तिङन्तावली गा१

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमजिगाति जिगीतः जिगति
मध्यमजिगासि जिगीथः जिगीथ
उत्तमजिगामि जिगीवः जिगीमः


कर्मणिएकद्विबहु
प्रथमगीयते गीयेते गीयन्ते
मध्यमगीयसे गीयेथे गीयध्वे
उत्तमगीये गीयावहे गीयामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअजिगात् अजिगीताम् अजिगुः
मध्यमअजिगाः अजिगीतम् अजिगीत
उत्तमअजिगाम् अजिगीव अजिगीम


कर्मणिएकद्विबहु
प्रथमअगीयत अगीयेताम् अगीयन्त
मध्यमअगीयथाः अगीयेथाम् अगीयध्वम्
उत्तमअगीये अगीयावहि अगीयामहि


लिङ्

परस्मैपदेएकद्विबहु
प्रथमजिगीयात् जिगीयाताम् जिगीयुः
मध्यमजिगीयाः जिगीयातम् जिगीयात
उत्तमजिगीयाम् जिगीयाव जिगीयाम


कर्मणिएकद्विबहु
प्रथमगीयेत गीयेयाताम् गीयेरन्
मध्यमगीयेथाः गीयेयाथाम् गीयेध्वम्
उत्तमगीयेय गीयेवहि गीयेमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमजिगातु जिगीताम् जिगतु
मध्यमजिगीहि जिगीतम् जिगीत
उत्तमजिगानि जिगाव जिगाम


कर्मणिएकद्विबहु
प्रथमगीयताम् गीयेताम् गीयन्ताम्
मध्यमगीयस्व गीयेथाम् गीयध्वम्
उत्तमगीयै गीयावहै गीयामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमगास्यति गास्यतः गास्यन्ति
मध्यमगास्यसि गास्यथः गास्यथ
उत्तमगास्यामि गास्यावः गास्यामः


लुट्

परस्मैपदेएकद्विबहु
प्रथमगाता गातारौ गातारः
मध्यमगातासि गातास्थः गातास्थ
उत्तमगातास्मि गातास्वः गातास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमजगौ जगतुः जगुः
मध्यमजगिथ जगाथ जगथुः जग
उत्तमजगौ जगिव जगिम


लुङ्

परस्मैपदेएकद्विबहु
प्रथमअगात् अगाताम् अगुः
मध्यमअगाः अगातम् अगात
उत्तमअगाम् अगाव अगाम


कर्मणिएकद्विबहु
प्रथमअगायि
मध्यम
उत्तम


आगमाभावयुक्तलुङ्

परस्मैपदेएकद्विबहु
प्रथमगात् गाताम् गुः
मध्यमगाः गातम् गात
उत्तमगाम् गाव गाम


कर्मणिएकद्विबहु
प्रथमगायि
मध्यम
उत्तम


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमगीयात् गीयास्ताम् गीयासुः
मध्यमगीयाः गीयास्तम् गीयास्त
उत्तमगीयासम् गीयास्व गीयास्म

कृदन्त

शतृ
जिगत् m. n. जिगती f.

शानच् कर्मणि
गीयमान m. n. गीयमाना f.

लुडादेश पर
गास्यत् m. n. गास्यन्ती f.

तव्य
गातव्य m. n. गातव्या f.

यत्
गेय m. n. गेया f.

अनीयर्
गानीय m. n. गानीया f.

लिडादेश पर
जगिवस् m. n. जगुषी f.

अव्यय

तुमुन्
गातुम्

सन्

लट्

परस्मैपदेएकद्विबहु
प्रथमजिगीषति जिगीषतः जिगीषन्ति
मध्यमजिगीषसि जिगीषथः जिगीषथ
उत्तमजिगीषामि जिगीषावः जिगीषामः


कर्मणिएकद्विबहु
प्रथमजिगीष्यते जिगीष्येते जिगीष्यन्ते
मध्यमजिगीष्यसे जिगीष्येथे जिगीष्यध्वे
उत्तमजिगीष्ये जिगीष्यावहे जिगीष्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअजिगीषत् अजिगीषताम् अजिगीषन्
मध्यमअजिगीषः अजिगीषतम् अजिगीषत
उत्तमअजिगीषम् अजिगीषाव अजिगीषाम


कर्मणिएकद्विबहु
प्रथमअजिगीष्यत अजिगीष्येताम् अजिगीष्यन्त
मध्यमअजिगीष्यथाः अजिगीष्येथाम् अजिगीष्यध्वम्
उत्तमअजिगीष्ये अजिगीष्यावहि अजिगीष्यामहि


लिङ्

परस्मैपदेएकद्विबहु
प्रथमजिगीषेत् जिगीषेताम् जिगीषेयुः
मध्यमजिगीषेः जिगीषेतम् जिगीषेत
उत्तमजिगीषेयम् जिगीषेव जिगीषेम


कर्मणिएकद्विबहु
प्रथमजिगीष्येत जिगीष्येयाताम् जिगीष्येरन्
मध्यमजिगीष्येथाः जिगीष्येयाथाम् जिगीष्येध्वम्
उत्तमजिगीष्येय जिगीष्येवहि जिगीष्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमजिगीषतु जिगीषताम् जिगीषन्तु
मध्यमजिगीष जिगीषतम् जिगीषत
उत्तमजिगीषाणि जिगीषाव जिगीषाम


कर्मणिएकद्विबहु
प्रथमजिगीष्यताम् जिगीष्येताम् जिगीष्यन्ताम्
मध्यमजिगीष्यस्व जिगीष्येथाम् जिगीष्यध्वम्
उत्तमजिगीष्यै जिगीष्यावहै जिगीष्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमजिगीषिष्यति जिगीषिष्यतः जिगीषिष्यन्ति
मध्यमजिगीषिष्यसि जिगीषिष्यथः जिगीषिष्यथ
उत्तमजिगीषिष्यामि जिगीषिष्यावः जिगीषिष्यामः


लुट्

परस्मैपदेएकद्विबहु
प्रथमजिगीषिता जिगीषितारौ जिगीषितारः
मध्यमजिगीषितासि जिगीषितास्थः जिगीषितास्थ
उत्तमजिगीषितास्मि जिगीषितास्वः जिगीषितास्मः

कृदन्त

क्त
जिगीषित m. n. जिगीषिता f.

क्तवतु
जिगीषितवत् m. n. जिगीषितवती f.

शतृ
जिगीषत् m. n. जिगीषन्ती f.

शानच् कर्मणि
जिगीष्यमाण m. n. जिगीष्यमाणा f.

लुडादेश पर
जिगीषिष्यत् m. n. जिगीषिष्यन्ती f.

तव्य
जिगीषितव्य m. n. जिगीषितव्या f.

अनीयर्
जिगीषणीय m. n. जिगीषणीया f.

यत्
जिगीष्य m. n. जिगीष्या f.

अव्यय

तुमुन्
जिगीषितुम्

क्त्वा
जिगीषित्वा

ल्यप्
॰जिगीष्य

लिट्
जिगीषाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria