सुबन्तावली ?दिध्यास्यमान

Roma

पुमान्एकद्विबहु
प्रथमादिध्यास्यमानः दिध्यास्यमानौ दिध्यास्यमानाः
सम्बोधनम्दिध्यास्यमान दिध्यास्यमानौ दिध्यास्यमानाः
द्वितीयादिध्यास्यमानम् दिध्यास्यमानौ दिध्यास्यमानान्
तृतीयादिध्यास्यमानेन दिध्यास्यमानाभ्याम् दिध्यास्यमानैः दिध्यास्यमानेभिः
चतुर्थीदिध्यास्यमानाय दिध्यास्यमानाभ्याम् दिध्यास्यमानेभ्यः
पञ्चमीदिध्यास्यमानात् दिध्यास्यमानाभ्याम् दिध्यास्यमानेभ्यः
षष्ठीदिध्यास्यमानस्य दिध्यास्यमानयोः दिध्यास्यमानानाम्
सप्तमीदिध्यास्यमाने दिध्यास्यमानयोः दिध्यास्यमानेषु

समास दिध्यास्यमान

अव्यय ॰दिध्यास्यमानम् ॰दिध्यास्यमानात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria