तिङन्तावली दुर्दिन

Roma

अप्रत्ययान्तधातु

लट्

आत्मनेपदेएकद्विबहु
प्रथमदुर्दिनायते दुर्दिनायेते दुर्दिनायन्ते
मध्यमदुर्दिनायसे दुर्दिनायेथे दुर्दिनायध्वे
उत्तमदुर्दिनाये दुर्दिनायावहे दुर्दिनायामहे


लङ्

आत्मनेपदेएकद्विबहु
प्रथमअदुर्दिनायत अदुर्दिनायेताम् अदुर्दिनायन्त
मध्यमअदुर्दिनायथाः अदुर्दिनायेथाम् अदुर्दिनायध्वम्
उत्तमअदुर्दिनाये अदुर्दिनायावहि अदुर्दिनायामहि


विधिलिङ्

आत्मनेपदेएकद्विबहु
प्रथमदुर्दिनायेत दुर्दिनायेयाताम् दुर्दिनायेरन्
मध्यमदुर्दिनायेथाः दुर्दिनायेयाथाम् दुर्दिनायेध्वम्
उत्तमदुर्दिनायेय दुर्दिनायेवहि दुर्दिनायेमहि


लोट्

आत्मनेपदेएकद्विबहु
प्रथमदुर्दिनायताम् दुर्दिनायेताम् दुर्दिनायन्ताम्
मध्यमदुर्दिनायस्व दुर्दिनायेथाम् दुर्दिनायध्वम्
उत्तमदुर्दिनायै दुर्दिनायावहै दुर्दिनायामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमदुर्दिनायिष्यति दुर्दिनायिष्यतः दुर्दिनायिष्यन्ति
मध्यमदुर्दिनायिष्यसि दुर्दिनायिष्यथः दुर्दिनायिष्यथ
उत्तमदुर्दिनायिष्यामि दुर्दिनायिष्यावः दुर्दिनायिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमदुर्दिनायिष्यते दुर्दिनायिष्येते दुर्दिनायिष्यन्ते
मध्यमदुर्दिनायिष्यसे दुर्दिनायिष्येथे दुर्दिनायिष्यध्वे
उत्तमदुर्दिनायिष्ये दुर्दिनायिष्यावहे दुर्दिनायिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमदुर्दिनायिता दुर्दिनायितारौ दुर्दिनायितारः
मध्यमदुर्दिनायितासि दुर्दिनायितास्थः दुर्दिनायितास्थ
उत्तमदुर्दिनायितास्मि दुर्दिनायितास्वः दुर्दिनायितास्मः

कृदन्त

क्त
दुर्दिनित m. n. दुर्दिनिता f.

क्तवतु
दुर्दिनितवत् m. n. दुर्दिनितवती f.

शानच्
दुर्दिनायमान m. n. दुर्दिनायमाना f.

लुडादेश पर
दुर्दिनायिष्यत् m. n. दुर्दिनायिष्यन्ती f.

लुडादेश आत्म
दुर्दिनायिष्यमाण m. n. दुर्दिनायिष्यमाणा f.

तव्य
दुर्दिनायितव्य m. n. दुर्दिनायितव्या f.

अव्यय

तुमुन्
दुर्दिनायितुम्

क्त्वा
दुर्दिनायित्वा

लिट्
दुर्दिनायाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria