सुबन्तावली ?जिगदिषितव्य

Roma

पुमान्एकद्विबहु
प्रथमाजिगदिषितव्यः जिगदिषितव्यौ जिगदिषितव्याः
सम्बोधनम्जिगदिषितव्य जिगदिषितव्यौ जिगदिषितव्याः
द्वितीयाजिगदिषितव्यम् जिगदिषितव्यौ जिगदिषितव्यान्
तृतीयाजिगदिषितव्येन जिगदिषितव्याभ्याम् जिगदिषितव्यैः जिगदिषितव्येभिः
चतुर्थीजिगदिषितव्याय जिगदिषितव्याभ्याम् जिगदिषितव्येभ्यः
पञ्चमीजिगदिषितव्यात् जिगदिषितव्याभ्याम् जिगदिषितव्येभ्यः
षष्ठीजिगदिषितव्यस्य जिगदिषितव्ययोः जिगदिषितव्यानाम्
सप्तमीजिगदिषितव्ये जिगदिषितव्ययोः जिगदिषितव्येषु

समास जिगदिषितव्य

अव्यय ॰जिगदिषितव्यम् ॰जिगदिषितव्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria