तिङन्तावली गल्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमगलति गलतः गलन्ति
मध्यमगलसि गलथः गलथ
उत्तमगलामि गलावः गलामः


कर्मणिएकद्विबहु
प्रथमगल्यते गल्येते गल्यन्ते
मध्यमगल्यसे गल्येथे गल्यध्वे
उत्तमगल्ये गल्यावहे गल्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअगलत् अगलताम् अगलन्
मध्यमअगलः अगलतम् अगलत
उत्तमअगलम् अगलाव अगलाम


कर्मणिएकद्विबहु
प्रथमअगल्यत अगल्येताम् अगल्यन्त
मध्यमअगल्यथाः अगल्येथाम् अगल्यध्वम्
उत्तमअगल्ये अगल्यावहि अगल्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमगलेत् गलेताम् गलेयुः
मध्यमगलेः गलेतम् गलेत
उत्तमगलेयम् गलेव गलेम


कर्मणिएकद्विबहु
प्रथमगल्येत गल्येयाताम् गल्येरन्
मध्यमगल्येथाः गल्येयाथाम् गल्येध्वम्
उत्तमगल्येय गल्येवहि गल्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमगलतु गलताम् गलन्तु
मध्यमगल गलतम् गलत
उत्तमगलानि गलाव गलाम


कर्मणिएकद्विबहु
प्रथमगल्यताम् गल्येताम् गल्यन्ताम्
मध्यमगल्यस्व गल्येथाम् गल्यध्वम्
उत्तमगल्यै गल्यावहै गल्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमगलिष्यति गलिष्यतः गलिष्यन्ति
मध्यमगलिष्यसि गलिष्यथः गलिष्यथ
उत्तमगलिष्यामि गलिष्यावः गलिष्यामः


लुट्

परस्मैपदेएकद्विबहु
प्रथमगलिता गलितारौ गलितारः
मध्यमगलितासि गलितास्थः गलितास्थ
उत्तमगलितास्मि गलितास्वः गलितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमजगाल जगलतुः जगलुः
मध्यमजगलिथ जगलथुः जगल
उत्तमजगाल जगल जगलिव जगलिम


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमगल्यात् गल्यास्ताम् गल्यासुः
मध्यमगल्याः गल्यास्तम् गल्यास्त
उत्तमगल्यासम् गल्यास्व गल्यास्म

कृदन्त

क्त
गलित m. n. गलिता f.

क्तवतु
गलितवत् m. n. गलितवती f.

शतृ
गलत् m. n. गलन्ती f.

शानच् कर्मणि
गल्यमान m. n. गल्यमाना f.

लुडादेश पर
गलिष्यत् m. n. गलिष्यन्ती f.

तव्य
गलितव्य m. n. गलितव्या f.

यत्
गाल्य m. n. गाल्या f.

अनीयर्
गलनीय m. n. गलनीया f.

लिडादेश पर
जगल्वस् m. n. जगलुषी f.

अव्यय

तुमुन्
गलितुम्

क्त्वा
गलित्वा

ल्यप्
॰गल्य

णिच्

लट्

परस्मैपदेएकद्विबहु
प्रथमगालयति गालयतः गालयन्ति
मध्यमगालयसि गालयथः गालयथ
उत्तमगालयामि गालयावः गालयामः


आत्मनेपदेएकद्विबहु
प्रथमगालयते गालयेते गालयन्ते
मध्यमगालयसे गालयेथे गालयध्वे
उत्तमगालये गालयावहे गालयामहे


कर्मणिएकद्विबहु
प्रथमगाल्यते गाल्येते गाल्यन्ते
मध्यमगाल्यसे गाल्येथे गाल्यध्वे
उत्तमगाल्ये गाल्यावहे गाल्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअगालयत् अगालयताम् अगालयन्
मध्यमअगालयः अगालयतम् अगालयत
उत्तमअगालयम् अगालयाव अगालयाम


आत्मनेपदेएकद्विबहु
प्रथमअगालयत अगालयेताम् अगालयन्त
मध्यमअगालयथाः अगालयेथाम् अगालयध्वम्
उत्तमअगालये अगालयावहि अगालयामहि


कर्मणिएकद्विबहु
प्रथमअगाल्यत अगाल्येताम् अगाल्यन्त
मध्यमअगाल्यथाः अगाल्येथाम् अगाल्यध्वम्
उत्तमअगाल्ये अगाल्यावहि अगाल्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमगालयेत् गालयेताम् गालयेयुः
मध्यमगालयेः गालयेतम् गालयेत
उत्तमगालयेयम् गालयेव गालयेम


आत्मनेपदेएकद्विबहु
प्रथमगालयेत गालयेयाताम् गालयेरन्
मध्यमगालयेथाः गालयेयाथाम् गालयेध्वम्
उत्तमगालयेय गालयेवहि गालयेमहि


कर्मणिएकद्विबहु
प्रथमगाल्येत गाल्येयाताम् गाल्येरन्
मध्यमगाल्येथाः गाल्येयाथाम् गाल्येध्वम्
उत्तमगाल्येय गाल्येवहि गाल्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमगालयतु गालयताम् गालयन्तु
मध्यमगालय गालयतम् गालयत
उत्तमगालयानि गालयाव गालयाम


आत्मनेपदेएकद्विबहु
प्रथमगालयताम् गालयेताम् गालयन्ताम्
मध्यमगालयस्व गालयेथाम् गालयध्वम्
उत्तमगालयै गालयावहै गालयामहै


कर्मणिएकद्विबहु
प्रथमगाल्यताम् गाल्येताम् गाल्यन्ताम्
मध्यमगाल्यस्व गाल्येथाम् गाल्यध्वम्
उत्तमगाल्यै गाल्यावहै गाल्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमगालयिष्यति गालयिष्यतः गालयिष्यन्ति
मध्यमगालयिष्यसि गालयिष्यथः गालयिष्यथ
उत्तमगालयिष्यामि गालयिष्यावः गालयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमगालयिष्यते गालयिष्येते गालयिष्यन्ते
मध्यमगालयिष्यसे गालयिष्येथे गालयिष्यध्वे
उत्तमगालयिष्ये गालयिष्यावहे गालयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमगालयिता गालयितारौ गालयितारः
मध्यमगालयितासि गालयितास्थः गालयितास्थ
उत्तमगालयितास्मि गालयितास्वः गालयितास्मः

कृदन्त

क्त
गालित m. n. गालिता f.

क्तवतु
गालितवत् m. n. गालितवती f.

शतृ
गालयत् m. n. गालयन्ती f.

शानच्
गालयमान m. n. गालयमाना f.

शानच् कर्मणि
गाल्यमान m. n. गाल्यमाना f.

लुडादेश पर
गालयिष्यत् m. n. गालयिष्यन्ती f.

लुडादेश आत्म
गालयिष्यमाण m. n. गालयिष्यमाणा f.

यत्
गाल्य m. n. गाल्या f.

अनीयर्
गालनीय m. n. गालनीया f.

तव्य
गालयितव्य m. n. गालयितव्या f.

अव्यय

तुमुन्
गालयितुम्

क्त्वा
गालयित्वा

ल्यप्
॰गाल्य

लिट्
गालयाम्

यङ्

लट्

परस्मैपदेएकद्विबहु
प्रथमजल्गल्ति जल्गलीति जल्गल्तः जल्गलति
मध्यमजल्गल्सि जल्गलीषि जल्गल्थः जल्गल्थ
उत्तमजल्गल्मि जल्गलीमि जल्गल्वः जल्गल्मः


लङ्

परस्मैपदेएकद्विबहु
प्रथमअजल्गलीत् अजल्गल् अजल्गल्ताम् अजल्गलुः
मध्यमअजल्गलीः अजल्गल् अजल्गल्तम् अजल्गल्त
उत्तमअजल्गलम् अजल्गल्व अजल्गल्म


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमजल्गल्यात् जल्गल्याताम् जल्गल्युः
मध्यमजल्गल्याः जल्गल्यातम् जल्गल्यात
उत्तमजल्गल्याम् जल्गल्याव जल्गल्याम


लोट्

परस्मैपदेएकद्विबहु
प्रथमजल्गल्तु जल्गलीतु जल्गल्ताम् जल्गलतु
मध्यमजल्गल्धि जल्गल्तम् जल्गल्त
उत्तमजल्गलानि जल्गलाव जल्गलाम

कृदन्त

शतृ
जल्गलत् m. n. जल्गलती f.

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria