तिङन्तावली दम्१

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमदन्नाति दन्नीतः दम्नन्ति
मध्यमदन्नासि दन्नीथः दन्नीथ
उत्तमदन्नामि दन्नीवः दन्नीमः


कर्मणिएकद्विबहु
प्रथमदम्यते दम्येते दम्यन्ते
मध्यमदम्यसे दम्येथे दम्यध्वे
उत्तमदम्ये दम्यावहे दम्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअदन्नात् अदन्नीताम् अदम्नन्
मध्यमअदन्नाः अदन्नीतम् अदन्नीत
उत्तमअदन्नाम् अदन्नीव अदन्नीम


कर्मणिएकद्विबहु
प्रथमअदम्यत अदम्येताम् अदम्यन्त
मध्यमअदम्यथाः अदम्येथाम् अदम्यध्वम्
उत्तमअदम्ये अदम्यावहि अदम्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमदन्नीयात् दन्नीयाताम् दन्नीयुः
मध्यमदन्नीयाः दन्नीयातम् दन्नीयात
उत्तमदन्नीयाम् दन्नीयाव दन्नीयाम


कर्मणिएकद्विबहु
प्रथमदम्येत दम्येयाताम् दम्येरन्
मध्यमदम्येथाः दम्येयाथाम् दम्येध्वम्
उत्तमदम्येय दम्येवहि दम्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमदन्नातु दन्नीताम् दम्नन्तु
मध्यमदमान दन्नीतम् दन्नीत
उत्तमदन्नानि दन्नाव दन्नाम


कर्मणिएकद्विबहु
प्रथमदम्यताम् दम्येताम् दम्यन्ताम्
मध्यमदम्यस्व दम्येथाम् दम्यध्वम्
उत्तमदम्यै दम्यावहै दम्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमदमिष्यति दमिष्यतः दमिष्यन्ति
मध्यमदमिष्यसि दमिष्यथः दमिष्यथ
उत्तमदमिष्यामि दमिष्यावः दमिष्यामः


लुट्

परस्मैपदेएकद्विबहु
प्रथमदमिता दमितारौ दमितारः
मध्यमदमितासि दमितास्थः दमितास्थ
उत्तमदमितास्मि दमितास्वः दमितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमददाम देमतुः देमुः
मध्यमदेमिथ ददन्थ देमथुः देम
उत्तमददाम ददम देमिव देमिम


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमदम्यात् दम्यास्ताम् दम्यासुः
मध्यमदम्याः दम्यास्तम् दम्यास्त
उत्तमदम्यासम् दम्यास्व दम्यास्म

कृदन्त

क्त
दान्त m. n. दान्ता f.

क्तवतु
दान्तवत् m. n. दान्तवती f.

शतृ
दम्नत् m. n. दम्नती f.

शानच् कर्मणि
दम्यमान m. n. दम्यमाना f.

लुडादेश पर
दमिष्यत् m. n. दमिष्यन्ती f.

तव्य
दमितव्य m. n. दमितव्या f.

यत्
दम्य m. n. दम्या f.

अनीयर्
दमनीय m. n. दमनीया f.

लिडादेश पर
देमिवस् m. n. देमुषी f.

अव्यय

तुमुन्
दमितुम्

क्त्वा
दान्त्वा

क्त्वा
दमित्वा

ल्यप्
॰दम्य

णिच्

लट्

परस्मैपदेएकद्विबहु
प्रथमदमयति दमयतः दमयन्ति
मध्यमदमयसि दमयथः दमयथ
उत्तमदमयामि दमयावः दमयामः


आत्मनेपदेएकद्विबहु
प्रथमदमयते दमयेते दमयन्ते
मध्यमदमयसे दमयेथे दमयध्वे
उत्तमदमये दमयावहे दमयामहे


कर्मणिएकद्विबहु
प्रथमदम्यते दम्येते दम्यन्ते
मध्यमदम्यसे दम्येथे दम्यध्वे
उत्तमदम्ये दम्यावहे दम्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअदमयत् अदमयताम् अदमयन्
मध्यमअदमयः अदमयतम् अदमयत
उत्तमअदमयम् अदमयाव अदमयाम


आत्मनेपदेएकद्विबहु
प्रथमअदमयत अदमयेताम् अदमयन्त
मध्यमअदमयथाः अदमयेथाम् अदमयध्वम्
उत्तमअदमये अदमयावहि अदमयामहि


कर्मणिएकद्विबहु
प्रथमअदम्यत अदम्येताम् अदम्यन्त
मध्यमअदम्यथाः अदम्येथाम् अदम्यध्वम्
उत्तमअदम्ये अदम्यावहि अदम्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमदमयेत् दमयेताम् दमयेयुः
मध्यमदमयेः दमयेतम् दमयेत
उत्तमदमयेयम् दमयेव दमयेम


आत्मनेपदेएकद्विबहु
प्रथमदमयेत दमयेयाताम् दमयेरन्
मध्यमदमयेथाः दमयेयाथाम् दमयेध्वम्
उत्तमदमयेय दमयेवहि दमयेमहि


कर्मणिएकद्विबहु
प्रथमदम्येत दम्येयाताम् दम्येरन्
मध्यमदम्येथाः दम्येयाथाम् दम्येध्वम्
उत्तमदम्येय दम्येवहि दम्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमदमयतु दमयताम् दमयन्तु
मध्यमदमय दमयतम् दमयत
उत्तमदमयानि दमयाव दमयाम


आत्मनेपदेएकद्विबहु
प्रथमदमयताम् दमयेताम् दमयन्ताम्
मध्यमदमयस्व दमयेथाम् दमयध्वम्
उत्तमदमयै दमयावहै दमयामहै


कर्मणिएकद्विबहु
प्रथमदम्यताम् दम्येताम् दम्यन्ताम्
मध्यमदम्यस्व दम्येथाम् दम्यध्वम्
उत्तमदम्यै दम्यावहै दम्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमदमयिष्यति दमयिष्यतः दमयिष्यन्ति
मध्यमदमयिष्यसि दमयिष्यथः दमयिष्यथ
उत्तमदमयिष्यामि दमयिष्यावः दमयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमदमयिष्यते दमयिष्येते दमयिष्यन्ते
मध्यमदमयिष्यसे दमयिष्येथे दमयिष्यध्वे
उत्तमदमयिष्ये दमयिष्यावहे दमयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमदमयिता दमयितारौ दमयितारः
मध्यमदमयितासि दमयितास्थः दमयितास्थ
उत्तमदमयितास्मि दमयितास्वः दमयितास्मः

कृदन्त

क्त
दमित m. n. दमिता f.

क्तवतु
दमितवत् m. n. दमितवती f.

शतृ
दमयत् m. n. दमयन्ती f.

शानच्
दमयमान m. n. दमयमाना f.

शानच् कर्मणि
दम्यमान m. n. दम्यमाना f.

लुडादेश पर
दमयिष्यत् m. n. दमयिष्यन्ती f.

लुडादेश आत्म
दमयिष्यमाण m. n. दमयिष्यमाणा f.

यत्
दम्य m. n. दम्या f.

अनीयर्
दमनीय m. n. दमनीया f.

तव्य
दमयितव्य m. n. दमयितव्या f.

अव्यय

तुमुन्
दमयितुम्

क्त्वा
दमयित्वा

ल्यप्
॰दम्य

लिट्
दमयाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria