तिङन्तावली एज्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमएजति एजतः एजन्ति
मध्यमएजसि एजथः एजथ
उत्तमएजामि एजावः एजामः


कर्मणिएकद्विबहु
प्रथमएज्यते एज्येते एज्यन्ते
मध्यमएज्यसे एज्येथे एज्यध्वे
उत्तमएज्ये एज्यावहे एज्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमऐजत् ऐजताम् ऐजन्
मध्यमऐजः ऐजतम् ऐजत
उत्तमऐजम् ऐजाव ऐजाम


कर्मणिएकद्विबहु
प्रथमऐज्यत ऐज्येताम् ऐज्यन्त
मध्यमऐज्यथाः ऐज्येथाम् ऐज्यध्वम्
उत्तमऐज्ये ऐज्यावहि ऐज्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमएजेत् एजेताम् एजेयुः
मध्यमएजेः एजेतम् एजेत
उत्तमएजेयम् एजेव एजेम


कर्मणिएकद्विबहु
प्रथमएज्येत एज्येयाताम् एज्येरन्
मध्यमएज्येथाः एज्येयाथाम् एज्येध्वम्
उत्तमएज्येय एज्येवहि एज्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमएजतु एजताम् एजन्तु
मध्यमएज एजतम् एजत
उत्तमएजानि एजाव एजाम


कर्मणिएकद्विबहु
प्रथमएज्यताम् एज्येताम् एज्यन्ताम्
मध्यमएज्यस्व एज्येथाम् एज्यध्वम्
उत्तमएज्यै एज्यावहै एज्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमएजिष्यति एजिष्यतः एजिष्यन्ति
मध्यमएजिष्यसि एजिष्यथः एजिष्यथ
उत्तमएजिष्यामि एजिष्यावः एजिष्यामः


लुट्

परस्मैपदेएकद्विबहु
प्रथमएजिता एजितारौ एजितारः
मध्यमएजितासि एजितास्थः एजितास्थ
उत्तमएजितास्मि एजितास्वः एजितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमएज एजतुः एजुः
मध्यमएजिथ एजथुः एज
उत्तमएज एजिव एजिम


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमएज्यात् एज्यास्ताम् एज्यासुः
मध्यमएज्याः एज्यास्तम् एज्यास्त
उत्तमएज्यासम् एज्यास्व एज्यास्म

कृदन्त

क्त
एजित m. n. एजिता f.

क्तवतु
एजितवत् m. n. एजितवती f.

शतृ
एजत् m. n. एजन्ती f.

शानच् कर्मणि
एज्यमान m. n. एज्यमाना f.

लुडादेश पर
एजिष्यत् m. n. एजिष्यन्ती f.

तव्य
एजितव्य m. n. एजितव्या f.

यत्
एग्य m. n. एग्या f.

अनीयर्
एजनीय m. n. एजनीया f.

लिडादेश पर
एजिवस् m. n. एजुषी f.

अव्यय

तुमुन्
एजितुम्

क्त्वा
एजित्वा

ल्यप्
॰एज्य

णिच्

लट्

परस्मैपदेएकद्विबहु
प्रथमएजयति एजयतः एजयन्ति
मध्यमएजयसि एजयथः एजयथ
उत्तमएजयामि एजयावः एजयामः


आत्मनेपदेएकद्विबहु
प्रथमएजयते एजयेते एजयन्ते
मध्यमएजयसे एजयेथे एजयध्वे
उत्तमएजये एजयावहे एजयामहे


कर्मणिएकद्विबहु
प्रथमएज्यते एज्येते एज्यन्ते
मध्यमएज्यसे एज्येथे एज्यध्वे
उत्तमएज्ये एज्यावहे एज्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमऐजयत् ऐजयताम् ऐजयन्
मध्यमऐजयः ऐजयतम् ऐजयत
उत्तमऐजयम् ऐजयाव ऐजयाम


आत्मनेपदेएकद्विबहु
प्रथमऐजयत ऐजयेताम् ऐजयन्त
मध्यमऐजयथाः ऐजयेथाम् ऐजयध्वम्
उत्तमऐजये ऐजयावहि ऐजयामहि


कर्मणिएकद्विबहु
प्रथमऐज्यत ऐज्येताम् ऐज्यन्त
मध्यमऐज्यथाः ऐज्येथाम् ऐज्यध्वम्
उत्तमऐज्ये ऐज्यावहि ऐज्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमएजयेत् एजयेताम् एजयेयुः
मध्यमएजयेः एजयेतम् एजयेत
उत्तमएजयेयम् एजयेव एजयेम


आत्मनेपदेएकद्विबहु
प्रथमएजयेत एजयेयाताम् एजयेरन्
मध्यमएजयेथाः एजयेयाथाम् एजयेध्वम्
उत्तमएजयेय एजयेवहि एजयेमहि


कर्मणिएकद्विबहु
प्रथमएज्येत एज्येयाताम् एज्येरन्
मध्यमएज्येथाः एज्येयाथाम् एज्येध्वम्
उत्तमएज्येय एज्येवहि एज्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमएजयतु एजयताम् एजयन्तु
मध्यमएजय एजयतम् एजयत
उत्तमएजयानि एजयाव एजयाम


आत्मनेपदेएकद्विबहु
प्रथमएजयताम् एजयेताम् एजयन्ताम्
मध्यमएजयस्व एजयेथाम् एजयध्वम्
उत्तमएजयै एजयावहै एजयामहै


कर्मणिएकद्विबहु
प्रथमएज्यताम् एज्येताम् एज्यन्ताम्
मध्यमएज्यस्व एज्येथाम् एज्यध्वम्
उत्तमएज्यै एज्यावहै एज्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमएजयिष्यति एजयिष्यतः एजयिष्यन्ति
मध्यमएजयिष्यसि एजयिष्यथः एजयिष्यथ
उत्तमएजयिष्यामि एजयिष्यावः एजयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमएजयिष्यते एजयिष्येते एजयिष्यन्ते
मध्यमएजयिष्यसे एजयिष्येथे एजयिष्यध्वे
उत्तमएजयिष्ये एजयिष्यावहे एजयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमएजयिता एजयितारौ एजयितारः
मध्यमएजयितासि एजयितास्थः एजयितास्थ
उत्तमएजयितास्मि एजयितास्वः एजयितास्मः

कृदन्त

क्त
एजित m. n. एजिता f.

क्तवतु
एजितवत् m. n. एजितवती f.

शतृ
एजयत् m. n. एजयन्ती f.

शानच्
एजयमान m. n. एजयमाना f.

शानच् कर्मणि
एज्यमान m. n. एज्यमाना f.

लुडादेश पर
एजयिष्यत् m. n. एजयिष्यन्ती f.

लुडादेश आत्म
एजयिष्यमाण m. n. एजयिष्यमाणा f.

यत्
एज्य m. n. एज्या f.

अनीयर्
एजनीय m. n. एजनीया f.

तव्य
एजयितव्य m. n. एजयितव्या f.

अव्यय

तुमुन्
एजयितुम्

क्त्वा
एजयित्वा

ल्यप्
॰एज्य

लिट्
एजयाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria