तिङन्तावली धि

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमधिनोति धिनुतः धिन्वन्ति
मध्यमधिनोषि धिनुथः धिनुथ
उत्तमधिनोमि धिन्वः धिनुवः धिन्मः धिनुमः


आत्मनेपदेएकद्विबहु
प्रथमधिनुते धिन्वाते धिन्वते
मध्यमधिनुषे धिन्वाथे धिनुध्वे
उत्तमधिन्वे धिन्वहे धिनुवहे धिन्महे धिनुमहे


कर्मणिएकद्विबहु
प्रथमधीयते धीयेते धीयन्ते
मध्यमधीयसे धीयेथे धीयध्वे
उत्तमधीये धीयावहे धीयामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअधिनोत् अधिनुताम् अधिन्वन्
मध्यमअधिनोः अधिनुतम् अधिनुत
उत्तमअधिनवम् अधिन्व अधिनुव अधिन्म अधिनुम


आत्मनेपदेएकद्विबहु
प्रथमअधिनुत अधिन्वाताम् अधिन्वत
मध्यमअधिनुथाः अधिन्वाथाम् अधिनुध्वम्
उत्तमअधिन्वि अधिन्वहि अधिनुवहि अधिन्महि अधिनुमहि


कर्मणिएकद्विबहु
प्रथमअधीयत अधीयेताम् अधीयन्त
मध्यमअधीयथाः अधीयेथाम् अधीयध्वम्
उत्तमअधीये अधीयावहि अधीयामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमधिनुयात् धिनुयाताम् धिनुयुः
मध्यमधिनुयाः धिनुयातम् धिनुयात
उत्तमधिनुयाम् धिनुयाव धिनुयाम


आत्मनेपदेएकद्विबहु
प्रथमधिन्वीत धिन्वीयाताम् धिन्वीरन्
मध्यमधिन्वीथाः धिन्वीयाथाम् धिन्वीध्वम्
उत्तमधिन्वीय धिन्वीवहि धिन्वीमहि


कर्मणिएकद्विबहु
प्रथमधीयेत धीयेयाताम् धीयेरन्
मध्यमधीयेथाः धीयेयाथाम् धीयेध्वम्
उत्तमधीयेय धीयेवहि धीयेमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमधिनोतु धिनुताम् धिन्वन्तु
मध्यमधिनु धिनुतम् धिनुत
उत्तमधिनवानि धिनवाव धिनवाम


आत्मनेपदेएकद्विबहु
प्रथमधिनुताम् धिन्वाताम् धिन्वताम्
मध्यमधिनुष्व धिन्वाथाम् धिनुध्वम्
उत्तमधिनवै धिनवावहै धिनवामहै


कर्मणिएकद्विबहु
प्रथमधीयताम् धीयेताम् धीयन्ताम्
मध्यमधीयस्व धीयेथाम् धीयध्वम्
उत्तमधीयै धीयावहै धीयामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमधेष्यति धेष्यतः धेष्यन्ति
मध्यमधेष्यसि धेष्यथः धेष्यथ
उत्तमधेष्यामि धेष्यावः धेष्यामः


आत्मनेपदेएकद्विबहु
प्रथमधेष्यते धेष्येते धेष्यन्ते
मध्यमधेष्यसे धेष्येथे धेष्यध्वे
उत्तमधेष्ये धेष्यावहे धेष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमधेता धेतारौ धेतारः
मध्यमधेतासि धेतास्थः धेतास्थ
उत्तमधेतास्मि धेतास्वः धेतास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमदिधाय दिध्यतुः दिध्युः
मध्यमदिधेथ दिधयिथ दिध्यथुः दिध्य
उत्तमदिधाय दिधय दिध्यिव दिधयिव दिध्यिम दिधयिम


आत्मनेपदेएकद्विबहु
प्रथमदिध्ये दिध्याते दिध्यिरे
मध्यमदिध्यिषे दिध्याथे दिध्यिध्वे
उत्तमदिध्ये दिध्यिवहे दिध्यिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमधीयात् धीयास्ताम् धीयासुः
मध्यमधीयाः धीयास्तम् धीयास्त
उत्तमधीयासम् धीयास्व धीयास्म

कृदन्त

क्त
धीत m. n. धीता f.

क्तवतु
धीतवत् m. n. धीतवती f.

शतृ
धिन्वत् m. n. धिन्वती f.

शानच्
धिन्वान m. n. धिन्वाना f.

शानच् कर्मणि
धीयमान m. n. धीयमाना f.

लुडादेश पर
धेष्यत् m. n. धेष्यन्ती f.

लुडादेश आत्म
धेष्यमाण m. n. धेष्यमाणा f.

तव्य
धेतव्य m. n. धेतव्या f.

यत्
धेय m. n. धेया f.

अनीयर्
धयनीय m. n. धयनीया f.

लिडादेश पर
दिधिवस् m. n. दिध्युषी f.

लिडादेश आत्म
दिध्यान m. n. दिध्याना f.

अव्यय

तुमुन्
धेतुम्

क्त्वा
धीत्वा

ल्यप्
॰धीत्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria