तिङन्तावली
ध्या
Roma
अप्रत्ययान्तधातु
लट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
ध्यायति
ध्यायतः
ध्यायन्ति
मध्यम
ध्यायसि
ध्यायथः
ध्यायथ
उत्तम
ध्यायामि
ध्यायावः
ध्यायामः
आत्मनेपदे
एक
द्वि
बहु
प्रथम
ध्यायते
ध्यायेते
ध्यायन्ते
मध्यम
ध्यायसे
ध्यायेथे
ध्यायध्वे
उत्तम
ध्याये
ध्यायावहे
ध्यायामहे
कर्मणि
एक
द्वि
बहु
प्रथम
ध्यायते
ध्यायेते
ध्यायन्ते
मध्यम
ध्यायसे
ध्यायेथे
ध्यायध्वे
उत्तम
ध्याये
ध्यायावहे
ध्यायामहे
लङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
अध्यायत्
अध्यायताम्
अध्यायन्
मध्यम
अध्यायः
अध्यायतम्
अध्यायत
उत्तम
अध्यायम्
अध्यायाव
अध्यायाम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
अध्यायत
अध्यायेताम्
अध्यायन्त
मध्यम
अध्यायथाः
अध्यायेथाम्
अध्यायध्वम्
उत्तम
अध्याये
अध्यायावहि
अध्यायामहि
कर्मणि
एक
द्वि
बहु
प्रथम
अध्यायत
अध्यायेताम्
अध्यायन्त
मध्यम
अध्यायथाः
अध्यायेथाम्
अध्यायध्वम्
उत्तम
अध्याये
अध्यायावहि
अध्यायामहि
विधिलिङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
ध्यायेत्
ध्यायेताम्
ध्यायेयुः
मध्यम
ध्यायेः
ध्यायेतम्
ध्यायेत
उत्तम
ध्यायेयम्
ध्यायेव
ध्यायेम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
ध्यायेत
ध्यायेयाताम्
ध्यायेरन्
मध्यम
ध्यायेथाः
ध्यायेयाथाम्
ध्यायेध्वम्
उत्तम
ध्यायेय
ध्यायेवहि
ध्यायेमहि
कर्मणि
एक
द्वि
बहु
प्रथम
ध्यायेत
ध्यायेयाताम्
ध्यायेरन्
मध्यम
ध्यायेथाः
ध्यायेयाथाम्
ध्यायेध्वम्
उत्तम
ध्यायेय
ध्यायेवहि
ध्यायेमहि
लोट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
ध्यायतु
ध्यायताम्
ध्यायन्तु
मध्यम
ध्याय
ध्यायतम्
ध्यायत
उत्तम
ध्यायानि
ध्यायाव
ध्यायाम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
ध्यायताम्
ध्यायेताम्
ध्यायन्ताम्
मध्यम
ध्यायस्व
ध्यायेथाम्
ध्यायध्वम्
उत्तम
ध्यायै
ध्यायावहै
ध्यायामहै
कर्मणि
एक
द्वि
बहु
प्रथम
ध्यायताम्
ध्यायेताम्
ध्यायन्ताम्
मध्यम
ध्यायस्व
ध्यायेथाम्
ध्यायध्वम्
उत्तम
ध्यायै
ध्यायावहै
ध्यायामहै
लृट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
ध्यास्यति
ध्यास्यतः
ध्यास्यन्ति
मध्यम
ध्यास्यसि
ध्यास्यथः
ध्यास्यथ
उत्तम
ध्यास्यामि
ध्यास्यावः
ध्यास्यामः
आत्मनेपदे
एक
द्वि
बहु
प्रथम
ध्यास्यते
ध्यास्येते
ध्यास्यन्ते
मध्यम
ध्यास्यसे
ध्यास्येथे
ध्यास्यध्वे
उत्तम
ध्यास्ये
ध्यास्यावहे
ध्यास्यामहे
लुट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
ध्याता
ध्यातारौ
ध्यातारः
मध्यम
ध्यातासि
ध्यातास्थः
ध्यातास्थ
उत्तम
ध्यातास्मि
ध्यातास्वः
ध्यातास्मः
लिट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
दध्यौ
दध्यतुः
दध्युः
मध्यम
दध्यिथ
दध्याथ
दध्यथुः
दध्य
उत्तम
दध्यौ
दध्यिव
दध्यिम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
दध्ये
दध्याते
दध्यिरे
मध्यम
दध्यिषे
दध्याथे
दध्यिध्वे
उत्तम
दध्ये
दध्यिवहे
दध्यिमहे
लुङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
अध्यासीत्
अध्यासीत्
अध्यास्ताम्
अध्यासिष्टाम्
अध्यासुः
अध्यासिषुः
मध्यम
अध्यासीः
अध्यासीः
अध्यास्तम्
अध्यासिष्टम्
अध्यास्त
अध्यासिष्ट
उत्तम
अध्यासिषम्
अध्यासम्
अध्यास्व
अध्यासिष्व
अध्यास्म
अध्यासिष्म
आत्मनेपदे
एक
द्वि
बहु
प्रथम
अध्येष्ट
अध्यिष्ट
अध्येषाताम्
अध्यिषाताम्
अध्येषत
अध्यिषत
मध्यम
अध्येष्ठाः
अध्यिष्ठाः
अध्येषाथाम्
अध्यिषाथाम्
अध्येध्वम्
अध्यिढ्वम्
उत्तम
अध्येषि
अध्यिषि
अध्येष्वहि
अध्यिष्वहि
अध्येष्महि
अध्यिष्महि
आशीर्लिङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
ध्यायात्
ध्यायास्ताम्
ध्यायासुः
मध्यम
ध्यायाः
ध्यायास्तम्
ध्यायास्त
उत्तम
ध्यायासम्
ध्यायास्व
ध्यायास्म
कृदन्त
क्त
ध्यात
m.
n.
ध्याता
f.
क्तवतु
ध्यातवत्
m.
n.
ध्यातवती
f.
शतृ
ध्यायत्
m.
n.
ध्यायन्ती
f.
शानच्
ध्यायमान
m.
n.
ध्यायमाना
f.
शानच् कर्मणि
ध्यायमान
m.
n.
ध्यायमाना
f.
लुडादेश पर
ध्यास्यत्
m.
n.
ध्यास्यन्ती
f.
लुडादेश आत्म
ध्यास्यमान
m.
n.
ध्यास्यमाना
f.
तव्य
ध्यातव्य
m.
n.
ध्यातव्या
f.
यत्
ध्येय
m.
n.
ध्येया
f.
अनीयर्
ध्यानीय
m.
n.
ध्यानीया
f.
लिडादेश पर
दध्यिवस्
m.
n.
दध्युषी
f.
लिडादेश आत्म
दध्यान
m.
n.
दध्याना
f.
अव्यय
तुमुन्
ध्यातुम्
क्त्वा
ध्यायम्
क्त्वा
ध्यात्वा
ल्यप्
॰ध्यायम्
ल्यप्
॰ध्याय
सन्
लट्
आत्मनेपदे
एक
द्वि
बहु
प्रथम
दिध्यासते
दिध्यासेते
दिध्यासन्ते
मध्यम
दिध्याससे
दिध्यासेथे
दिध्यासध्वे
उत्तम
दिध्यासे
दिध्यासावहे
दिध्यासामहे
कर्मणि
एक
द्वि
बहु
प्रथम
दिध्यास्यते
दिध्यास्येते
दिध्यास्यन्ते
मध्यम
दिध्यास्यसे
दिध्यास्येथे
दिध्यास्यध्वे
उत्तम
दिध्यास्ये
दिध्यास्यावहे
दिध्यास्यामहे
लङ्
आत्मनेपदे
एक
द्वि
बहु
प्रथम
अदिध्यासत
अदिध्यासेताम्
अदिध्यासन्त
मध्यम
अदिध्यासथाः
अदिध्यासेथाम्
अदिध्यासध्वम्
उत्तम
अदिध्यासे
अदिध्यासावहि
अदिध्यासामहि
कर्मणि
एक
द्वि
बहु
प्रथम
अदिध्यास्यत
अदिध्यास्येताम्
अदिध्यास्यन्त
मध्यम
अदिध्यास्यथाः
अदिध्यास्येथाम्
अदिध्यास्यध्वम्
उत्तम
अदिध्यास्ये
अदिध्यास्यावहि
अदिध्यास्यामहि
विधिलिङ्
आत्मनेपदे
एक
द्वि
बहु
प्रथम
दिध्यासेत
दिध्यासेयाताम्
दिध्यासेरन्
मध्यम
दिध्यासेथाः
दिध्यासेयाथाम्
दिध्यासेध्वम्
उत्तम
दिध्यासेय
दिध्यासेवहि
दिध्यासेमहि
कर्मणि
एक
द्वि
बहु
प्रथम
दिध्यास्येत
दिध्यास्येयाताम्
दिध्यास्येरन्
मध्यम
दिध्यास्येथाः
दिध्यास्येयाथाम्
दिध्यास्येध्वम्
उत्तम
दिध्यास्येय
दिध्यास्येवहि
दिध्यास्येमहि
लोट्
आत्मनेपदे
एक
द्वि
बहु
प्रथम
दिध्यासताम्
दिध्यासेताम्
दिध्यासन्ताम्
मध्यम
दिध्यासस्व
दिध्यासेथाम्
दिध्यासध्वम्
उत्तम
दिध्यासै
दिध्यासावहै
दिध्यासामहै
कर्मणि
एक
द्वि
बहु
प्रथम
दिध्यास्यताम्
दिध्यास्येताम्
दिध्यास्यन्ताम्
मध्यम
दिध्यास्यस्व
दिध्यास्येथाम्
दिध्यास्यध्वम्
उत्तम
दिध्यास्यै
दिध्यास्यावहै
दिध्यास्यामहै
लृट्
आत्मनेपदे
एक
द्वि
बहु
प्रथम
दिध्यास्यते
दिध्यास्येते
दिध्यास्यन्ते
मध्यम
दिध्यास्यसे
दिध्यास्येथे
दिध्यास्यध्वे
उत्तम
दिध्यास्ये
दिध्यास्यावहे
दिध्यास्यामहे
लुट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
दिध्यासिता
दिध्यासितारौ
दिध्यासितारः
मध्यम
दिध्यासितासि
दिध्यासितास्थः
दिध्यासितास्थ
उत्तम
दिध्यासितास्मि
दिध्यासितास्वः
दिध्यासितास्मः
लिट्
आत्मनेपदे
एक
द्वि
बहु
प्रथम
दिदिध्यासे
दिदिध्यासाते
दिदिध्यासिरे
मध्यम
दिदिध्यासिषे
दिदिध्यासाथे
दिदिध्यासिध्वे
उत्तम
दिदिध्यासे
दिदिध्यासिवहे
दिदिध्यासिमहे
कृदन्त
क्त
दिध्यासित
m.
n.
दिध्यासिता
f.
क्तवतु
दिध्यासितवत्
m.
n.
दिध्यासितवती
f.
शानच्
दिध्यासमान
m.
n.
दिध्यासमाना
f.
शानच् कर्मणि
दिध्यास्यमान
m.
n.
दिध्यास्यमाना
f.
अनीयर्
दिध्यासनीय
m.
n.
दिध्यासनीया
f.
यत्
दिध्यास्य
m.
n.
दिध्यास्या
f.
तव्य
दिध्यासितव्य
m.
n.
दिध्यासितव्या
f.
लिडादेश आत्म
दिदिध्यासान
m.
n.
दिदिध्यासाना
f.
अव्यय
तुमुन्
दिध्यासितुम्
क्त्वा
दिध्यासित्वा
ल्यप्
॰दिध्यास्य
Top
|
Index
|
Grammar
|
Sandhi
|
Reader
|
Corpus
© Gérard Huet 1994-2023