सुबन्तावली ?जगध्वस्

Roma

पुमान्एकद्विबहु
प्रथमाजगध्वत् जगध्वसौ जगध्वसः
सम्बोधनम्जगध्वत् जगध्वसौ जगध्वसः
द्वितीयाजगध्वसम् जगध्वसौ जगध्वसः
तृतीयाजगध्वसा जगध्वद्भ्याम् जगध्वद्भिः
चतुर्थीजगध्वसे जगध्वद्भ्याम् जगध्वद्भ्यः
पञ्चमीजगध्वसः जगध्वद्भ्याम् जगध्वद्भ्यः
षष्ठीजगध्वसः जगध्वसोः जगध्वसाम्
सप्तमीजगध्वसि जगध्वसोः जगध्वत्सु

समास जगध्वद्

अव्यय ॰जगध्वद्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria