तिङन्तावली द्रवत्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमद्रवत्यति द्रवत्यतः द्रवत्यन्ति
मध्यमद्रवत्यसि द्रवत्यथः द्रवत्यथ
उत्तमद्रवत्यामि द्रवत्यावः द्रवत्यामः


लङ्

परस्मैपदेएकद्विबहु
प्रथमअद्रवत्यत् अद्रवत्यताम् अद्रवत्यन्
मध्यमअद्रवत्यः अद्रवत्यतम् अद्रवत्यत
उत्तमअद्रवत्यम् अद्रवत्याव अद्रवत्याम


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमद्रवत्येत् द्रवत्येताम् द्रवत्येयुः
मध्यमद्रवत्येः द्रवत्येतम् द्रवत्येत
उत्तमद्रवत्येयम् द्रवत्येव द्रवत्येम


लोट्

परस्मैपदेएकद्विबहु
प्रथमद्रवत्यतु द्रवत्यताम् द्रवत्यन्तु
मध्यमद्रवत्य द्रवत्यतम् द्रवत्यत
उत्तमद्रवत्यानि द्रवत्याव द्रवत्याम


लृट्

परस्मैपदेएकद्विबहु
प्रथमद्रवत्यिष्यति द्रवत्यिष्यतः द्रवत्यिष्यन्ति
मध्यमद्रवत्यिष्यसि द्रवत्यिष्यथः द्रवत्यिष्यथ
उत्तमद्रवत्यिष्यामि द्रवत्यिष्यावः द्रवत्यिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमद्रवत्यिष्यते द्रवत्यिष्येते द्रवत्यिष्यन्ते
मध्यमद्रवत्यिष्यसे द्रवत्यिष्येथे द्रवत्यिष्यध्वे
उत्तमद्रवत्यिष्ये द्रवत्यिष्यावहे द्रवत्यिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमद्रवत्यिता द्रवत्यितारौ द्रवत्यितारः
मध्यमद्रवत्यितासि द्रवत्यितास्थः द्रवत्यितास्थ
उत्तमद्रवत्यितास्मि द्रवत्यितास्वः द्रवत्यितास्मः

कृदन्त

क्त
द्रवेत m. n. द्रवेता f.

क्तवतु
द्रवेतवत् m. n. द्रवेतवती f.

शतृ
द्रवत्यत् m. n. द्रवत्यन्ती f.

लुडादेश पर
द्रवत्यिष्यत् m. n. द्रवत्यिष्यन्ती f.

लुडादेश आत्म
द्रवत्यिष्यमाण m. n. द्रवत्यिष्यमाणा f.

तव्य
द्रवत्यितव्य m. n. द्रवत्यितव्या f.

अव्यय

तुमुन्
द्रवत्यितुम्

क्त्वा
द्रवत्यित्वा

लिट्
द्रवत्याम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria