Declension table of ?dyotayiṣyat

Deva

MasculineSingularDualPlural
Nominativedyotayiṣyan dyotayiṣyantau dyotayiṣyantaḥ
Vocativedyotayiṣyan dyotayiṣyantau dyotayiṣyantaḥ
Accusativedyotayiṣyantam dyotayiṣyantau dyotayiṣyataḥ
Instrumentaldyotayiṣyatā dyotayiṣyadbhyām dyotayiṣyadbhiḥ
Dativedyotayiṣyate dyotayiṣyadbhyām dyotayiṣyadbhyaḥ
Ablativedyotayiṣyataḥ dyotayiṣyadbhyām dyotayiṣyadbhyaḥ
Genitivedyotayiṣyataḥ dyotayiṣyatoḥ dyotayiṣyatām
Locativedyotayiṣyati dyotayiṣyatoḥ dyotayiṣyatsu

Compound dyotayiṣyat -

Adverb -dyotayiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria