सुबन्तावली ?धीरयिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमाधीरयिष्यन्ती धीरयिष्यन्त्यौ धीरयिष्यन्त्यः
सम्बोधनम्धीरयिष्यन्ति धीरयिष्यन्त्यौ धीरयिष्यन्त्यः
द्वितीयाधीरयिष्यन्तीम् धीरयिष्यन्त्यौ धीरयिष्यन्तीः
तृतीयाधीरयिष्यन्त्या धीरयिष्यन्तीभ्याम् धीरयिष्यन्तीभिः
चतुर्थीधीरयिष्यन्त्यै धीरयिष्यन्तीभ्याम् धीरयिष्यन्तीभ्यः
पञ्चमीधीरयिष्यन्त्याः धीरयिष्यन्तीभ्याम् धीरयिष्यन्तीभ्यः
षष्ठीधीरयिष्यन्त्याः धीरयिष्यन्त्योः धीरयिष्यन्तीनाम्
सप्तमीधीरयिष्यन्त्याम् धीरयिष्यन्त्योः धीरयिष्यन्तीषु

समास धीरयिष्यन्ति धीरयिष्यन्ती

अव्यय ॰धीरयिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria