सुबन्तावली ?गद्गद्यिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमागद्गद्यिष्यन्ती गद्गद्यिष्यन्त्यौ गद्गद्यिष्यन्त्यः
सम्बोधनम्गद्गद्यिष्यन्ति गद्गद्यिष्यन्त्यौ गद्गद्यिष्यन्त्यः
द्वितीयागद्गद्यिष्यन्तीम् गद्गद्यिष्यन्त्यौ गद्गद्यिष्यन्तीः
तृतीयागद्गद्यिष्यन्त्या गद्गद्यिष्यन्तीभ्याम् गद्गद्यिष्यन्तीभिः
चतुर्थीगद्गद्यिष्यन्त्यै गद्गद्यिष्यन्तीभ्याम् गद्गद्यिष्यन्तीभ्यः
पञ्चमीगद्गद्यिष्यन्त्याः गद्गद्यिष्यन्तीभ्याम् गद्गद्यिष्यन्तीभ्यः
षष्ठीगद्गद्यिष्यन्त्याः गद्गद्यिष्यन्त्योः गद्गद्यिष्यन्तीनाम्
सप्तमीगद्गद्यिष्यन्त्याम् गद्गद्यिष्यन्त्योः गद्गद्यिष्यन्तीषु

समास गद्गद्यिष्यन्ति गद्गद्यिष्यन्ती

अव्यय ॰गद्गद्यिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria