तिङन्तावली गा२

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमगायति गायतः गायन्ति
मध्यमगायसि गायथः गायथ
उत्तमगायामि गायावः गायामः


कर्मणिएकद्विबहु
प्रथमगीयते गीयेते गीयन्ते
मध्यमगीयसे गीयेथे गीयध्वे
उत्तमगीये गीयावहे गीयामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअगायत् अगायताम् अगायन्
मध्यमअगायः अगायतम् अगायत
उत्तमअगायम् अगायाव अगायाम


कर्मणिएकद्विबहु
प्रथमअगीयत अगीयेताम् अगीयन्त
मध्यमअगीयथाः अगीयेथाम् अगीयध्वम्
उत्तमअगीये अगीयावहि अगीयामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमगायेत् गायेताम् गायेयुः
मध्यमगायेः गायेतम् गायेत
उत्तमगायेयम् गायेव गायेम


कर्मणिएकद्विबहु
प्रथमगीयेत गीयेयाताम् गीयेरन्
मध्यमगीयेथाः गीयेयाथाम् गीयेध्वम्
उत्तमगीयेय गीयेवहि गीयेमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमगायतु गायताम् गायन्तु
मध्यमगाय गायतम् गायत
उत्तमगायानि गायाव गायाम


कर्मणिएकद्विबहु
प्रथमगीयताम् गीयेताम् गीयन्ताम्
मध्यमगीयस्व गीयेथाम् गीयध्वम्
उत्तमगीयै गीयावहै गीयामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमगास्यति गास्यतः गास्यन्ति
मध्यमगास्यसि गास्यथः गास्यथ
उत्तमगास्यामि गास्यावः गास्यामः


लुट्

परस्मैपदेएकद्विबहु
प्रथमगाता गातारौ गातारः
मध्यमगातासि गातास्थः गातास्थ
उत्तमगातास्मि गातास्वः गातास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमजगौ जगतुः जगुः
मध्यमजगिथ जगाथ जगथुः जग
उत्तमजगौ जगिव जगिम


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमगीयात् गीयास्ताम् गीयासुः
मध्यमगीयाः गीयास्तम् गीयास्त
उत्तमगीयासम् गीयास्व गीयास्म

कृदन्त

क्त
गीत m. n. गीता f.

क्तवतु
गीतवत् m. n. गीतवती f.

शतृ
गायत् m. n. गायन्ती f.

शानच् कर्मणि
गीयमान m. n. गीयमाना f.

लुडादेश पर
गास्यत् m. n. गास्यन्ती f.

तव्य
गातव्य m. n. गातव्या f.

यत्
गेय m. n. गेया f.

अनीयर्
गानीय m. n. गानीया f.

लिडादेश पर
जगिवस् m. n. जगुषी f.

अव्यय

तुमुन्
गातुम्

क्त्वा
गीत्वा

ल्यप्
॰गीय

यङ्

लट्

आत्मनेपदेएकद्विबहु
प्रथमजेगीयते जेगीयेते जेगीयन्ते
मध्यमजेगीयसे जेगीयेथे जेगीयध्वे
उत्तमजेगीये जेगीयावहे जेगीयामहे


लङ्

आत्मनेपदेएकद्विबहु
प्रथमअजेगीयत अजेगीयेताम् अजेगीयन्त
मध्यमअजेगीयथाः अजेगीयेथाम् अजेगीयध्वम्
उत्तमअजेगीये अजेगीयावहि अजेगीयामहि


विधिलिङ्

आत्मनेपदेएकद्विबहु
प्रथमजेगीयेत जेगीयेयाताम् जेगीयेरन्
मध्यमजेगीयेथाः जेगीयेयाथाम् जेगीयेध्वम्
उत्तमजेगीयेय जेगीयेवहि जेगीयेमहि


लोट्

आत्मनेपदेएकद्विबहु
प्रथमजेगीयताम् जेगीयेताम् जेगीयन्ताम्
मध्यमजेगीयस्व जेगीयेथाम् जेगीयध्वम्
उत्तमजेगीयै जेगीयावहै जेगीयामहै

कृदन्त

शानच्
जेगीयमान m. n. जेगीयमाना f.

अव्यय

लिट्
जेगीयाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria