तिङन्तावली दीक्ष्

Roma

अप्रत्ययान्तधातु

लट्

आत्मनेपदेएकद्विबहु
प्रथमदीक्षते दीक्षेते दीक्षन्ते
मध्यमदीक्षसे दीक्षेथे दीक्षध्वे
उत्तमदीक्षे दीक्षावहे दीक्षामहे


कर्मणिएकद्विबहु
प्रथमदीक्ष्यते दीक्ष्येते दीक्ष्यन्ते
मध्यमदीक्ष्यसे दीक्ष्येथे दीक्ष्यध्वे
उत्तमदीक्ष्ये दीक्ष्यावहे दीक्ष्यामहे


लङ्

आत्मनेपदेएकद्विबहु
प्रथमअदीक्षत अदीक्षेताम् अदीक्षन्त
मध्यमअदीक्षथाः अदीक्षेथाम् अदीक्षध्वम्
उत्तमअदीक्षे अदीक्षावहि अदीक्षामहि


कर्मणिएकद्विबहु
प्रथमअदीक्ष्यत अदीक्ष्येताम् अदीक्ष्यन्त
मध्यमअदीक्ष्यथाः अदीक्ष्येथाम् अदीक्ष्यध्वम्
उत्तमअदीक्ष्ये अदीक्ष्यावहि अदीक्ष्यामहि


विधिलिङ्

आत्मनेपदेएकद्विबहु
प्रथमदीक्षेत दीक्षेयाताम् दीक्षेरन्
मध्यमदीक्षेथाः दीक्षेयाथाम् दीक्षेध्वम्
उत्तमदीक्षेय दीक्षेवहि दीक्षेमहि


कर्मणिएकद्विबहु
प्रथमदीक्ष्येत दीक्ष्येयाताम् दीक्ष्येरन्
मध्यमदीक्ष्येथाः दीक्ष्येयाथाम् दीक्ष्येध्वम्
उत्तमदीक्ष्येय दीक्ष्येवहि दीक्ष्येमहि


लोट्

आत्मनेपदेएकद्विबहु
प्रथमदीक्षताम् दीक्षेताम् दीक्षन्ताम्
मध्यमदीक्षस्व दीक्षेथाम् दीक्षध्वम्
उत्तमदीक्षै दीक्षावहै दीक्षामहै


कर्मणिएकद्विबहु
प्रथमदीक्ष्यताम् दीक्ष्येताम् दीक्ष्यन्ताम्
मध्यमदीक्ष्यस्व दीक्ष्येथाम् दीक्ष्यध्वम्
उत्तमदीक्ष्यै दीक्ष्यावहै दीक्ष्यामहै


लृट्

आत्मनेपदेएकद्विबहु
प्रथमदीक्षिष्यते दीक्षिष्येते दीक्षिष्यन्ते
मध्यमदीक्षिष्यसे दीक्षिष्येथे दीक्षिष्यध्वे
उत्तमदीक्षिष्ये दीक्षिष्यावहे दीक्षिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमदीक्षिता दीक्षितारौ दीक्षितारः
मध्यमदीक्षितासि दीक्षितास्थः दीक्षितास्थ
उत्तमदीक्षितास्मि दीक्षितास्वः दीक्षितास्मः


लिट्

आत्मनेपदेएकद्विबहु
प्रथमदिदीक्षे दिदीक्षाते दिदीक्षिरे
मध्यमदिदीक्षिषे दिदीक्षाथे दिदीक्षिध्वे
उत्तमदिदीक्षे दिदीक्षिवहे दिदीक्षिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमदीक्ष्यात् दीक्ष्यास्ताम् दीक्ष्यासुः
मध्यमदीक्ष्याः दीक्ष्यास्तम् दीक्ष्यास्त
उत्तमदीक्ष्यासम् दीक्ष्यास्व दीक्ष्यास्म

कृदन्त

क्त
दीक्षित m. n. दीक्षिता f.

क्तवतु
दीक्षितवत् m. n. दीक्षितवती f.

शानच्
दीक्षमाण m. n. दीक्षमाणा f.

शानच् कर्मणि
दीक्ष्यमाण m. n. दीक्ष्यमाणा f.

लुडादेश आत्म
दीक्षिष्यमाण m. n. दीक्षिष्यमाणा f.

तव्य
दीक्षितव्य m. n. दीक्षितव्या f.

यत्
दीक्ष्य m. n. दीक्ष्या f.

अनीयर्
दीक्षणीय m. n. दीक्षणीया f.

लिडादेश आत्म
दिदीक्षाण m. n. दिदीक्षाणा f.

अव्यय

तुमुन्
दीक्षितुम्

क्त्वा
दीक्षित्वा

ल्यप्
॰दीक्ष्य

णिच्

लट्

परस्मैपदेएकद्विबहु
प्रथमदीक्षयति दीक्षयतः दीक्षयन्ति
मध्यमदीक्षयसि दीक्षयथः दीक्षयथ
उत्तमदीक्षयामि दीक्षयावः दीक्षयामः


आत्मनेपदेएकद्विबहु
प्रथमदीक्षयते दीक्षयेते दीक्षयन्ते
मध्यमदीक्षयसे दीक्षयेथे दीक्षयध्वे
उत्तमदीक्षये दीक्षयावहे दीक्षयामहे


कर्मणिएकद्विबहु
प्रथमदीक्ष्यते दीक्ष्येते दीक्ष्यन्ते
मध्यमदीक्ष्यसे दीक्ष्येथे दीक्ष्यध्वे
उत्तमदीक्ष्ये दीक्ष्यावहे दीक्ष्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअदीक्षयत् अदीक्षयताम् अदीक्षयन्
मध्यमअदीक्षयः अदीक्षयतम् अदीक्षयत
उत्तमअदीक्षयम् अदीक्षयाव अदीक्षयाम


आत्मनेपदेएकद्विबहु
प्रथमअदीक्षयत अदीक्षयेताम् अदीक्षयन्त
मध्यमअदीक्षयथाः अदीक्षयेथाम् अदीक्षयध्वम्
उत्तमअदीक्षये अदीक्षयावहि अदीक्षयामहि


कर्मणिएकद्विबहु
प्रथमअदीक्ष्यत अदीक्ष्येताम् अदीक्ष्यन्त
मध्यमअदीक्ष्यथाः अदीक्ष्येथाम् अदीक्ष्यध्वम्
उत्तमअदीक्ष्ये अदीक्ष्यावहि अदीक्ष्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमदीक्षयेत् दीक्षयेताम् दीक्षयेयुः
मध्यमदीक्षयेः दीक्षयेतम् दीक्षयेत
उत्तमदीक्षयेयम् दीक्षयेव दीक्षयेम


आत्मनेपदेएकद्विबहु
प्रथमदीक्षयेत दीक्षयेयाताम् दीक्षयेरन्
मध्यमदीक्षयेथाः दीक्षयेयाथाम् दीक्षयेध्वम्
उत्तमदीक्षयेय दीक्षयेवहि दीक्षयेमहि


कर्मणिएकद्विबहु
प्रथमदीक्ष्येत दीक्ष्येयाताम् दीक्ष्येरन्
मध्यमदीक्ष्येथाः दीक्ष्येयाथाम् दीक्ष्येध्वम्
उत्तमदीक्ष्येय दीक्ष्येवहि दीक्ष्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमदीक्षयतु दीक्षयताम् दीक्षयन्तु
मध्यमदीक्षय दीक्षयतम् दीक्षयत
उत्तमदीक्षयाणि दीक्षयाव दीक्षयाम


आत्मनेपदेएकद्विबहु
प्रथमदीक्षयताम् दीक्षयेताम् दीक्षयन्ताम्
मध्यमदीक्षयस्व दीक्षयेथाम् दीक्षयध्वम्
उत्तमदीक्षयै दीक्षयावहै दीक्षयामहै


कर्मणिएकद्विबहु
प्रथमदीक्ष्यताम् दीक्ष्येताम् दीक्ष्यन्ताम्
मध्यमदीक्ष्यस्व दीक्ष्येथाम् दीक्ष्यध्वम्
उत्तमदीक्ष्यै दीक्ष्यावहै दीक्ष्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमदीक्षयिष्यति दीक्षयिष्यतः दीक्षयिष्यन्ति
मध्यमदीक्षयिष्यसि दीक्षयिष्यथः दीक्षयिष्यथ
उत्तमदीक्षयिष्यामि दीक्षयिष्यावः दीक्षयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमदीक्षयिष्यते दीक्षयिष्येते दीक्षयिष्यन्ते
मध्यमदीक्षयिष्यसे दीक्षयिष्येथे दीक्षयिष्यध्वे
उत्तमदीक्षयिष्ये दीक्षयिष्यावहे दीक्षयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमदीक्षयिता दीक्षयितारौ दीक्षयितारः
मध्यमदीक्षयितासि दीक्षयितास्थः दीक्षयितास्थ
उत्तमदीक्षयितास्मि दीक्षयितास्वः दीक्षयितास्मः

कृदन्त

क्त
दीक्षित m. n. दीक्षिता f.

क्तवतु
दीक्षितवत् m. n. दीक्षितवती f.

शतृ
दीक्षयत् m. n. दीक्षयन्ती f.

शानच्
दीक्षयमाण m. n. दीक्षयमाणा f.

शानच् कर्मणि
दीक्ष्यमाण m. n. दीक्ष्यमाणा f.

लुडादेश पर
दीक्षयिष्यत् m. n. दीक्षयिष्यन्ती f.

लुडादेश आत्म
दीक्षयिष्यमाण m. n. दीक्षयिष्यमाणा f.

यत्
दीक्ष्य m. n. दीक्ष्या f.

अनीयर्
दीक्षणीय m. n. दीक्षणीया f.

तव्य
दीक्षयितव्य m. n. दीक्षयितव्या f.

अव्यय

तुमुन्
दीक्षयितुम्

क्त्वा
दीक्षयित्वा

ल्यप्
॰दीक्ष्य

लिट्
दीक्षयाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria