तिङन्तावली
दीक्ष्
Roma
अप्रत्ययान्तधातु
लट्
आत्मनेपदे
एक
द्वि
बहु
प्रथम
दीक्षते
दीक्षेते
दीक्षन्ते
मध्यम
दीक्षसे
दीक्षेथे
दीक्षध्वे
उत्तम
दीक्षे
दीक्षावहे
दीक्षामहे
कर्मणि
एक
द्वि
बहु
प्रथम
दीक्ष्यते
दीक्ष्येते
दीक्ष्यन्ते
मध्यम
दीक्ष्यसे
दीक्ष्येथे
दीक्ष्यध्वे
उत्तम
दीक्ष्ये
दीक्ष्यावहे
दीक्ष्यामहे
लङ्
आत्मनेपदे
एक
द्वि
बहु
प्रथम
अदीक्षत
अदीक्षेताम्
अदीक्षन्त
मध्यम
अदीक्षथाः
अदीक्षेथाम्
अदीक्षध्वम्
उत्तम
अदीक्षे
अदीक्षावहि
अदीक्षामहि
कर्मणि
एक
द्वि
बहु
प्रथम
अदीक्ष्यत
अदीक्ष्येताम्
अदीक्ष्यन्त
मध्यम
अदीक्ष्यथाः
अदीक्ष्येथाम्
अदीक्ष्यध्वम्
उत्तम
अदीक्ष्ये
अदीक्ष्यावहि
अदीक्ष्यामहि
लिङ्
आत्मनेपदे
एक
द्वि
बहु
प्रथम
दीक्षेत
दीक्षेयाताम्
दीक्षेरन्
मध्यम
दीक्षेथाः
दीक्षेयाथाम्
दीक्षेध्वम्
उत्तम
दीक्षेय
दीक्षेवहि
दीक्षेमहि
कर्मणि
एक
द्वि
बहु
प्रथम
दीक्ष्येत
दीक्ष्येयाताम्
दीक्ष्येरन्
मध्यम
दीक्ष्येथाः
दीक्ष्येयाथाम्
दीक्ष्येध्वम्
उत्तम
दीक्ष्येय
दीक्ष्येवहि
दीक्ष्येमहि
लोट्
आत्मनेपदे
एक
द्वि
बहु
प्रथम
दीक्षताम्
दीक्षेताम्
दीक्षन्ताम्
मध्यम
दीक्षस्व
दीक्षेथाम्
दीक्षध्वम्
उत्तम
दीक्षै
दीक्षावहै
दीक्षामहै
कर्मणि
एक
द्वि
बहु
प्रथम
दीक्ष्यताम्
दीक्ष्येताम्
दीक्ष्यन्ताम्
मध्यम
दीक्ष्यस्व
दीक्ष्येथाम्
दीक्ष्यध्वम्
उत्तम
दीक्ष्यै
दीक्ष्यावहै
दीक्ष्यामहै
लृट्
आत्मनेपदे
एक
द्वि
बहु
प्रथम
दीक्षिष्यते
दीक्षिष्येते
दीक्षिष्यन्ते
मध्यम
दीक्षिष्यसे
दीक्षिष्येथे
दीक्षिष्यध्वे
उत्तम
दीक्षिष्ये
दीक्षिष्यावहे
दीक्षिष्यामहे
लुट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
दीक्षिता
दीक्षितारौ
दीक्षितारः
मध्यम
दीक्षितासि
दीक्षितास्थः
दीक्षितास्थ
उत्तम
दीक्षितास्मि
दीक्षितास्वः
दीक्षितास्मः
लिट्
आत्मनेपदे
एक
द्वि
बहु
प्रथम
दिदीक्षे
दिदीक्षाते
दिदीक्षिरे
मध्यम
दिदीक्षिषे
दिदीक्षाथे
दिदीक्षिध्वे
उत्तम
दिदीक्षे
दिदीक्षिवहे
दिदीक्षिमहे
आशीर्लिङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
दीक्ष्यात्
दीक्ष्यास्ताम्
दीक्ष्यासुः
मध्यम
दीक्ष्याः
दीक्ष्यास्तम्
दीक्ष्यास्त
उत्तम
दीक्ष्यासम्
दीक्ष्यास्व
दीक्ष्यास्म
कृदन्त
क्त
दीक्षित
m.
n.
दीक्षिता
f.
क्तवतु
दीक्षितवत्
m.
n.
दीक्षितवती
f.
शानच्
दीक्षमाण
m.
n.
दीक्षमाणा
f.
शानच् कर्मणि
दीक्ष्यमाण
m.
n.
दीक्ष्यमाणा
f.
लुडादेश आत्म
दीक्षिष्यमाण
m.
n.
दीक्षिष्यमाणा
f.
तव्य
दीक्षितव्य
m.
n.
दीक्षितव्या
f.
यत्
दीक्ष्य
m.
n.
दीक्ष्या
f.
अनीयर्
दीक्षणीय
m.
n.
दीक्षणीया
f.
लिडादेश आत्म
दिदीक्षाण
m.
n.
दिदीक्षाणा
f.
अव्यय
तुमुन्
दीक्षितुम्
क्त्वा
दीक्षित्वा
ल्यप्
॰दीक्ष्य
णिच्
लट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
दीक्षयति
दीक्षयतः
दीक्षयन्ति
मध्यम
दीक्षयसि
दीक्षयथः
दीक्षयथ
उत्तम
दीक्षयामि
दीक्षयावः
दीक्षयामः
आत्मनेपदे
एक
द्वि
बहु
प्रथम
दीक्षयते
दीक्षयेते
दीक्षयन्ते
मध्यम
दीक्षयसे
दीक्षयेथे
दीक्षयध्वे
उत्तम
दीक्षये
दीक्षयावहे
दीक्षयामहे
कर्मणि
एक
द्वि
बहु
प्रथम
दीक्ष्यते
दीक्ष्येते
दीक्ष्यन्ते
मध्यम
दीक्ष्यसे
दीक्ष्येथे
दीक्ष्यध्वे
उत्तम
दीक्ष्ये
दीक्ष्यावहे
दीक्ष्यामहे
लङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
अदीक्षयत्
अदीक्षयताम्
अदीक्षयन्
मध्यम
अदीक्षयः
अदीक्षयतम्
अदीक्षयत
उत्तम
अदीक्षयम्
अदीक्षयाव
अदीक्षयाम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
अदीक्षयत
अदीक्षयेताम्
अदीक्षयन्त
मध्यम
अदीक्षयथाः
अदीक्षयेथाम्
अदीक्षयध्वम्
उत्तम
अदीक्षये
अदीक्षयावहि
अदीक्षयामहि
कर्मणि
एक
द्वि
बहु
प्रथम
अदीक्ष्यत
अदीक्ष्येताम्
अदीक्ष्यन्त
मध्यम
अदीक्ष्यथाः
अदीक्ष्येथाम्
अदीक्ष्यध्वम्
उत्तम
अदीक्ष्ये
अदीक्ष्यावहि
अदीक्ष्यामहि
लिङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
दीक्षयेत्
दीक्षयेताम्
दीक्षयेयुः
मध्यम
दीक्षयेः
दीक्षयेतम्
दीक्षयेत
उत्तम
दीक्षयेयम्
दीक्षयेव
दीक्षयेम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
दीक्षयेत
दीक्षयेयाताम्
दीक्षयेरन्
मध्यम
दीक्षयेथाः
दीक्षयेयाथाम्
दीक्षयेध्वम्
उत्तम
दीक्षयेय
दीक्षयेवहि
दीक्षयेमहि
कर्मणि
एक
द्वि
बहु
प्रथम
दीक्ष्येत
दीक्ष्येयाताम्
दीक्ष्येरन्
मध्यम
दीक्ष्येथाः
दीक्ष्येयाथाम्
दीक्ष्येध्वम्
उत्तम
दीक्ष्येय
दीक्ष्येवहि
दीक्ष्येमहि
लोट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
दीक्षयतु
दीक्षयताम्
दीक्षयन्तु
मध्यम
दीक्षय
दीक्षयतम्
दीक्षयत
उत्तम
दीक्षयाणि
दीक्षयाव
दीक्षयाम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
दीक्षयताम्
दीक्षयेताम्
दीक्षयन्ताम्
मध्यम
दीक्षयस्व
दीक्षयेथाम्
दीक्षयध्वम्
उत्तम
दीक्षयै
दीक्षयावहै
दीक्षयामहै
कर्मणि
एक
द्वि
बहु
प्रथम
दीक्ष्यताम्
दीक्ष्येताम्
दीक्ष्यन्ताम्
मध्यम
दीक्ष्यस्व
दीक्ष्येथाम्
दीक्ष्यध्वम्
उत्तम
दीक्ष्यै
दीक्ष्यावहै
दीक्ष्यामहै
लृट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
दीक्षयिष्यति
दीक्षयिष्यतः
दीक्षयिष्यन्ति
मध्यम
दीक्षयिष्यसि
दीक्षयिष्यथः
दीक्षयिष्यथ
उत्तम
दीक्षयिष्यामि
दीक्षयिष्यावः
दीक्षयिष्यामः
आत्मनेपदे
एक
द्वि
बहु
प्रथम
दीक्षयिष्यते
दीक्षयिष्येते
दीक्षयिष्यन्ते
मध्यम
दीक्षयिष्यसे
दीक्षयिष्येथे
दीक्षयिष्यध्वे
उत्तम
दीक्षयिष्ये
दीक्षयिष्यावहे
दीक्षयिष्यामहे
लुट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
दीक्षयिता
दीक्षयितारौ
दीक्षयितारः
मध्यम
दीक्षयितासि
दीक्षयितास्थः
दीक्षयितास्थ
उत्तम
दीक्षयितास्मि
दीक्षयितास्वः
दीक्षयितास्मः
कृदन्त
क्त
दीक्षित
m.
n.
दीक्षिता
f.
क्तवतु
दीक्षितवत्
m.
n.
दीक्षितवती
f.
शतृ
दीक्षयत्
m.
n.
दीक्षयन्ती
f.
शानच्
दीक्षयमाण
m.
n.
दीक्षयमाणा
f.
शानच् कर्मणि
दीक्ष्यमाण
m.
n.
दीक्ष्यमाणा
f.
लुडादेश पर
दीक्षयिष्यत्
m.
n.
दीक्षयिष्यन्ती
f.
लुडादेश आत्म
दीक्षयिष्यमाण
m.
n.
दीक्षयिष्यमाणा
f.
यत्
दीक्ष्य
m.
n.
दीक्ष्या
f.
अनीयर्
दीक्षणीय
m.
n.
दीक्षणीया
f.
तव्य
दीक्षयितव्य
m.
n.
दीक्षयितव्या
f.
अव्यय
तुमुन्
दीक्षयितुम्
क्त्वा
दीक्षयित्वा
ल्यप्
॰दीक्ष्य
लिट्
दीक्षयाम्
Top
|
Index
|
Grammar
|
Sandhi
|
Reader
|
Corpus
© Gérard Huet 1994-2025