सुबन्तावली ?धिक्षिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमाधिक्षिष्यन्ती धिक्षिष्यन्त्यौ धिक्षिष्यन्त्यः
सम्बोधनम्धिक्षिष्यन्ति धिक्षिष्यन्त्यौ धिक्षिष्यन्त्यः
द्वितीयाधिक्षिष्यन्तीम् धिक्षिष्यन्त्यौ धिक्षिष्यन्तीः
तृतीयाधिक्षिष्यन्त्या धिक्षिष्यन्तीभ्याम् धिक्षिष्यन्तीभिः
चतुर्थीधिक्षिष्यन्त्यै धिक्षिष्यन्तीभ्याम् धिक्षिष्यन्तीभ्यः
पञ्चमीधिक्षिष्यन्त्याः धिक्षिष्यन्तीभ्याम् धिक्षिष्यन्तीभ्यः
षष्ठीधिक्षिष्यन्त्याः धिक्षिष्यन्त्योः धिक्षिष्यन्तीनाम्
सप्तमीधिक्षिष्यन्त्याम् धिक्षिष्यन्त्योः धिक्षिष्यन्तीषु

समास धिक्षिष्यन्ति धिक्षिष्यन्ती

अव्यय ॰धिक्षिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria