तिङन्तावली दस्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमदासति दासतः दासन्ति
मध्यमदाससि दासथः दासथ
उत्तमदासामि दासावः दासामः


कर्मणिएकद्विबहु
प्रथमदस्यते दस्येते दस्यन्ते
मध्यमदस्यसे दस्येथे दस्यध्वे
उत्तमदस्ये दस्यावहे दस्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअदासत् अदासताम् अदासन्
मध्यमअदासः अदासतम् अदासत
उत्तमअदासम् अदासाव अदासाम


कर्मणिएकद्विबहु
प्रथमअदस्यत अदस्येताम् अदस्यन्त
मध्यमअदस्यथाः अदस्येथाम् अदस्यध्वम्
उत्तमअदस्ये अदस्यावहि अदस्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमदासेत् दासेताम् दासेयुः
मध्यमदासेः दासेतम् दासेत
उत्तमदासेयम् दासेव दासेम


कर्मणिएकद्विबहु
प्रथमदस्येत दस्येयाताम् दस्येरन्
मध्यमदस्येथाः दस्येयाथाम् दस्येध्वम्
उत्तमदस्येय दस्येवहि दस्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमदासतु दासताम् दासन्तु
मध्यमदास दासतम् दासत
उत्तमदासानि दासाव दासाम


कर्मणिएकद्विबहु
प्रथमदस्यताम् दस्येताम् दस्यन्ताम्
मध्यमदस्यस्व दस्येथाम् दस्यध्वम्
उत्तमदस्यै दस्यावहै दस्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमदसिष्यति दसिष्यतः दसिष्यन्ति
मध्यमदसिष्यसि दसिष्यथः दसिष्यथ
उत्तमदसिष्यामि दसिष्यावः दसिष्यामः


लुट्

परस्मैपदेएकद्विबहु
प्रथमदसिता दसितारौ दसितारः
मध्यमदसितासि दसितास्थः दसितास्थ
उत्तमदसितास्मि दसितास्वः दसितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमददास देसतुः देसुः
मध्यमदेसिथ ददस्थ देसथुः देस
उत्तमददास ददस देसिव देसिम


लुङ्

परस्मैपदेएकद्विबहु
प्रथमअदसत् अदसताम् अदसन्
मध्यमअदसः अदसतम् अदसत
उत्तमअदसम् अदसाव अदसाम


आत्मनेपदेएकद्विबहु
प्रथमअदसत अदसेताम् अदसन्त
मध्यमअदसथाः अदसेथाम् अदसध्वम्
उत्तमअदसे अदसावहि अदसामहि


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमदस्यात् दस्यास्ताम् दस्यासुः
मध्यमदस्याः दस्यास्तम् दस्यास्त
उत्तमदस्यासम् दस्यास्व दस्यास्म

कृदन्त

क्त
दस्त m. n. दस्ता f.

क्तवतु
दस्तवत् m. n. दस्तवती f.

शतृ
दासत् m. n. दासन्ती f.

शानच् कर्मणि
दस्यमान m. n. दस्यमाना f.

लुडादेश पर
दसिष्यत् m. n. दसिष्यन्ती f.

तव्य
दसितव्य m. n. दसितव्या f.

यत्
दास्य m. n. दास्या f.

अनीयर्
दसनीय m. n. दसनीया f.

लिडादेश पर
देसिवस् m. n. देसुषी f.

अव्यय

तुमुन्
दसितुम्

क्त्वा
दस्त्वा

क्त्वा
दसित्वा

ल्यप्
॰दस्य

णिच्

लट्

परस्मैपदेएकद्विबहु
प्रथमदासयति दासयतः दासयन्ति
मध्यमदासयसि दासयथः दासयथ
उत्तमदासयामि दासयावः दासयामः


आत्मनेपदेएकद्विबहु
प्रथमदासयते दासयेते दासयन्ते
मध्यमदासयसे दासयेथे दासयध्वे
उत्तमदासये दासयावहे दासयामहे


कर्मणिएकद्विबहु
प्रथमदास्यते दास्येते दास्यन्ते
मध्यमदास्यसे दास्येथे दास्यध्वे
उत्तमदास्ये दास्यावहे दास्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअदासयत् अदासयताम् अदासयन्
मध्यमअदासयः अदासयतम् अदासयत
उत्तमअदासयम् अदासयाव अदासयाम


आत्मनेपदेएकद्विबहु
प्रथमअदासयत अदासयेताम् अदासयन्त
मध्यमअदासयथाः अदासयेथाम् अदासयध्वम्
उत्तमअदासये अदासयावहि अदासयामहि


कर्मणिएकद्विबहु
प्रथमअदास्यत अदास्येताम् अदास्यन्त
मध्यमअदास्यथाः अदास्येथाम् अदास्यध्वम्
उत्तमअदास्ये अदास्यावहि अदास्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमदासयेत् दासयेताम् दासयेयुः
मध्यमदासयेः दासयेतम् दासयेत
उत्तमदासयेयम् दासयेव दासयेम


आत्मनेपदेएकद्विबहु
प्रथमदासयेत दासयेयाताम् दासयेरन्
मध्यमदासयेथाः दासयेयाथाम् दासयेध्वम्
उत्तमदासयेय दासयेवहि दासयेमहि


कर्मणिएकद्विबहु
प्रथमदास्येत दास्येयाताम् दास्येरन्
मध्यमदास्येथाः दास्येयाथाम् दास्येध्वम्
उत्तमदास्येय दास्येवहि दास्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमदासयतु दासयताम् दासयन्तु
मध्यमदासय दासयतम् दासयत
उत्तमदासयानि दासयाव दासयाम


आत्मनेपदेएकद्विबहु
प्रथमदासयताम् दासयेताम् दासयन्ताम्
मध्यमदासयस्व दासयेथाम् दासयध्वम्
उत्तमदासयै दासयावहै दासयामहै


कर्मणिएकद्विबहु
प्रथमदास्यताम् दास्येताम् दास्यन्ताम्
मध्यमदास्यस्व दास्येथाम् दास्यध्वम्
उत्तमदास्यै दास्यावहै दास्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमदासयिष्यति दासयिष्यतः दासयिष्यन्ति
मध्यमदासयिष्यसि दासयिष्यथः दासयिष्यथ
उत्तमदासयिष्यामि दासयिष्यावः दासयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमदासयिष्यते दासयिष्येते दासयिष्यन्ते
मध्यमदासयिष्यसे दासयिष्येथे दासयिष्यध्वे
उत्तमदासयिष्ये दासयिष्यावहे दासयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमदासयिता दासयितारौ दासयितारः
मध्यमदासयितासि दासयितास्थः दासयितास्थ
उत्तमदासयितास्मि दासयितास्वः दासयितास्मः

कृदन्त

क्त
दासित m. n. दासिता f.

क्तवतु
दासितवत् m. n. दासितवती f.

शतृ
दासयत् m. n. दासयन्ती f.

शानच्
दासयमान m. n. दासयमाना f.

शानच् कर्मणि
दास्यमान m. n. दास्यमाना f.

लुडादेश पर
दासयिष्यत् m. n. दासयिष्यन्ती f.

लुडादेश आत्म
दासयिष्यमाण m. n. दासयिष्यमाणा f.

यत्
दास्य m. n. दास्या f.

अनीयर्
दासनीय m. n. दासनीया f.

तव्य
दासयितव्य m. n. दासयितव्या f.

अव्यय

तुमुन्
दासयितुम्

क्त्वा
दासयित्वा

ल्यप्
॰दास्य

लिट्
दासयाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria