Conjugation tables of dravat

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstdravatyāmi dravatyāvaḥ dravatyāmaḥ
Seconddravatyasi dravatyathaḥ dravatyatha
Thirddravatyati dravatyataḥ dravatyanti


Imperfect

ActiveSingularDualPlural
Firstadravatyam adravatyāva adravatyāma
Secondadravatyaḥ adravatyatam adravatyata
Thirdadravatyat adravatyatām adravatyan


Optative

ActiveSingularDualPlural
Firstdravatyeyam dravatyeva dravatyema
Seconddravatyeḥ dravatyetam dravatyeta
Thirddravatyet dravatyetām dravatyeyuḥ


Imperative

ActiveSingularDualPlural
Firstdravatyāni dravatyāva dravatyāma
Seconddravatya dravatyatam dravatyata
Thirddravatyatu dravatyatām dravatyantu


Future

ActiveSingularDualPlural
Firstdravatyiṣyāmi dravatyiṣyāvaḥ dravatyiṣyāmaḥ
Seconddravatyiṣyasi dravatyiṣyathaḥ dravatyiṣyatha
Thirddravatyiṣyati dravatyiṣyataḥ dravatyiṣyanti


MiddleSingularDualPlural
Firstdravatyiṣye dravatyiṣyāvahe dravatyiṣyāmahe
Seconddravatyiṣyase dravatyiṣyethe dravatyiṣyadhve
Thirddravatyiṣyate dravatyiṣyete dravatyiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstdravatyitāsmi dravatyitāsvaḥ dravatyitāsmaḥ
Seconddravatyitāsi dravatyitāsthaḥ dravatyitāstha
Thirddravatyitā dravatyitārau dravatyitāraḥ

Participles

Past Passive Participle
draveta m. n. dravetā f.

Past Active Participle
dravetavat m. n. dravetavatī f.

Present Active Participle
dravatyat m. n. dravatyantī f.

Future Active Participle
dravatyiṣyat m. n. dravatyiṣyantī f.

Future Middle Participle
dravatyiṣyamāṇa m. n. dravatyiṣyamāṇā f.

Future Passive Participle
dravatyitavya m. n. dravatyitavyā f.

Indeclinable forms

Infinitive
dravatyitum

Absolutive
dravatyitvā

Periphrastic Perfect
dravatyām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria