Conjugation tables of dhana

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstdhanīyāmi dhanīyāvaḥ dhanīyāmaḥ
Seconddhanīyasi dhanīyathaḥ dhanīyatha
Thirddhanīyati dhanīyataḥ dhanīyanti


Imperfect

ActiveSingularDualPlural
Firstadhanīyam adhanīyāva adhanīyāma
Secondadhanīyaḥ adhanīyatam adhanīyata
Thirdadhanīyat adhanīyatām adhanīyan


Optative

ActiveSingularDualPlural
Firstdhanīyeyam dhanīyeva dhanīyema
Seconddhanīyeḥ dhanīyetam dhanīyeta
Thirddhanīyet dhanīyetām dhanīyeyuḥ


Imperative

ActiveSingularDualPlural
Firstdhanīyāni dhanīyāva dhanīyāma
Seconddhanīya dhanīyatam dhanīyata
Thirddhanīyatu dhanīyatām dhanīyantu


Future

ActiveSingularDualPlural
Firstdhanīyiṣyāmi dhanīyiṣyāvaḥ dhanīyiṣyāmaḥ
Seconddhanīyiṣyasi dhanīyiṣyathaḥ dhanīyiṣyatha
Thirddhanīyiṣyati dhanīyiṣyataḥ dhanīyiṣyanti


MiddleSingularDualPlural
Firstdhanīyiṣye dhanīyiṣyāvahe dhanīyiṣyāmahe
Seconddhanīyiṣyase dhanīyiṣyethe dhanīyiṣyadhve
Thirddhanīyiṣyate dhanīyiṣyete dhanīyiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstdhanīyitāsmi dhanīyitāsvaḥ dhanīyitāsmaḥ
Seconddhanīyitāsi dhanīyitāsthaḥ dhanīyitāstha
Thirddhanīyitā dhanīyitārau dhanīyitāraḥ

Participles

Past Passive Participle
dhanita m. n. dhanitā f.

Past Active Participle
dhanitavat m. n. dhanitavatī f.

Present Active Participle
dhanīyat m. n. dhanīyantī f.

Future Active Participle
dhanīyiṣyat m. n. dhanīyiṣyantī f.

Future Middle Participle
dhanīyiṣyamāṇa m. n. dhanīyiṣyamāṇā f.

Future Passive Participle
dhanīyitavya m. n. dhanīyitavyā f.

Indeclinable forms

Infinitive
dhanīyitum

Absolutive
dhanīyitvā

Periphrastic Perfect
dhanīyām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria