तिङन्तावली
गा१
Roma
अप्रत्ययान्तधातु
लट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
जिगाति
जिगीतः
जिगति
मध्यम
जिगासि
जिगीथः
जिगीथ
उत्तम
जिगामि
जिगीवः
जिगीमः
कर्मणि
एक
द्वि
बहु
प्रथम
गीयते
गीयेते
गीयन्ते
मध्यम
गीयसे
गीयेथे
गीयध्वे
उत्तम
गीये
गीयावहे
गीयामहे
लङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
अजिगात्
अजिगीताम्
अजिगुः
मध्यम
अजिगाः
अजिगीतम्
अजिगीत
उत्तम
अजिगाम्
अजिगीव
अजिगीम
कर्मणि
एक
द्वि
बहु
प्रथम
अगीयत
अगीयेताम्
अगीयन्त
मध्यम
अगीयथाः
अगीयेथाम्
अगीयध्वम्
उत्तम
अगीये
अगीयावहि
अगीयामहि
लिङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
जिगीयात्
जिगीयाताम्
जिगीयुः
मध्यम
जिगीयाः
जिगीयातम्
जिगीयात
उत्तम
जिगीयाम्
जिगीयाव
जिगीयाम
कर्मणि
एक
द्वि
बहु
प्रथम
गीयेत
गीयेयाताम्
गीयेरन्
मध्यम
गीयेथाः
गीयेयाथाम्
गीयेध्वम्
उत्तम
गीयेय
गीयेवहि
गीयेमहि
लोट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
जिगातु
जिगीताम्
जिगतु
मध्यम
जिगीहि
जिगीतम्
जिगीत
उत्तम
जिगानि
जिगाव
जिगाम
कर्मणि
एक
द्वि
बहु
प्रथम
गीयताम्
गीयेताम्
गीयन्ताम्
मध्यम
गीयस्व
गीयेथाम्
गीयध्वम्
उत्तम
गीयै
गीयावहै
गीयामहै
लृट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
गास्यति
गास्यतः
गास्यन्ति
मध्यम
गास्यसि
गास्यथः
गास्यथ
उत्तम
गास्यामि
गास्यावः
गास्यामः
लुट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
गाता
गातारौ
गातारः
मध्यम
गातासि
गातास्थः
गातास्थ
उत्तम
गातास्मि
गातास्वः
गातास्मः
लिट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
जगौ
जगतुः
जगुः
मध्यम
जगिथ
जगाथ
जगथुः
जग
उत्तम
जगौ
जगिव
जगिम
लुङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
अगात्
अगाताम्
अगुः
मध्यम
अगाः
अगातम्
अगात
उत्तम
अगाम्
अगाव
अगाम
कर्मणि
एक
द्वि
बहु
प्रथम
अगायि
मध्यम
उत्तम
आगमाभावयुक्तलुङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
गात्
गाताम्
गुः
मध्यम
गाः
गातम्
गात
उत्तम
गाम्
गाव
गाम
कर्मणि
एक
द्वि
बहु
प्रथम
गायि
मध्यम
उत्तम
आशीर्लिङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
गीयात्
गीयास्ताम्
गीयासुः
मध्यम
गीयाः
गीयास्तम्
गीयास्त
उत्तम
गीयासम्
गीयास्व
गीयास्म
कृदन्त
शतृ
जिगत्
m.
n.
जिगती
f.
शानच् कर्मणि
गीयमान
m.
n.
गीयमाना
f.
लुडादेश पर
गास्यत्
m.
n.
गास्यन्ती
f.
तव्य
गातव्य
m.
n.
गातव्या
f.
यत्
गेय
m.
n.
गेया
f.
अनीयर्
गानीय
m.
n.
गानीया
f.
लिडादेश पर
जगिवस्
m.
n.
जगुषी
f.
अव्यय
तुमुन्
गातुम्
सन्
लट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
जिगीषति
जिगीषतः
जिगीषन्ति
मध्यम
जिगीषसि
जिगीषथः
जिगीषथ
उत्तम
जिगीषामि
जिगीषावः
जिगीषामः
कर्मणि
एक
द्वि
बहु
प्रथम
जिगीष्यते
जिगीष्येते
जिगीष्यन्ते
मध्यम
जिगीष्यसे
जिगीष्येथे
जिगीष्यध्वे
उत्तम
जिगीष्ये
जिगीष्यावहे
जिगीष्यामहे
लङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
अजिगीषत्
अजिगीषताम्
अजिगीषन्
मध्यम
अजिगीषः
अजिगीषतम्
अजिगीषत
उत्तम
अजिगीषम्
अजिगीषाव
अजिगीषाम
कर्मणि
एक
द्वि
बहु
प्रथम
अजिगीष्यत
अजिगीष्येताम्
अजिगीष्यन्त
मध्यम
अजिगीष्यथाः
अजिगीष्येथाम्
अजिगीष्यध्वम्
उत्तम
अजिगीष्ये
अजिगीष्यावहि
अजिगीष्यामहि
लिङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
जिगीषेत्
जिगीषेताम्
जिगीषेयुः
मध्यम
जिगीषेः
जिगीषेतम्
जिगीषेत
उत्तम
जिगीषेयम्
जिगीषेव
जिगीषेम
कर्मणि
एक
द्वि
बहु
प्रथम
जिगीष्येत
जिगीष्येयाताम्
जिगीष्येरन्
मध्यम
जिगीष्येथाः
जिगीष्येयाथाम्
जिगीष्येध्वम्
उत्तम
जिगीष्येय
जिगीष्येवहि
जिगीष्येमहि
लोट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
जिगीषतु
जिगीषताम्
जिगीषन्तु
मध्यम
जिगीष
जिगीषतम्
जिगीषत
उत्तम
जिगीषाणि
जिगीषाव
जिगीषाम
कर्मणि
एक
द्वि
बहु
प्रथम
जिगीष्यताम्
जिगीष्येताम्
जिगीष्यन्ताम्
मध्यम
जिगीष्यस्व
जिगीष्येथाम्
जिगीष्यध्वम्
उत्तम
जिगीष्यै
जिगीष्यावहै
जिगीष्यामहै
लृट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
जिगीषिष्यति
जिगीषिष्यतः
जिगीषिष्यन्ति
मध्यम
जिगीषिष्यसि
जिगीषिष्यथः
जिगीषिष्यथ
उत्तम
जिगीषिष्यामि
जिगीषिष्यावः
जिगीषिष्यामः
लुट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
जिगीषिता
जिगीषितारौ
जिगीषितारः
मध्यम
जिगीषितासि
जिगीषितास्थः
जिगीषितास्थ
उत्तम
जिगीषितास्मि
जिगीषितास्वः
जिगीषितास्मः
कृदन्त
क्त
जिगीषित
m.
n.
जिगीषिता
f.
क्तवतु
जिगीषितवत्
m.
n.
जिगीषितवती
f.
शतृ
जिगीषत्
m.
n.
जिगीषन्ती
f.
शानच् कर्मणि
जिगीष्यमाण
m.
n.
जिगीष्यमाणा
f.
लुडादेश पर
जिगीषिष्यत्
m.
n.
जिगीषिष्यन्ती
f.
तव्य
जिगीषितव्य
m.
n.
जिगीषितव्या
f.
अनीयर्
जिगीषणीय
m.
n.
जिगीषणीया
f.
यत्
जिगीष्य
m.
n.
जिगीष्या
f.
अव्यय
तुमुन्
जिगीषितुम्
क्त्वा
जिगीषित्वा
ल्यप्
॰जिगीष्य
लिट्
जिगीषाम्
Top
|
Index
|
Grammar
|
Sandhi
|
Reader
|
Corpus
© Gérard Huet 1994-2025