तिङन्तावली ?ङु

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमङवति ङवतः ङवन्ति
मध्यमङवसि ङवथः ङवथ
उत्तमङवामि ङवावः ङवामः


आत्मनेपदेएकद्विबहु
प्रथमङवते ङवेते ङवन्ते
मध्यमङवसे ङवेथे ङवध्वे
उत्तमङवे ङवावहे ङवामहे


कर्मणिएकद्विबहु
प्रथमङूयते ङूयेते ङूयन्ते
मध्यमङूयसे ङूयेथे ङूयध्वे
उत्तमङूये ङूयावहे ङूयामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअङवत् अङवताम् अङवन्
मध्यमअङवः अङवतम् अङवत
उत्तमअङवम् अङवाव अङवाम


आत्मनेपदेएकद्विबहु
प्रथमअङवत अङवेताम् अङवन्त
मध्यमअङवथाः अङवेथाम् अङवध्वम्
उत्तमअङवे अङवावहि अङवामहि


कर्मणिएकद्विबहु
प्रथमअङूयत अङूयेताम् अङूयन्त
मध्यमअङूयथाः अङूयेथाम् अङूयध्वम्
उत्तमअङूये अङूयावहि अङूयामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमङवेत् ङवेताम् ङवेयुः
मध्यमङवेः ङवेतम् ङवेत
उत्तमङवेयम् ङवेव ङवेम


आत्मनेपदेएकद्विबहु
प्रथमङवेत ङवेयाताम् ङवेरन्
मध्यमङवेथाः ङवेयाथाम् ङवेध्वम्
उत्तमङवेय ङवेवहि ङवेमहि


कर्मणिएकद्विबहु
प्रथमङूयेत ङूयेयाताम् ङूयेरन्
मध्यमङूयेथाः ङूयेयाथाम् ङूयेध्वम्
उत्तमङूयेय ङूयेवहि ङूयेमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमङवतु ङवताम् ङवन्तु
मध्यमङव ङवतम् ङवत
उत्तमङवानि ङवाव ङवाम


आत्मनेपदेएकद्विबहु
प्रथमङवताम् ङवेताम् ङवन्ताम्
मध्यमङवस्व ङवेथाम् ङवध्वम्
उत्तमङवै ङवावहै ङवामहै


कर्मणिएकद्विबहु
प्रथमङूयताम् ङूयेताम् ङूयन्ताम्
मध्यमङूयस्व ङूयेथाम् ङूयध्वम्
उत्तमङूयै ङूयावहै ङूयामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमङोष्यति ङोष्यतः ङोष्यन्ति
मध्यमङोष्यसि ङोष्यथः ङोष्यथ
उत्तमङोष्यामि ङोष्यावः ङोष्यामः


आत्मनेपदेएकद्विबहु
प्रथमङोष्यते ङोष्येते ङोष्यन्ते
मध्यमङोष्यसे ङोष्येथे ङोष्यध्वे
उत्तमङोष्ये ङोष्यावहे ङोष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमङोता ङोतारौ ङोतारः
मध्यमङोतासि ङोतास्थः ङोतास्थ
उत्तमङोतास्मि ङोतास्वः ङोतास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमङुङाव ङुङुवतुः ङुङुवुः
मध्यमङुङोथ ङुङविथ ङुङुवथुः ङुङुव
उत्तमङुङाव ङुङव ङुङुव ङुङविव ङुङुम ङुङविम


आत्मनेपदेएकद्विबहु
प्रथमङुङुवे ङुङुवाते ङुङुविरे
मध्यमङुङुषे ङुङुविषे ङुङुवाथे ङुङुविध्वे ङुङुध्वे
उत्तमङुङुवे ङुङुविवहे ङुङुवहे ङुङुविमहे ङुङुमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमङूयात् ङूयास्ताम् ङूयासुः
मध्यमङूयाः ङूयास्तम् ङूयास्त
उत्तमङूयासम् ङूयास्व ङूयास्म

कृदन्त

क्त
ङूत m. n. ङूता f.

क्तवतु
ङूतवत् m. n. ङूतवती f.

शतृ
ङवत् m. n. ङवन्ती f.

शानच्
ङवमान m. n. ङवमाना f.

शानच् कर्मणि
ङूयमान m. n. ङूयमाना f.

लुडादेश पर
ङोष्यत् m. n. ङोष्यन्ती f.

लुडादेश आत्म
ङोष्यमाण m. n. ङोष्यमाणा f.

तव्य
ङोतव्य m. n. ङोतव्या f.

यत्
ङव्य m. n. ङव्या f.

अनीयर्
ङवनीय m. n. ङवनीया f.

लिडादेश पर
ङुङुवस् m. n. ङुङूषी f.

लिडादेश आत्म
ङुङ्वान m. n. ङुङ्वाना f.

अव्यय

तुमुन्
ङोतुम्

क्त्वा
ङूत्वा

ल्यप्
॰ङूत्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria