तिङन्तावली
दुर्दिन
Roma
अप्रत्ययान्तधातु
लट्
आत्मनेपदे
एक
द्वि
बहु
प्रथम
दुर्दिनायते
दुर्दिनायेते
दुर्दिनायन्ते
मध्यम
दुर्दिनायसे
दुर्दिनायेथे
दुर्दिनायध्वे
उत्तम
दुर्दिनाये
दुर्दिनायावहे
दुर्दिनायामहे
लङ्
आत्मनेपदे
एक
द्वि
बहु
प्रथम
अदुर्दिनायत
अदुर्दिनायेताम्
अदुर्दिनायन्त
मध्यम
अदुर्दिनायथाः
अदुर्दिनायेथाम्
अदुर्दिनायध्वम्
उत्तम
अदुर्दिनाये
अदुर्दिनायावहि
अदुर्दिनायामहि
लिङ्
आत्मनेपदे
एक
द्वि
बहु
प्रथम
दुर्दिनायेत
दुर्दिनायेयाताम्
दुर्दिनायेरन्
मध्यम
दुर्दिनायेथाः
दुर्दिनायेयाथाम्
दुर्दिनायेध्वम्
उत्तम
दुर्दिनायेय
दुर्दिनायेवहि
दुर्दिनायेमहि
लोट्
आत्मनेपदे
एक
द्वि
बहु
प्रथम
दुर्दिनायताम्
दुर्दिनायेताम्
दुर्दिनायन्ताम्
मध्यम
दुर्दिनायस्व
दुर्दिनायेथाम्
दुर्दिनायध्वम्
उत्तम
दुर्दिनायै
दुर्दिनायावहै
दुर्दिनायामहै
लृट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
दुर्दिनायिष्यति
दुर्दिनायिष्यतः
दुर्दिनायिष्यन्ति
मध्यम
दुर्दिनायिष्यसि
दुर्दिनायिष्यथः
दुर्दिनायिष्यथ
उत्तम
दुर्दिनायिष्यामि
दुर्दिनायिष्यावः
दुर्दिनायिष्यामः
आत्मनेपदे
एक
द्वि
बहु
प्रथम
दुर्दिनायिष्यते
दुर्दिनायिष्येते
दुर्दिनायिष्यन्ते
मध्यम
दुर्दिनायिष्यसे
दुर्दिनायिष्येथे
दुर्दिनायिष्यध्वे
उत्तम
दुर्दिनायिष्ये
दुर्दिनायिष्यावहे
दुर्दिनायिष्यामहे
लुट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
दुर्दिनायिता
दुर्दिनायितारौ
दुर्दिनायितारः
मध्यम
दुर्दिनायितासि
दुर्दिनायितास्थः
दुर्दिनायितास्थ
उत्तम
दुर्दिनायितास्मि
दुर्दिनायितास्वः
दुर्दिनायितास्मः
कृदन्त
क्त
दुर्दिनित
m.
n.
दुर्दिनिता
f.
क्तवतु
दुर्दिनितवत्
m.
n.
दुर्दिनितवती
f.
शानच्
दुर्दिनायमान
m.
n.
दुर्दिनायमाना
f.
लुडादेश पर
दुर्दिनायिष्यत्
m.
n.
दुर्दिनायिष्यन्ती
f.
लुडादेश आत्म
दुर्दिनायिष्यमाण
m.
n.
दुर्दिनायिष्यमाणा
f.
तव्य
दुर्दिनायितव्य
m.
n.
दुर्दिनायितव्या
f.
अव्यय
तुमुन्
दुर्दिनायितुम्
क्त्वा
दुर्दिनायित्वा
लिट्
दुर्दिनायाम्
Top
|
Index
|
Grammar
|
Sandhi
|
Reader
|
Corpus
© Gérard Huet 1994-2024