Conjugation tables of ?ṅu

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstṅavāmi ṅavāvaḥ ṅavāmaḥ
Secondṅavasi ṅavathaḥ ṅavatha
Thirdṅavati ṅavataḥ ṅavanti


MiddleSingularDualPlural
Firstṅave ṅavāvahe ṅavāmahe
Secondṅavase ṅavethe ṅavadhve
Thirdṅavate ṅavete ṅavante


PassiveSingularDualPlural
Firstṅūye ṅūyāvahe ṅūyāmahe
Secondṅūyase ṅūyethe ṅūyadhve
Thirdṅūyate ṅūyete ṅūyante


Imperfect

ActiveSingularDualPlural
Firstaṅavam aṅavāva aṅavāma
Secondaṅavaḥ aṅavatam aṅavata
Thirdaṅavat aṅavatām aṅavan


MiddleSingularDualPlural
Firstaṅave aṅavāvahi aṅavāmahi
Secondaṅavathāḥ aṅavethām aṅavadhvam
Thirdaṅavata aṅavetām aṅavanta


PassiveSingularDualPlural
Firstaṅūye aṅūyāvahi aṅūyāmahi
Secondaṅūyathāḥ aṅūyethām aṅūyadhvam
Thirdaṅūyata aṅūyetām aṅūyanta


Optative

ActiveSingularDualPlural
Firstṅaveyam ṅaveva ṅavema
Secondṅaveḥ ṅavetam ṅaveta
Thirdṅavet ṅavetām ṅaveyuḥ


MiddleSingularDualPlural
Firstṅaveya ṅavevahi ṅavemahi
Secondṅavethāḥ ṅaveyāthām ṅavedhvam
Thirdṅaveta ṅaveyātām ṅaveran


PassiveSingularDualPlural
Firstṅūyeya ṅūyevahi ṅūyemahi
Secondṅūyethāḥ ṅūyeyāthām ṅūyedhvam
Thirdṅūyeta ṅūyeyātām ṅūyeran


Imperative

ActiveSingularDualPlural
Firstṅavāni ṅavāva ṅavāma
Secondṅava ṅavatam ṅavata
Thirdṅavatu ṅavatām ṅavantu


MiddleSingularDualPlural
Firstṅavai ṅavāvahai ṅavāmahai
Secondṅavasva ṅavethām ṅavadhvam
Thirdṅavatām ṅavetām ṅavantām


PassiveSingularDualPlural
Firstṅūyai ṅūyāvahai ṅūyāmahai
Secondṅūyasva ṅūyethām ṅūyadhvam
Thirdṅūyatām ṅūyetām ṅūyantām


Future

ActiveSingularDualPlural
Firstṅoṣyāmi ṅoṣyāvaḥ ṅoṣyāmaḥ
Secondṅoṣyasi ṅoṣyathaḥ ṅoṣyatha
Thirdṅoṣyati ṅoṣyataḥ ṅoṣyanti


MiddleSingularDualPlural
Firstṅoṣye ṅoṣyāvahe ṅoṣyāmahe
Secondṅoṣyase ṅoṣyethe ṅoṣyadhve
Thirdṅoṣyate ṅoṣyete ṅoṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstṅotāsmi ṅotāsvaḥ ṅotāsmaḥ
Secondṅotāsi ṅotāsthaḥ ṅotāstha
Thirdṅotā ṅotārau ṅotāraḥ


Perfect

ActiveSingularDualPlural
Firstṅuṅāva ṅuṅava ṅuṅuva ṅuṅaviva ṅuṅuma ṅuṅavima
Secondṅuṅotha ṅuṅavitha ṅuṅuvathuḥ ṅuṅuva
Thirdṅuṅāva ṅuṅuvatuḥ ṅuṅuvuḥ


MiddleSingularDualPlural
Firstṅuṅuve ṅuṅuvivahe ṅuṅuvahe ṅuṅuvimahe ṅuṅumahe
Secondṅuṅuṣe ṅuṅuviṣe ṅuṅuvāthe ṅuṅuvidhve ṅuṅudhve
Thirdṅuṅuve ṅuṅuvāte ṅuṅuvire


Benedictive

ActiveSingularDualPlural
Firstṅūyāsam ṅūyāsva ṅūyāsma
Secondṅūyāḥ ṅūyāstam ṅūyāsta
Thirdṅūyāt ṅūyāstām ṅūyāsuḥ

Participles

Past Passive Participle
ṅūta m. n. ṅūtā f.

Past Active Participle
ṅūtavat m. n. ṅūtavatī f.

Present Active Participle
ṅavat m. n. ṅavantī f.

Present Middle Participle
ṅavamāna m. n. ṅavamānā f.

Present Passive Participle
ṅūyamāna m. n. ṅūyamānā f.

Future Active Participle
ṅoṣyat m. n. ṅoṣyantī f.

Future Middle Participle
ṅoṣyamāṇa m. n. ṅoṣyamāṇā f.

Future Passive Participle
ṅotavya m. n. ṅotavyā f.

Future Passive Participle
ṅavya m. n. ṅavyā f.

Future Passive Participle
ṅavanīya m. n. ṅavanīyā f.

Perfect Active Participle
ṅuṅuvas m. n. ṅuṅūṣī f.

Perfect Middle Participle
ṅuṅvāna m. n. ṅuṅvānā f.

Indeclinable forms

Infinitive
ṅotum

Absolutive
ṅūtvā

Absolutive
-ṅūtya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria