तिङन्तावली ध्या

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमध्यायति ध्यायतः ध्यायन्ति
मध्यमध्यायसि ध्यायथः ध्यायथ
उत्तमध्यायामि ध्यायावः ध्यायामः


आत्मनेपदेएकद्विबहु
प्रथमध्यायते ध्यायेते ध्यायन्ते
मध्यमध्यायसे ध्यायेथे ध्यायध्वे
उत्तमध्याये ध्यायावहे ध्यायामहे


कर्मणिएकद्विबहु
प्रथमध्यायते ध्यायेते ध्यायन्ते
मध्यमध्यायसे ध्यायेथे ध्यायध्वे
उत्तमध्याये ध्यायावहे ध्यायामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअध्यायत् अध्यायताम् अध्यायन्
मध्यमअध्यायः अध्यायतम् अध्यायत
उत्तमअध्यायम् अध्यायाव अध्यायाम


आत्मनेपदेएकद्विबहु
प्रथमअध्यायत अध्यायेताम् अध्यायन्त
मध्यमअध्यायथाः अध्यायेथाम् अध्यायध्वम्
उत्तमअध्याये अध्यायावहि अध्यायामहि


कर्मणिएकद्विबहु
प्रथमअध्यायत अध्यायेताम् अध्यायन्त
मध्यमअध्यायथाः अध्यायेथाम् अध्यायध्वम्
उत्तमअध्याये अध्यायावहि अध्यायामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमध्यायेत् ध्यायेताम् ध्यायेयुः
मध्यमध्यायेः ध्यायेतम् ध्यायेत
उत्तमध्यायेयम् ध्यायेव ध्यायेम


आत्मनेपदेएकद्विबहु
प्रथमध्यायेत ध्यायेयाताम् ध्यायेरन्
मध्यमध्यायेथाः ध्यायेयाथाम् ध्यायेध्वम्
उत्तमध्यायेय ध्यायेवहि ध्यायेमहि


कर्मणिएकद्विबहु
प्रथमध्यायेत ध्यायेयाताम् ध्यायेरन्
मध्यमध्यायेथाः ध्यायेयाथाम् ध्यायेध्वम्
उत्तमध्यायेय ध्यायेवहि ध्यायेमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमध्यायतु ध्यायताम् ध्यायन्तु
मध्यमध्याय ध्यायतम् ध्यायत
उत्तमध्यायानि ध्यायाव ध्यायाम


आत्मनेपदेएकद्विबहु
प्रथमध्यायताम् ध्यायेताम् ध्यायन्ताम्
मध्यमध्यायस्व ध्यायेथाम् ध्यायध्वम्
उत्तमध्यायै ध्यायावहै ध्यायामहै


कर्मणिएकद्विबहु
प्रथमध्यायताम् ध्यायेताम् ध्यायन्ताम्
मध्यमध्यायस्व ध्यायेथाम् ध्यायध्वम्
उत्तमध्यायै ध्यायावहै ध्यायामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमध्यास्यति ध्यास्यतः ध्यास्यन्ति
मध्यमध्यास्यसि ध्यास्यथः ध्यास्यथ
उत्तमध्यास्यामि ध्यास्यावः ध्यास्यामः


आत्मनेपदेएकद्विबहु
प्रथमध्यास्यते ध्यास्येते ध्यास्यन्ते
मध्यमध्यास्यसे ध्यास्येथे ध्यास्यध्वे
उत्तमध्यास्ये ध्यास्यावहे ध्यास्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमध्याता ध्यातारौ ध्यातारः
मध्यमध्यातासि ध्यातास्थः ध्यातास्थ
उत्तमध्यातास्मि ध्यातास्वः ध्यातास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमदध्यौ दध्यतुः दध्युः
मध्यमदध्यिथ दध्याथ दध्यथुः दध्य
उत्तमदध्यौ दध्यिव दध्यिम


आत्मनेपदेएकद्विबहु
प्रथमदध्ये दध्याते दध्यिरे
मध्यमदध्यिषे दध्याथे दध्यिध्वे
उत्तमदध्ये दध्यिवहे दध्यिमहे


लुङ्

परस्मैपदेएकद्विबहु
प्रथमअध्यासीत् अध्यासीत् अध्यास्ताम् अध्यासिष्टाम् अध्यासुः अध्यासिषुः
मध्यमअध्यासीः अध्यासीः अध्यास्तम् अध्यासिष्टम् अध्यास्त अध्यासिष्ट
उत्तमअध्यासिषम् अध्यासम् अध्यास्व अध्यासिष्व अध्यास्म अध्यासिष्म


आत्मनेपदेएकद्विबहु
प्रथमअध्येष्ट अध्यिष्ट अध्येषाताम् अध्यिषाताम् अध्येषत अध्यिषत
मध्यमअध्येष्ठाः अध्यिष्ठाः अध्येषाथाम् अध्यिषाथाम् अध्येध्वम् अध्यिढ्वम्
उत्तमअध्येषि अध्यिषि अध्येष्वहि अध्यिष्वहि अध्येष्महि अध्यिष्महि


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमध्यायात् ध्यायास्ताम् ध्यायासुः
मध्यमध्यायाः ध्यायास्तम् ध्यायास्त
उत्तमध्यायासम् ध्यायास्व ध्यायास्म

कृदन्त

क्त
ध्यात m. n. ध्याता f.

क्तवतु
ध्यातवत् m. n. ध्यातवती f.

शतृ
ध्यायत् m. n. ध्यायन्ती f.

शानच्
ध्यायमान m. n. ध्यायमाना f.

शानच् कर्मणि
ध्यायमान m. n. ध्यायमाना f.

लुडादेश पर
ध्यास्यत् m. n. ध्यास्यन्ती f.

लुडादेश आत्म
ध्यास्यमान m. n. ध्यास्यमाना f.

तव्य
ध्यातव्य m. n. ध्यातव्या f.

यत्
ध्येय m. n. ध्येया f.

अनीयर्
ध्यानीय m. n. ध्यानीया f.

लिडादेश पर
दध्यिवस् m. n. दध्युषी f.

लिडादेश आत्म
दध्यान m. n. दध्याना f.

अव्यय

तुमुन्
ध्यातुम्

क्त्वा
ध्यात्वा

ल्यप्
॰ध्याय

सन्

लट्

आत्मनेपदेएकद्विबहु
प्रथमदिध्यासते दिध्यासेते दिध्यासन्ते
मध्यमदिध्याससे दिध्यासेथे दिध्यासध्वे
उत्तमदिध्यासे दिध्यासावहे दिध्यासामहे


कर्मणिएकद्विबहु
प्रथमदिध्यास्यते दिध्यास्येते दिध्यास्यन्ते
मध्यमदिध्यास्यसे दिध्यास्येथे दिध्यास्यध्वे
उत्तमदिध्यास्ये दिध्यास्यावहे दिध्यास्यामहे


लङ्

आत्मनेपदेएकद्विबहु
प्रथमअदिध्यासत अदिध्यासेताम् अदिध्यासन्त
मध्यमअदिध्यासथाः अदिध्यासेथाम् अदिध्यासध्वम्
उत्तमअदिध्यासे अदिध्यासावहि अदिध्यासामहि


कर्मणिएकद्विबहु
प्रथमअदिध्यास्यत अदिध्यास्येताम् अदिध्यास्यन्त
मध्यमअदिध्यास्यथाः अदिध्यास्येथाम् अदिध्यास्यध्वम्
उत्तमअदिध्यास्ये अदिध्यास्यावहि अदिध्यास्यामहि


विधिलिङ्

आत्मनेपदेएकद्विबहु
प्रथमदिध्यासेत दिध्यासेयाताम् दिध्यासेरन्
मध्यमदिध्यासेथाः दिध्यासेयाथाम् दिध्यासेध्वम्
उत्तमदिध्यासेय दिध्यासेवहि दिध्यासेमहि


कर्मणिएकद्विबहु
प्रथमदिध्यास्येत दिध्यास्येयाताम् दिध्यास्येरन्
मध्यमदिध्यास्येथाः दिध्यास्येयाथाम् दिध्यास्येध्वम्
उत्तमदिध्यास्येय दिध्यास्येवहि दिध्यास्येमहि


लोट्

आत्मनेपदेएकद्विबहु
प्रथमदिध्यासताम् दिध्यासेताम् दिध्यासन्ताम्
मध्यमदिध्यासस्व दिध्यासेथाम् दिध्यासध्वम्
उत्तमदिध्यासै दिध्यासावहै दिध्यासामहै


कर्मणिएकद्विबहु
प्रथमदिध्यास्यताम् दिध्यास्येताम् दिध्यास्यन्ताम्
मध्यमदिध्यास्यस्व दिध्यास्येथाम् दिध्यास्यध्वम्
उत्तमदिध्यास्यै दिध्यास्यावहै दिध्यास्यामहै


लृट्

आत्मनेपदेएकद्विबहु
प्रथमदिध्यास्यते दिध्यास्येते दिध्यास्यन्ते
मध्यमदिध्यास्यसे दिध्यास्येथे दिध्यास्यध्वे
उत्तमदिध्यास्ये दिध्यास्यावहे दिध्यास्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमदिध्यासिता दिध्यासितारौ दिध्यासितारः
मध्यमदिध्यासितासि दिध्यासितास्थः दिध्यासितास्थ
उत्तमदिध्यासितास्मि दिध्यासितास्वः दिध्यासितास्मः


लिट्

आत्मनेपदेएकद्विबहु
प्रथमदिदिध्यासे दिदिध्यासाते दिदिध्यासिरे
मध्यमदिदिध्यासिषे दिदिध्यासाथे दिदिध्यासिध्वे
उत्तमदिदिध्यासे दिदिध्यासिवहे दिदिध्यासिमहे

कृदन्त

क्त
दिध्यासित m. n. दिध्यासिता f.

क्तवतु
दिध्यासितवत् m. n. दिध्यासितवती f.

शानच्
दिध्यासमान m. n. दिध्यासमाना f.

शानच् कर्मणि
दिध्यास्यमान m. n. दिध्यास्यमाना f.

अनीयर्
दिध्यासनीय m. n. दिध्यासनीया f.

यत्
दिध्यास्य m. n. दिध्यास्या f.

तव्य
दिध्यासितव्य m. n. दिध्यासितव्या f.

लिडादेश आत्म
दिदिध्यासान m. n. दिदिध्यासाना f.

अव्यय

तुमुन्
दिध्यासितुम्

क्त्वा
दिध्यासित्वा

ल्यप्
॰दिध्यास्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria