Conjugation tables of dyut_1

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstdyotāmi dyotāvaḥ dyotāmaḥ
Seconddyotasi dyotathaḥ dyotatha
Thirddyotati dyotataḥ dyotanti


MiddleSingularDualPlural
Firstdyote dyotāvahe dyotāmahe
Seconddyotase dyotethe dyotadhve
Thirddyotate dyotete dyotante


Imperfect

ActiveSingularDualPlural
Firstadyotam adyotāva adyotāma
Secondadyotaḥ adyotatam adyotata
Thirdadyotat adyotatām adyotan


MiddleSingularDualPlural
Firstadyote adyotāvahi adyotāmahi
Secondadyotathāḥ adyotethām adyotadhvam
Thirdadyotata adyotetām adyotanta


Optative

ActiveSingularDualPlural
Firstdyoteyam dyoteva dyotema
Seconddyoteḥ dyotetam dyoteta
Thirddyotet dyotetām dyoteyuḥ


MiddleSingularDualPlural
Firstdyoteya dyotevahi dyotemahi
Seconddyotethāḥ dyoteyāthām dyotedhvam
Thirddyoteta dyoteyātām dyoteran


Imperative

ActiveSingularDualPlural
Firstdyotāni dyotāva dyotāma
Seconddyota dyotatam dyotata
Thirddyotatu dyotatām dyotantu


MiddleSingularDualPlural
Firstdyotai dyotāvahai dyotāmahai
Seconddyotasva dyotethām dyotadhvam
Thirddyotatām dyotetām dyotantām


Future

ActiveSingularDualPlural
Firstdyotiṣyāmi dyotiṣyāvaḥ dyotiṣyāmaḥ
Seconddyotiṣyasi dyotiṣyathaḥ dyotiṣyatha
Thirddyotiṣyati dyotiṣyataḥ dyotiṣyanti


MiddleSingularDualPlural
Firstdyotiṣye dyotiṣyāvahe dyotiṣyāmahe
Seconddyotiṣyase dyotiṣyethe dyotiṣyadhve
Thirddyotiṣyate dyotiṣyete dyotiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstdyotitāsmi dyotitāsvaḥ dyotitāsmaḥ
Seconddyotitāsi dyotitāsthaḥ dyotitāstha
Thirddyotitā dyotitārau dyotitāraḥ


Perfect

ActiveSingularDualPlural
Firstdidyota didyutiva didyutima
Seconddidyotitha didyutathuḥ didyuta
Thirddidyota didyutatuḥ didyutuḥ


MiddleSingularDualPlural
Firstdidyute didyutivahe didyutimahe
Seconddidyutiṣe didyutāthe didyutidhve
Thirddidyute didyutāte didyutire


Aorist

ActiveSingularDualPlural
Firstadyutam adidyutam adyutāva adidyutāva adyutāma adidyutāma
Secondadyutaḥ adidyutaḥ adyutatam adidyutatam adyutata adidyutata
Thirdadyutat adidyutat adyutatām adidyutatām adyutan adidyutan


MiddleSingularDualPlural
Firstadyute adyutāvahi adyutāmahi
Secondadyutathāḥ adyutethām adyutadhvam
Thirdadyutata adyutetām adyutanta


Benedictive

ActiveSingularDualPlural
Firstdyutyāsam dyutyāsva dyutyāsma
Seconddyutyāḥ dyutyāstam dyutyāsta
Thirddyutyāt dyutyāstām dyutyāsuḥ

Participles

Past Passive Participle
dyotita m. n. dyotitā f.

Past Passive Participle
dyutita m. n. dyutitā f.

Past Passive Participle
dyutta m. n. dyuttā f.

Past Active Participle
dyuttavat m. n. dyuttavatī f.

Past Active Participle
dyutitavat m. n. dyutitavatī f.

Past Active Participle
dyotitavat m. n. dyotitavatī f.

Present Active Participle
dyotat m. n. dyotantī f.

Present Middle Participle
dyotamāna m. n. dyotamānā f.

Future Active Participle
dyotiṣyat m. n. dyotiṣyantī f.

Future Middle Participle
dyotiṣyamāṇa m. n. dyotiṣyamāṇā f.

Perfect Active Participle
didyutvas m. n. didyutuṣī f.

Perfect Middle Participle
didyutāna m. n. didyutānā f.

Indeclinable forms

Infinitive
dyotitum

Absolutive
dyotitvā

Absolutive
dyuttvā

Absolutive
dyutitvā

Absolutive
-dyutya

Causative Conjugation

Present

ActiveSingularDualPlural
Firstdyotayāmi dyotayāvaḥ dyotayāmaḥ
Seconddyotayasi dyotayathaḥ dyotayatha
Thirddyotayati dyotayataḥ dyotayanti


MiddleSingularDualPlural
Firstdyotaye dyotayāvahe dyotayāmahe
Seconddyotayase dyotayethe dyotayadhve
Thirddyotayate dyotayete dyotayante


PassiveSingularDualPlural
Firstdyotye dyotyāvahe dyotyāmahe
Seconddyotyase dyotyethe dyotyadhve
Thirddyotyate dyotyete dyotyante


Imperfect

ActiveSingularDualPlural
Firstadyotayam adyotayāva adyotayāma
Secondadyotayaḥ adyotayatam adyotayata
Thirdadyotayat adyotayatām adyotayan


MiddleSingularDualPlural
Firstadyotaye adyotayāvahi adyotayāmahi
Secondadyotayathāḥ adyotayethām adyotayadhvam
Thirdadyotayata adyotayetām adyotayanta


PassiveSingularDualPlural
Firstadyotye adyotyāvahi adyotyāmahi
Secondadyotyathāḥ adyotyethām adyotyadhvam
Thirdadyotyata adyotyetām adyotyanta


Optative

ActiveSingularDualPlural
Firstdyotayeyam dyotayeva dyotayema
Seconddyotayeḥ dyotayetam dyotayeta
Thirddyotayet dyotayetām dyotayeyuḥ


MiddleSingularDualPlural
Firstdyotayeya dyotayevahi dyotayemahi
Seconddyotayethāḥ dyotayeyāthām dyotayedhvam
Thirddyotayeta dyotayeyātām dyotayeran


PassiveSingularDualPlural
Firstdyotyeya dyotyevahi dyotyemahi
Seconddyotyethāḥ dyotyeyāthām dyotyedhvam
Thirddyotyeta dyotyeyātām dyotyeran


Imperative

ActiveSingularDualPlural
Firstdyotayāni dyotayāva dyotayāma
Seconddyotaya dyotayatam dyotayata
Thirddyotayatu dyotayatām dyotayantu


MiddleSingularDualPlural
Firstdyotayai dyotayāvahai dyotayāmahai
Seconddyotayasva dyotayethām dyotayadhvam
Thirddyotayatām dyotayetām dyotayantām


PassiveSingularDualPlural
Firstdyotyai dyotyāvahai dyotyāmahai
Seconddyotyasva dyotyethām dyotyadhvam
Thirddyotyatām dyotyetām dyotyantām


Future

ActiveSingularDualPlural
Firstdyotayiṣyāmi dyotayiṣyāvaḥ dyotayiṣyāmaḥ
Seconddyotayiṣyasi dyotayiṣyathaḥ dyotayiṣyatha
Thirddyotayiṣyati dyotayiṣyataḥ dyotayiṣyanti


MiddleSingularDualPlural
Firstdyotayiṣye dyotayiṣyāvahe dyotayiṣyāmahe
Seconddyotayiṣyase dyotayiṣyethe dyotayiṣyadhve
Thirddyotayiṣyate dyotayiṣyete dyotayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstdyotayitāsmi dyotayitāsvaḥ dyotayitāsmaḥ
Seconddyotayitāsi dyotayitāsthaḥ dyotayitāstha
Thirddyotayitā dyotayitārau dyotayitāraḥ

Participles

Past Passive Participle
dyotita m. n. dyotitā f.

Past Active Participle
dyotitavat m. n. dyotitavatī f.

Present Active Participle
dyotayat m. n. dyotayantī f.

Present Middle Participle
dyotayamāna m. n. dyotayamānā f.

Present Passive Participle
dyotyamāna m. n. dyotyamānā f.

Future Active Participle
dyotayiṣyat m. n. dyotayiṣyantī f.

Future Middle Participle
dyotayiṣyamāṇa m. n. dyotayiṣyamāṇā f.

Future Passive Participle
dyotya m. n. dyotyā f.

Future Passive Participle
dyotanīya m. n. dyotanīyā f.

Indeclinable forms

Infinitive
dyotayitum

Absolutive
dyotayitvā

Absolutive
-dyotya

Periphrastic Perfect
dyotayām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria