तिङन्तावली दय्

Roma

अप्रत्ययान्तधातु

लट्

आत्मनेपदेएकद्विबहु
प्रथमदयते दयेते दयन्ते
मध्यमदयसे दयेथे दयध्वे
उत्तमदये दयावहे दयामहे


कर्मणिएकद्विबहु
प्रथमदय्यते दय्येते दय्यन्ते
मध्यमदय्यसे दय्येथे दय्यध्वे
उत्तमदय्ये दय्यावहे दय्यामहे


लङ्

आत्मनेपदेएकद्विबहु
प्रथमअदयत अदयेताम् अदयन्त
मध्यमअदयथाः अदयेथाम् अदयध्वम्
उत्तमअदये अदयावहि अदयामहि


कर्मणिएकद्विबहु
प्रथमअदय्यत अदय्येताम् अदय्यन्त
मध्यमअदय्यथाः अदय्येथाम् अदय्यध्वम्
उत्तमअदय्ये अदय्यावहि अदय्यामहि


विधिलिङ्

आत्मनेपदेएकद्विबहु
प्रथमदयेत दयेयाताम् दयेरन्
मध्यमदयेथाः दयेयाथाम् दयेध्वम्
उत्तमदयेय दयेवहि दयेमहि


कर्मणिएकद्विबहु
प्रथमदय्येत दय्येयाताम् दय्येरन्
मध्यमदय्येथाः दय्येयाथाम् दय्येध्वम्
उत्तमदय्येय दय्येवहि दय्येमहि


लोट्

आत्मनेपदेएकद्विबहु
प्रथमदयताम् दयेताम् दयन्ताम्
मध्यमदयस्व दयेथाम् दयध्वम्
उत्तमदयै दयावहै दयामहै


कर्मणिएकद्विबहु
प्रथमदय्यताम् दय्येताम् दय्यन्ताम्
मध्यमदय्यस्व दय्येथाम् दय्यध्वम्
उत्तमदय्यै दय्यावहै दय्यामहै


लृट्

आत्मनेपदेएकद्विबहु
प्रथमदयिष्यते दयिष्येते दयिष्यन्ते
मध्यमदयिष्यसे दयिष्येथे दयिष्यध्वे
उत्तमदयिष्ये दयिष्यावहे दयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमदयिता दयितारौ दयितारः
मध्यमदयितासि दयितास्थः दयितास्थ
उत्तमदयितास्मि दयितास्वः दयितास्मः


लिट्

आत्मनेपदेएकद्विबहु
प्रथमदेये देयाते देयिरे
मध्यमदेयिषे देयाथे देयिध्वे
उत्तमदेये देयिवहे देयिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमदय्यात् दय्यास्ताम् दय्यासुः
मध्यमदय्याः दय्यास्तम् दय्यास्त
उत्तमदय्यासम् दय्यास्व दय्यास्म

कृदन्त

क्त
दयित m. n. दयिता f.

क्तवतु
दयितवत् m. n. दयितवती f.

शानच्
दयमान m. n. दयमाना f.

शानच् कर्मणि
दय्यमान m. n. दय्यमाना f.

लुडादेश आत्म
दयिष्यमाण m. n. दयिष्यमाणा f.

तव्य
दयितव्य m. n. दयितव्या f.

यत्
दाय्य m. n. दाय्या f.

अनीयर्
दयनीय m. n. दयनीया f.

लिडादेश आत्म
देयान m. n. देयाना f.

अव्यय

तुमुन्
दयितुम्

क्त्वा
दयित्वा

ल्यप्
॰दय्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria