तिङन्तावली गृ

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमगरति गरतः गरन्ति
मध्यमगरसि गरथः गरथ
उत्तमगरामि गरावः गरामः


आत्मनेपदेएकद्विबहु
प्रथमगरते गरेते गरन्ते
मध्यमगरसे गरेथे गरध्वे
उत्तमगरे गरावहे गरामहे


कर्मणिएकद्विबहु
प्रथमग्रियते ग्रियेते ग्रियन्ते
मध्यमग्रियसे ग्रियेथे ग्रियध्वे
उत्तमग्रिये ग्रियावहे ग्रियामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअगरत् अगरताम् अगरन्
मध्यमअगरः अगरतम् अगरत
उत्तमअगरम् अगराव अगराम


आत्मनेपदेएकद्विबहु
प्रथमअगरत अगरेताम् अगरन्त
मध्यमअगरथाः अगरेथाम् अगरध्वम्
उत्तमअगरे अगरावहि अगरामहि


कर्मणिएकद्विबहु
प्रथमअग्रियत अग्रियेताम् अग्रियन्त
मध्यमअग्रियथाः अग्रियेथाम् अग्रियध्वम्
उत्तमअग्रिये अग्रियावहि अग्रियामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमगरेत् गरेताम् गरेयुः
मध्यमगरेः गरेतम् गरेत
उत्तमगरेयम् गरेव गरेम


आत्मनेपदेएकद्विबहु
प्रथमगरेत गरेयाताम् गरेरन्
मध्यमगरेथाः गरेयाथाम् गरेध्वम्
उत्तमगरेय गरेवहि गरेमहि


कर्मणिएकद्विबहु
प्रथमग्रियेत ग्रियेयाताम् ग्रियेरन्
मध्यमग्रियेथाः ग्रियेयाथाम् ग्रियेध्वम्
उत्तमग्रियेय ग्रियेवहि ग्रियेमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमगरतु गरताम् गरन्तु
मध्यमगर गरतम् गरत
उत्तमगराणि गराव गराम


आत्मनेपदेएकद्विबहु
प्रथमगरताम् गरेताम् गरन्ताम्
मध्यमगरस्व गरेथाम् गरध्वम्
उत्तमगरै गरावहै गरामहै


कर्मणिएकद्विबहु
प्रथमग्रियताम् ग्रियेताम् ग्रियन्ताम्
मध्यमग्रियस्व ग्रियेथाम् ग्रियध्वम्
उत्तमग्रियै ग्रियावहै ग्रियामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमगरिष्यति गरिष्यतः गरिष्यन्ति
मध्यमगरिष्यसि गरिष्यथः गरिष्यथ
उत्तमगरिष्यामि गरिष्यावः गरिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमगरिष्यते गरिष्येते गरिष्यन्ते
मध्यमगरिष्यसे गरिष्येथे गरिष्यध्वे
उत्तमगरिष्ये गरिष्यावहे गरिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमगर्ता गर्तारौ गर्तारः
मध्यमगर्तासि गर्तास्थः गर्तास्थ
उत्तमगर्तास्मि गर्तास्वः गर्तास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमजागार जाग्रतुः जाग्रुः
मध्यमजागर्थ जागरिथ जाग्रथुः जाग्र
उत्तमजागार जागर जागृव जागरिव जागृम जागरिम


आत्मनेपदेएकद्विबहु
प्रथमजाग्रे जाग्राते जाग्रिरे
मध्यमजाग्रिषे जागृषे जाग्राथे जाग्रिध्वे जागृध्वे
उत्तमजाग्रे जाग्रिवहे जागृवहे जाग्रिमहे जागृमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमग्रियात् ग्रियास्ताम् ग्रियासुः
मध्यमग्रियाः ग्रियास्तम् ग्रियास्त
उत्तमग्रियासम् ग्रियास्व ग्रियास्म

कृदन्त

क्त
ग्रित m. n. ग्रिता f.

क्तवतु
ग्रितवत् m. n. ग्रितवती f.

शतृ
गरत् m. n. गरन्ती f.

शानच्
गरमाण m. n. गरमाणा f.

शानच् कर्मणि
ग्रियमाण m. n. ग्रियमाणा f.

लुडादेश पर
गरिष्यत् m. n. गरिष्यन्ती f.

लुडादेश आत्म
गरिष्यमाण m. n. गरिष्यमाणा f.

तव्य
गर्तव्य m. n. गर्तव्या f.

यत्
गार्य m. n. गार्या f.

अनीयर्
गरणीय m. n. गरणीया f.

लिडादेश पर
जागृवस् m. n. जाग्रुषी f.

लिडादेश आत्म
जाग्राण m. n. जाग्राणा f.

अव्यय

तुमुन्
गर्तुम्

क्त्वा
ग्रित्वा

ल्यप्
॰ग्रित्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria