तिङन्तावली धाव्२

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमधावति धावतः धावन्ति
मध्यमधावसि धावथः धावथ
उत्तमधावामि धावावः धावामः


आत्मनेपदेएकद्विबहु
प्रथमधावते धावेते धावन्ते
मध्यमधावसे धावेथे धावध्वे
उत्तमधावे धावावहे धावामहे


कर्मणिएकद्विबहु
प्रथमधाव्यते धाव्येते धाव्यन्ते
मध्यमधाव्यसे धाव्येथे धाव्यध्वे
उत्तमधाव्ये धाव्यावहे धाव्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअधावत् अधावताम् अधावन्
मध्यमअधावः अधावतम् अधावत
उत्तमअधावम् अधावाव अधावाम


आत्मनेपदेएकद्विबहु
प्रथमअधावत अधावेताम् अधावन्त
मध्यमअधावथाः अधावेथाम् अधावध्वम्
उत्तमअधावे अधावावहि अधावामहि


कर्मणिएकद्विबहु
प्रथमअधाव्यत अधाव्येताम् अधाव्यन्त
मध्यमअधाव्यथाः अधाव्येथाम् अधाव्यध्वम्
उत्तमअधाव्ये अधाव्यावहि अधाव्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमधावेत् धावेताम् धावेयुः
मध्यमधावेः धावेतम् धावेत
उत्तमधावेयम् धावेव धावेम


आत्मनेपदेएकद्विबहु
प्रथमधावेत धावेयाताम् धावेरन्
मध्यमधावेथाः धावेयाथाम् धावेध्वम्
उत्तमधावेय धावेवहि धावेमहि


कर्मणिएकद्विबहु
प्रथमधाव्येत धाव्येयाताम् धाव्येरन्
मध्यमधाव्येथाः धाव्येयाथाम् धाव्येध्वम्
उत्तमधाव्येय धाव्येवहि धाव्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमधावतु धावताम् धावन्तु
मध्यमधाव धावतम् धावत
उत्तमधावानि धावाव धावाम


आत्मनेपदेएकद्विबहु
प्रथमधावताम् धावेताम् धावन्ताम्
मध्यमधावस्व धावेथाम् धावध्वम्
उत्तमधावै धावावहै धावामहै


कर्मणिएकद्विबहु
प्रथमधाव्यताम् धाव्येताम् धाव्यन्ताम्
मध्यमधाव्यस्व धाव्येथाम् धाव्यध्वम्
उत्तमधाव्यै धाव्यावहै धाव्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमधाविष्यति धाविष्यतः धाविष्यन्ति
मध्यमधाविष्यसि धाविष्यथः धाविष्यथ
उत्तमधाविष्यामि धाविष्यावः धाविष्यामः


आत्मनेपदेएकद्विबहु
प्रथमधाविष्यते धाविष्येते धाविष्यन्ते
मध्यमधाविष्यसे धाविष्येथे धाविष्यध्वे
उत्तमधाविष्ये धाविष्यावहे धाविष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमधाविता धावितारौ धावितारः
मध्यमधावितासि धावितास्थः धावितास्थ
उत्तमधावितास्मि धावितास्वः धावितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमदधाव दधावतुः दधावुः
मध्यमदधाविथ दधावथुः दधाव
उत्तमदधाव दधाविव दधाविम


आत्मनेपदेएकद्विबहु
प्रथमदधावे दधावाते दधाविरे
मध्यमदधाविषे दधावाथे दधाविध्वे
उत्तमदधावे दधाविवहे दधाविमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमधाव्यात् धाव्यास्ताम् धाव्यासुः
मध्यमधाव्याः धाव्यास्तम् धाव्यास्त
उत्तमधाव्यासम् धाव्यास्व धाव्यास्म

कृदन्त

क्त
धौत m. n. धौता f.

क्तवतु
धौतवत् m. n. धौतवती f.

शतृ
धावत् m. n. धावन्ती f.

शानच्
धावमान m. n. धावमाना f.

शानच् कर्मणि
धाव्यमान m. n. धाव्यमाना f.

लुडादेश पर
धाविष्यत् m. n. धाविष्यन्ती f.

लुडादेश आत्म
धाविष्यमाण m. n. धाविष्यमाणा f.

तव्य
धावितव्य m. n. धावितव्या f.

यत्
धाव्य m. n. धाव्या f.

अनीयर्
धावनीय m. n. धावनीया f.

लिडादेश पर
दधाव्वस् m. n. दधावुषी f.

लिडादेश आत्म
दधावान m. n. दधावाना f.

अव्यय

तुमुन्
धावितुम्

क्त्वा
धौत्वा

ल्यप्
॰धाव्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria