Conjugation tables of gā_1

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstjigāmi jigīvaḥ jigīmaḥ
Secondjigāsi jigīthaḥ jigītha
Thirdjigāti jigītaḥ jigati


PassiveSingularDualPlural
Firstgīye gīyāvahe gīyāmahe
Secondgīyase gīyethe gīyadhve
Thirdgīyate gīyete gīyante


Imperfect

ActiveSingularDualPlural
Firstajigām ajigīva ajigīma
Secondajigāḥ ajigītam ajigīta
Thirdajigāt ajigītām ajiguḥ


PassiveSingularDualPlural
Firstagīye agīyāvahi agīyāmahi
Secondagīyathāḥ agīyethām agīyadhvam
Thirdagīyata agīyetām agīyanta


Optative

ActiveSingularDualPlural
Firstjigīyām jigīyāva jigīyāma
Secondjigīyāḥ jigīyātam jigīyāta
Thirdjigīyāt jigīyātām jigīyuḥ


PassiveSingularDualPlural
Firstgīyeya gīyevahi gīyemahi
Secondgīyethāḥ gīyeyāthām gīyedhvam
Thirdgīyeta gīyeyātām gīyeran


Imperative

ActiveSingularDualPlural
Firstjigāni jigāva jigāma
Secondjigīhi jigītam jigīta
Thirdjigātu jigītām jigatu


PassiveSingularDualPlural
Firstgīyai gīyāvahai gīyāmahai
Secondgīyasva gīyethām gīyadhvam
Thirdgīyatām gīyetām gīyantām


Future

ActiveSingularDualPlural
Firstgāsyāmi gāsyāvaḥ gāsyāmaḥ
Secondgāsyasi gāsyathaḥ gāsyatha
Thirdgāsyati gāsyataḥ gāsyanti


Periphrastic Future

ActiveSingularDualPlural
Firstgātāsmi gātāsvaḥ gātāsmaḥ
Secondgātāsi gātāsthaḥ gātāstha
Thirdgātā gātārau gātāraḥ


Perfect

ActiveSingularDualPlural
Firstjagau jagiva jagima
Secondjagitha jagātha jagathuḥ jaga
Thirdjagau jagatuḥ jaguḥ


Aorist

ActiveSingularDualPlural
Firstagām agāva agāma
Secondagāḥ agātam agāta
Thirdagāt agātām aguḥ


PassiveSingularDualPlural
First
Second
Thirdagāyi


Injunctive

ActiveSingularDualPlural
Firstgām gāva gāma
Secondgāḥ gātam gāta
Thirdgāt gātām guḥ


PassiveSingularDualPlural
First
Second
Thirdgāyi


Benedictive

ActiveSingularDualPlural
Firstgīyāsam gīyāsva gīyāsma
Secondgīyāḥ gīyāstam gīyāsta
Thirdgīyāt gīyāstām gīyāsuḥ

Participles

Present Active Participle
jigat m. n. jigatī f.

Present Passive Participle
gīyamāna m. n. gīyamānā f.

Future Active Participle
gāsyat m. n. gāsyantī f.

Future Passive Participle
gātavya m. n. gātavyā f.

Future Passive Participle
geya m. n. geyā f.

Future Passive Participle
gānīya m. n. gānīyā f.

Perfect Active Participle
jagivas m. n. jaguṣī f.

Indeclinable forms

Infinitive
gātum

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria