सुबन्तावली ?दिदिक्षितव्य

Roma

पुमान्एकद्विबहु
प्रथमादिदिक्षितव्यः दिदिक्षितव्यौ दिदिक्षितव्याः
सम्बोधनम्दिदिक्षितव्य दिदिक्षितव्यौ दिदिक्षितव्याः
द्वितीयादिदिक्षितव्यम् दिदिक्षितव्यौ दिदिक्षितव्यान्
तृतीयादिदिक्षितव्येन दिदिक्षितव्याभ्याम् दिदिक्षितव्यैः दिदिक्षितव्येभिः
चतुर्थीदिदिक्षितव्याय दिदिक्षितव्याभ्याम् दिदिक्षितव्येभ्यः
पञ्चमीदिदिक्षितव्यात् दिदिक्षितव्याभ्याम् दिदिक्षितव्येभ्यः
षष्ठीदिदिक्षितव्यस्य दिदिक्षितव्ययोः दिदिक्षितव्यानाम्
सप्तमीदिदिक्षितव्ये दिदिक्षितव्ययोः दिदिक्षितव्येषु

समास दिदिक्षितव्य

अव्यय ॰दिदिक्षितव्यम् ॰दिदिक्षितव्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria