तिङन्तावली
धि
Roma
अप्रत्ययान्तधातु
लट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
धिनोति
धिनुतः
धिन्वन्ति
मध्यम
धिनोषि
धिनुथः
धिनुथ
उत्तम
धिनोमि
धिन्वः
धिनुवः
धिन्मः
धिनुमः
आत्मनेपदे
एक
द्वि
बहु
प्रथम
धिनुते
धिन्वाते
धिन्वते
मध्यम
धिनुषे
धिन्वाथे
धिनुध्वे
उत्तम
धिन्वे
धिन्वहे
धिनुवहे
धिन्महे
धिनुमहे
कर्मणि
एक
द्वि
बहु
प्रथम
धीयते
धीयेते
धीयन्ते
मध्यम
धीयसे
धीयेथे
धीयध्वे
उत्तम
धीये
धीयावहे
धीयामहे
लङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
अधिनोत्
अधिनुताम्
अधिन्वन्
मध्यम
अधिनोः
अधिनुतम्
अधिनुत
उत्तम
अधिनवम्
अधिन्व
अधिनुव
अधिन्म
अधिनुम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
अधिनुत
अधिन्वाताम्
अधिन्वत
मध्यम
अधिनुथाः
अधिन्वाथाम्
अधिनुध्वम्
उत्तम
अधिन्वि
अधिन्वहि
अधिनुवहि
अधिन्महि
अधिनुमहि
कर्मणि
एक
द्वि
बहु
प्रथम
अधीयत
अधीयेताम्
अधीयन्त
मध्यम
अधीयथाः
अधीयेथाम्
अधीयध्वम्
उत्तम
अधीये
अधीयावहि
अधीयामहि
विधिलिङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
धिनुयात्
धिनुयाताम्
धिनुयुः
मध्यम
धिनुयाः
धिनुयातम्
धिनुयात
उत्तम
धिनुयाम्
धिनुयाव
धिनुयाम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
धिन्वीत
धिन्वीयाताम्
धिन्वीरन्
मध्यम
धिन्वीथाः
धिन्वीयाथाम्
धिन्वीध्वम्
उत्तम
धिन्वीय
धिन्वीवहि
धिन्वीमहि
कर्मणि
एक
द्वि
बहु
प्रथम
धीयेत
धीयेयाताम्
धीयेरन्
मध्यम
धीयेथाः
धीयेयाथाम्
धीयेध्वम्
उत्तम
धीयेय
धीयेवहि
धीयेमहि
लोट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
धिनोतु
धिनुताम्
धिन्वन्तु
मध्यम
धिनु
धिनुतम्
धिनुत
उत्तम
धिनवानि
धिनवाव
धिनवाम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
धिनुताम्
धिन्वाताम्
धिन्वताम्
मध्यम
धिनुष्व
धिन्वाथाम्
धिनुध्वम्
उत्तम
धिनवै
धिनवावहै
धिनवामहै
कर्मणि
एक
द्वि
बहु
प्रथम
धीयताम्
धीयेताम्
धीयन्ताम्
मध्यम
धीयस्व
धीयेथाम्
धीयध्वम्
उत्तम
धीयै
धीयावहै
धीयामहै
लृट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
धेष्यति
धेष्यतः
धेष्यन्ति
मध्यम
धेष्यसि
धेष्यथः
धेष्यथ
उत्तम
धेष्यामि
धेष्यावः
धेष्यामः
आत्मनेपदे
एक
द्वि
बहु
प्रथम
धेष्यते
धेष्येते
धेष्यन्ते
मध्यम
धेष्यसे
धेष्येथे
धेष्यध्वे
उत्तम
धेष्ये
धेष्यावहे
धेष्यामहे
लुट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
धेता
धेतारौ
धेतारः
मध्यम
धेतासि
धेतास्थः
धेतास्थ
उत्तम
धेतास्मि
धेतास्वः
धेतास्मः
लिट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
दिधाय
दिध्यतुः
दिध्युः
मध्यम
दिधेथ
दिधयिथ
दिध्यथुः
दिध्य
उत्तम
दिधाय
दिधय
दिध्यिव
दिधयिव
दिध्यिम
दिधयिम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
दिध्ये
दिध्याते
दिध्यिरे
मध्यम
दिध्यिषे
दिध्याथे
दिध्यिध्वे
उत्तम
दिध्ये
दिध्यिवहे
दिध्यिमहे
आशीर्लिङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
धीयात्
धीयास्ताम्
धीयासुः
मध्यम
धीयाः
धीयास्तम्
धीयास्त
उत्तम
धीयासम्
धीयास्व
धीयास्म
कृदन्त
क्त
धीत
m.
n.
धीता
f.
क्तवतु
धीतवत्
m.
n.
धीतवती
f.
शतृ
धिन्वत्
m.
n.
धिन्वती
f.
शानच्
धिन्वान
m.
n.
धिन्वाना
f.
शानच् कर्मणि
धीयमान
m.
n.
धीयमाना
f.
लुडादेश पर
धेष्यत्
m.
n.
धेष्यन्ती
f.
लुडादेश आत्म
धेष्यमाण
m.
n.
धेष्यमाणा
f.
तव्य
धेतव्य
m.
n.
धेतव्या
f.
यत्
धेय
m.
n.
धेया
f.
अनीयर्
धयनीय
m.
n.
धयनीया
f.
लिडादेश पर
दिधिवस्
m.
n.
दिध्युषी
f.
लिडादेश आत्म
दिध्यान
m.
n.
दिध्याना
f.
अव्यय
तुमुन्
धेतुम्
क्त्वा
धीत्वा
ल्यप्
॰धीत्य
Top
|
Index
|
Grammar
|
Sandhi
|
Reader
|
Corpus
© Gérard Huet 1994-2023