेएकद्विबहु
प्रथमजगमीत जगमीयाताम् जगमीरन्
मध्यमजगमीथाः जगमीयाथाम् जगमीध्वम्
उत्तमजगमीय जगमीवहि जगमीमहि


कर्मणिएकद्विबहु
प्रथमगम्येत गम्येयाताम् गम्येरन्
मध्यमगम्येथाः गम्येयाथाम् गम्येध्वम्
उत्तमगम्येय गम्येवहि गम्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमजगन्तु जगन्ताम् जगमतु
मध्यमजगन्धि जगन्तम् जगन्त
उत्तमजगमानि जगमाव जगमाम


आत्मनेपदेएकद्विबहु
प्रथमजगन्ताम् जगमाताम् जगमताम्
मध्यमजगंस्व जगमाथाम् जगन्ध्वम्
उत्तमजगमै जगमावहै जगमामहै


कर्मणिएकद्विबहु
प्रथमगम्यताम् गम्येताम् गम्यन्ताम्
मध्यमगम्यस्व गम्येथाम् गम्यध्वम्
उत्तमगम्यै गम्यावहै गम्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमगमिष्यति गमिष्यतः गमिष्यन्ति
मध्यमगमिष्यसि गमिष्यथः गमिष्यथ
उत्तमगमिष्यामि गमिष्यावः गमिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमगमिष्यते गमिष्येते गमिष्यन्ते
मध्यमगमिष्यसे गमिष्येथे गमिष्यध्वे
उत्तमगमिष्ये गमिष्यावहे गमिष्यामहे


लृङ्

परस्मैपदेएकद्विबहु
प्रथमअगमिष्यत् अगमिष्यताम् अगमिष्यन्
मध्यमअगमिष्यः अगमिष्यतम् अगमिष्यत
उत्तमअगमिष्यम् अगमिष्याव अगमिष्याम


आत्मनेपदेएकद्विबहु
प्रथमअगमिष्यत अगमिष्येताम् अगमिष्यन्त
मध्यमअगमिष्यथाः अगमिष्येथाम् अगमिष्यध्वम्
उत्तमअगमिष्ये अगमिष्यावहि अगमिष्यामहि


लुट्

परस्मैपदेएकद्विबहु
प्रथमगन्ता गन्तारौ गन्तारः
मध्यमगन्तासि गन्तास्थः गन्तास्थ
उत्तमगन्तास्मि गन्तास्वः गन्तास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमजगाम जग्मतुः जग्मुः
मध्यमजगमिथ जगन्थ जग्मथुः जग्म
उत्तमजगाम जगम जग्मिव जग्मिम


आत्मनेपदेएकद्विबहु
प्रथमजग्मे जग्माते जग्मिरे
मध्यमजग्मिषे जग्माथे जग्मिध्वे
उत्तमजग्मे जग्मिवहे जग्मिमहे


लुङ्

परस्मैपदेएकद्विबहु
प्रथमअजीगमत् अगमत् अगन् अजीगमताम् अगमताम् अगन्ताम् अजीगमन् अग्मन् अगमन्
मध्यमअजीगमः अगमः अगन् अजीगमतम् अगमतम् अगन्तम् अजीगमत अगमत अगन्त
उत्तमअजीगमम् अगमम् अगमम् अजीगमाव अगमाव अगन्व अजीगमाम अगमाम अगन्म


आत्मनेपदेएकद्विबहु
प्रथमअजीगमत अगमत अगन्त अजीगमेताम् अगमेताम् अगमाताम् अजीगमन्त अगमन्त अगमत
मध्यमअजीगमथाः अगमथाः अगन्थाः अजीगमेथाम् अगमेथाम् अगमाथाम् अजीगमध्वम् अगमध्वम् अगन्ध्वम्
उत्तमअजीगमे अगमे अगमि अजीगमावहि अगमावहि अगन्वहि अजीगमामहि अगमामहि अगन्महि


कर्मणिएकद्विबहु
प्रथमअगमि
मध्यम
उत्तम


आगमाभावयुक्तलुङ्

परस्मैपदेएकद्विबहु
प्रथमजीगमत् गमत् गन् जीगमताम् गमताम् गन्ताम् जीगमन् ग्मन् गमन्
मध्यमजीगमः गमः गन् जीगमतम् गमतम् गन्तम् जीगमत गमत गन्त
उत्तमजीगमम् गमम् गमम् जीगमाव गमाव गन्व जीगमाम गमाम गन्म


आत्मनेपदेएकद्विबहु
प्रथमजीगमत गमत गन्त जीगमेताम् गमेताम् गमाताम् जीगमन्त गमन्त गमत
मध्यमजीगमथाः गमथाः गन्थाः जीगमेथाम् गमेथाम् गमाथाम् जीगमध्वम् गमध्वम् गन्ध्वम्
उत्तमजीगमे गमे गमि जीगमावहि गमावहि गन्वहि जीगमामहि गमामहि गन्महि


कर्मणिएकद्विबहु
प्रथमगामि
मध्यम
उत्तम


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमगम्यात् गम्यास्ताम् गम्यासुः
मध्यमगम्याः गम्यास्तम् गम्यास्त
उत्तमगम्यासम् गम्यास्व गम्यास्म

कृदन्त

क्त
गत m. n. गता f.

क्तवतु
गतवत् m. n. गतवती f.

शतृ
जगमत् m. n. जगमती f.

शानच्
जगमान m. n. जगमाना f.

शानच् कर्मणि
गम्यमान m. n. गम्यमाना f.

लुडादेश पर
गमिष्यत् m. n. गमिष्यन्ती f.

लुडादेश आत्म
गमिष्यमाण m. n. गमिष्यमाणा f.

तव्य
गन्तव्य m. n. गन्तव्या f.

यत्
गम्य m. n. गम्या f.

अनीयर्
गमनीय m. n. गमनीया f.

लिडादेश पर
जग्मिवस् m. n. जग्मुषी f.

लिडादेश आत्म
जग्मान m. n. जग्माना f.

अव्यय

तुमुन्
गन्तुम्

क्त्वा
गत्वा

ल्यप्
॰गम्य

ल्यप्
॰गत्य

णिच्

लट्

परस्मैपदेएकद्विबहु
प्रथमगमयति गमयतः गमयन्ति
मध्यमगमयसि गमयथः गमयथ
उत्तमगमयामि गमयावः गमयामः


आत्मनेपदेएकद्विबहु
प्रथमगमयते गमयेते गमयन्ते
मध्यमगमयसे गमयेथे गमयध्वे
उत्तमगमये गमयावहे गमयामहे


कर्मणिएकद्विबहु
प्रथमगम्यते गम्येते गम्यन्ते
मध्यमगम्यसे गम्येथे गम्यध्वे
उत्तमगम्ये गम्यावहे गम्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअगमयत् अगमयताम् अगमयन्
मध्यमअगमयः अगमयतम् अगमयत
उत्तमअगमयम् अगमयाव अगमयाम


आत्मनेपदेएकद्विबहु
प्रथमअगमयत अगमयेताम् अगमयन्त
मध्यमअगमयथाः अगमयेथाम् अगमयध्वम्
उत्तमअगमये अगमयावहि अगमयामहि


कर्मणिएकद्विबहु
प्रथमअगम्यत अगम्येताम् अगम्यन्त
मध्यमअगम्यथाः अगम्येथाम् अगम्यध्वम्
उत्तमअगम्ये अगम्यावहि अगम्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमगमयेत् गमयेताम् गमयेयुः
मध्यमगमयेः गमयेतम् गमयेत
उत्तमगमयेयम् गमयेव गमयेम


आत्मनेपदेएकद्विबहु
प्रथमगमयेत गमयेयाताम् गमयेरन्
मध्यमगमयेथाः गमयेयाथाम् गमयेध्वम्
उत्तमगमयेय गमयेवहि गमयेमहि


कर्मणिएकद्विबहु
प्रथमगम्येत गम्येयाताम् गम्येरन्
मध्यमगम्येथाः गम्येयाथाम् गम्येध्वम्
उत्तमगम्येय गम्येवहि गम्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमगमयतु गमयताम् गमयन्तु
मध्यमगमय गमयतम् गमयत
उत्तमगमयानि गमयाव गमयाम


आत्मनेपदेएकद्विबहु
प्रथमगमयताम् गमयेताम् गमयन्ताम्
मध्यमगमयस्व गमयेथाम् गमयध्वम्
उत्तमगमयै गमयावहै गमयामहै


कर्मणिएकद्विबहु
प्रथमगम्यताम् गम्येताम् गम्यन्ताम्
मध्यमगम्यस्व गम्येथाम् गम्यध्वम्
उत्तमगम्यै गम्यावहै गम्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमगमयिष्यति गमयिष्यतः गमयिष्यन्ति
मध्यमगमयिष्यसि गमयिष्यथः गमयिष्यथ
उत्तमगमयिष्यामि गमयिष्यावः गमयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमगमयिष्यते गमयिष्येते गमयिष्यन्ते
मध्यमगमयिष्यसे गमयिष्येथे गमयिष्यध्वे
उत्तमगमयिष्ये गमयिष्यावहे गमयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमगमयिता गमयितारौ गमयितारः
मध्यमगमयितासि गमयितास्थः गमयितास्थ
उत्तमगमयितास्मि गमयितास्वः गमयितास्मः

कृदन्त

क्त
गमित m. n. गमिता f.

क्तवतु
गमितवत् m. n. गमितवती f.

शतृ
गमयत् m. n. गमयन्ती f.

शानच्
गमयमान m. n. गमयमाना f.

शानच् कर्मणि
गम्यमान m. n. गम्यमाना f.

लुडादेश पर
गमयिष्यत् m. n. गमयिष्यन्ती f.

लुडादेश आत्म
गमयिष्यमाण m. n. गमयिष्यमाणा f.

यत्
गम्य m. n. गम्या f.

अनीयर्
गमनीय m. n. गमनीया f.

तव्य
गमयितव्य m. n. गमयितव्या f.

अव्यय

तुमुन्
गमयितुम्

क्त्वा
गमयित्वा

ल्यप्
॰गमय्य

लिट्
गमयाम्

यङ्

लट्

आत्मनेपदेएकद्विबहु
प्रथमजङ्गम्यते जङ्गम्येते जङ्गम्यन्ते
मध्यमजङ्गम्यसे जङ्गम्येथे जङ्गम्यध्वे
उत्तमजङ्गम्ये जङ्गम्यावहे जङ्गम्यामहे


लङ्

आत्मनेपदेएकद्विबहु
प्रथमअजङ्गम्यत अजङ्गम्येताम् अजङ्गम्यन्त
मध्यमअजङ्गम्यथाः अजङ्गम्येथाम् अजङ्गम्यध्वम्
उत्तमअजङ्गम्ये अजङ्गम्यावहि अजङ्गम्यामहि


विधिलिङ्

आत्मनेपदेएकद्विबहु
प्रथमजङ्गम्येत जङ्गम्येयाताम् जङ्गम्येरन्
मध्यमजङ्गम्येथाः जङ्गम्येयाथाम् जङ्गम्येध्वम्
उत्तमजङ्गम्येय जङ्गम्येवहि जङ्गम्येमहि


लोट्

आत्मनेपदेएकद्विबहु
प्रथमजङ्गम्यताम् जङ्गम्येताम् जङ्गम्यन्ताम्
मध्यमजङ्गम्यस्व जङ्गम्येथाम् जङ्गम्यध्वम्
उत्तमजङ्गम्यै जङ्गम्यावहै जङ्गम्यामहै

कृदन्त

शानच्
जङ्गम्यमान m. n. जङ्गम्यमाना f.

अव्यय

लिट्
जङ्गम्याम्

सन्

लट्

परस्मैपदेएकद्विबहु
प्रथमजिगम्षति जिगमिषति जिगम्षतः जिगमिषतः जिगम्षन्ति जिगमिषन्ति
मध्यमजिगम्षसि जिगमिषसि जिगम्षथः जिगमिषथः जिगम्षथ जिगमिषथ
उत्तमजिगम्षामि जिगमिषामि जिगम्षावः जिगमिषावः जिगम्षामः जिगमिषामः


आत्मनेपदेएकद्विबहु
प्रथमजिगम्षते जिगमिषते जिगम्षेते जिगमिषेते जिगम्षन्ते जिगमिषन्ते
मध्यमजिगम्षसे जिगमिषसे जिगम्षेथे जिगमिषेथे जिगम्षध्वे जिगमिषध्वे
उत्तमजिगम्षे जिगमिषे जिगम्षावहे जिगमिषावहे जिगम्षामहे जिगमिषामहे


कर्मणिएकद्विबहु
प्रथमजिगम्ष्यते जिगमिष्यते जिगम्ष्येते जिगमिष्येते जिगम्ष्यन्ते जिगमिष्यन्ते
मध्यमजिगम्ष्यसे जिगमिष्यसे जिगम्ष्येथे जिगमिष्येथे जिगम्ष्यध्वे जिगमिष्यध्वे
उत्तमजिगम्ष्ये जिगमिष्ये जिगम्ष्यावहे जिगमिष्यावहे जिगम्ष्यामहे जिगमिष्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअजिगम्षत् अजिगमिषत् अजिगम्षताम् अजिगमिषताम् अजिगम्षन् अजिगमिषन्
मध्यमअजिगम्षः अजिगमिषः अजिगम्षतम् अजिगमिषतम् अजिगम्षत अजिगमिषत
उत्तमअजिगम्षम् अजिगमिषम् अजिगम्षाव अजिगमिषाव अजिगम्षाम अजिगमिषाम


आत्मनेपदेएकद्विबहु
प्रथमअजिगम्षत अजिगमिषत अजिगम्षेताम् अजिगमिषेताम् अजिगम्षन्त अजिगमिषन्त
मध्यमअजिगम्षथाः अजिगमिषथाः अजिगम्षेथाम् अजिगमिषेथाम् अजिगम्षध्वम् अजिगमिषध्वम्
उत्तमअजिगम्षे अजिगमिषे अजिगम्षावहि अजिगमिषावहि अजिगम्षामहि अजिगमिषामहि


कर्मणिएकद्विबहु
प्रथमअजिगम्ष्यत अजिगमिष्यत अजिगम्ष्येताम् अजिगमिष्येताम् अजिगम्ष्यन्त अजिगमिष्यन्त
मध्यमअजिगम्ष्यथाः अजिगमिष्यथाः अजिगम्ष्येथाम् अजिगमिष्येथाम् अजिगम्ष्यध्वम् अजिगमिष्यध्वम्
उत्तमअजिगम्ष्ये अजिगमिष्ये अजिगम्ष्यावहि अजिगमिष्यावहि अजिगम्ष्यामहि अजिगमिष्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमजिगम्षेत् जिगमिषेत् जिगम्षेताम् जिगमिषेताम् जिगम्षेयुः जिगमिषेयुः
मध्यमजिगम्षेः जिगमिषेः जिगम्षेतम् जिगमिषेतम् जिगम्षेत जिगमिषेत
उत्तमजिगम्षेयम् जिगमिषेयम् जिगम्षेव जिगमिषेव जिगम्षेम जिगमिषेम


आत्मनेपदेएकद्विबहु
प्रथमजिगम्षेत जिगमिषेत जिगम्षेयाताम् जिगमिषेयाताम् जिगम्षेरन् जिगमिषेरन्
मध्यमजिगम्षेथाः जिगमिषेथाः जिगम्षेयाथाम् जिगमिषेयाथाम् जिगम्षेध्वम् जिगमिषेध्वम्
उत्तमजिगम्षेय जिगमिषेय जिगम्षेवहि जिगमिषेवहि जिगम्षेमहि जिगमिषेमहि


कर्मणिएकद्विबहु
प्रथमजिगम्ष्येत जिगमिष्येत जिगम्ष्येयाताम् जिगमिष्येयाताम् जिगम्ष्येरन् जिगमिष्येरन्
मध्यमजिगम्ष्येथाः जिगमिष्येथाः जिगम्ष्येयाथाम् जिगमिष्येयाथाम् जिगम्ष्येध्वम् जिगमिष्येध्वम्
उत्तमजिगम्ष्येय जिगमिष्येय जिगम्ष्येवहि जिगमिष्येवहि जिगम्ष्येमहि जिगमिष्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमजिगम्षतु जिगमिषतु जिगम्षताम् जिगमिषताम् जिगम्षन्तु जिगमिषन्तु
मध्यमजिगम्ष जिगमिष जिगम्षतम् जिगमिषतम् जिगम्षत जिगमिषत
उत्तमजिगम्षाणि जिगमिषाणि जिगम्षाव जिगमिषाव जिगम्षाम जिगमिषाम


आत्मनेपदेएकद्विबहु
प्रथमजिगम्षताम् जिगमिषताम् जिगम्षेताम् जिगमिषेताम् जिगम्षन्ताम् जिगमिषन्ताम्
मध्यमजिगम्षस्व जिगमिषस्व जिगम्षेथाम् जिगमिषेथाम् जिगम्षध्वम् जिगमिषध्वम्
उत्तमजिगम्षै जिगमिषै जिगम्षावहै जिगमिषावहै जिगम्षामहै जिगमिषामहै


कर्मणिएकद्विबहु
प्रथमजिगम्ष्यताम् जिगमिष्यताम् जिगम्ष्येताम् जिगमिष्येताम् जिगम्ष्यन्ताम् जिगमिष्यन्ताम्
मध्यमजिगम्ष्यस्व जिगमिष्यस्व जिगम्ष्येथाम् जिगमिष्येथाम् जिगम्ष्यध्वम् जिगमिष्यध्वम्
उत्तमजिगम्ष्यै जिगमिष्यै जिगम्ष्यावहै जिगमिष्यावहै जिगम्ष्यामहै जिगमिष्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमजिगम्ष्यति जिगमिष्यति जिगम्ष्यतः जिगमिष्यतः जिगम्ष्यन्ति जिगमिष्यन्ति
मध्यमजिगम्ष्यसि जिगमिष्यसि जिगम्ष्यथः जिगमिष्यथः जिगम्ष्यथ जिगमिष्यथ
उत्तमजिगम्ष्यामि जिगमिष्यामि जिगम्ष्यावः जिगमिष्यावः जिगम्ष्यामः जिगमिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमजिगम्ष्यते जिगमिष्यते जिगम्ष्येते जिगमिष्येते जिगम्ष्यन्ते जिगमिष्यन्ते
मध्यमजिगम्ष्यसे जिगमिष्यसे जिगम्ष्येथे जिगमिष्येथे जिगम्ष्यध्वे जिगमिष्यध्वे
उत्तमजिगम्ष्ये जिगमिष्ये जिगम्ष्यावहे जिगमिष्यावहे जिगम्ष्यामहे जिगमिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमजिगम्षिता जिगमिषिता जिगम्षितारौ जिगमिषितारौ जिगम्षितारः जिगमिषितारः
मध्यमजिगम्षितासि जिगमिषितासि जिगम्षितास्थः जिगमिषितास्थः जिगम्षितास्थ जिगमिषितास्थ
उत्तमजिगम्षितास्मि जिगमिषितास्मि जिगम्षितास्वः जिगमिषितास्वः जिगम्षितास्मः जिगमिषितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमजिजिगम्ष जिजिगमिष जिजिगम्षतुः जिजिगमिषतुः जिजिगम्षुः जिजिगमिषुः
मध्यमजिजिगम्षिथ जिजिगमिषिथ जिजिगम्षथुः जिजिगमिषथुः जिजिगम्ष जिजिगमिष
उत्तमजिजिगम्ष जिजिगमिष जिजिगम्षिव जिजिगमिषिव जिजिगम्षिम जिजिगमिषिम


आत्मनेपदेएकद्विबहु
प्रथमजिजिगम्षे जिजिगमिषे जिजिगम्षाते जिजिगमिषाते जिजिगम्षिरे जिजिगमिषिरे
मध्यमजिजिगम्षिषे जिजिगमिषिषे जिजिगम्षाथे जिजिगमिषाथे जिजिगम्षिध्वे जिजिगमिषिध्वे
उत्तमजिजिगम्षे जिजिगमिषे जिजिगम्षिवहे जिजिगमिषिवहे जिजिगम्षिमहे जिजिगमिषिमहे

कृदन्त

क्त
जिगमिषित m. n. जिगमिषिता f.

क्त
जिगम्षित m. n. जिगम्षिता f.

क्तवतु
जिगम्षितवत् m. n. जिगम्षितवती f.

क्तवतु
जिगमिषितवत् m. n. जिगमिषितवती f.

शतृ
जिगमिषत् m. n. जिगमिषन्ती f.

शतृ
जिगम्षत् m. n. जिगम्षन्ती f.

शानच्
जिगम्षमाण m. n. जिगम्षमाणा f.

शानच्
जिगमिषमाण m. n. जिगमिषमाणा f.

शानच् कर्मणि
जिगमिष्यमाण m. n. जिगमिष्यमाणा f.

शानच् कर्मणि
जिगम्ष्यमाण m. n. जिगम्ष्यमाणा f.

लुडादेश पर
जिगम्ष्यत् m. n. जिगम्ष्यन्ती f.

लुडादेश पर
जिगमिष्यत् m. n. जिगमिष्यन्ती f.

अनीयर्
जिगम्षणीय m. n. जिगम्षणीया f.

यत्
जिगम्ष्य m. n. जिगम्ष्या f.

तव्य
जिगम्षितव्य m. n. जिगम्षितव्या f.

अनीयर्
जिगमिषणीय m. n. जिगमिषणीया f.

यत्
जिगमिष्य m. n. जिगमिष्या f.

तव्य
जिगमिषितव्य m. n. जिगमिषितव्या f.

लिडादेश पर
जिजिगमिष्वस् m. n. जिजिगमिषुषी f.

लिडादेश पर
जिजिगम्ष्वस् m. n. जिजिगम्षुषी f.

लिडादेश आत्म
जिजिगम्षाण m. n. जिजिगम्षाणा f.

लिडादेश आत्म
जिजिगमिषाण m. n. जिजिगमिषाणा f.

अव्यय

तुमुन्
जिगम्षितुम्

तुमुन्
जिगमिषितुम्

क्त्वा
जिगम्षित्वा

क्त्वा
जिगमिषित्वा

ल्यप्
॰जिगम्ष्य

ल्यप्
॰जिगमिष्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria