तिङन्तावली दल्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमदलति दलतः दलन्ति
मध्यमदलसि दलथः दलथ
उत्तमदलामि दलावः दलामः


कर्मणिएकद्विबहु
प्रथमदल्यते दल्येते दल्यन्ते
मध्यमदल्यसे दल्येथे दल्यध्वे
उत्तमदल्ये दल्यावहे दल्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअदलत् अदलताम् अदलन्
मध्यमअदलः अदलतम् अदलत
उत्तमअदलम् अदलाव अदलाम


कर्मणिएकद्विबहु
प्रथमअदल्यत अदल्येताम् अदल्यन्त
मध्यमअदल्यथाः अदल्येथाम् अदल्यध्वम्
उत्तमअदल्ये अदल्यावहि अदल्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमदलेत् दलेताम् दलेयुः
मध्यमदलेः दलेतम् दलेत
उत्तमदलेयम् दलेव दलेम


कर्मणिएकद्विबहु
प्रथमदल्येत दल्येयाताम् दल्येरन्
मध्यमदल्येथाः दल्येयाथाम् दल्येध्वम्
उत्तमदल्येय दल्येवहि दल्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमदलतु दलताम् दलन्तु
मध्यमदल दलतम् दलत
उत्तमदलानि दलाव दलाम


कर्मणिएकद्विबहु
प्रथमदल्यताम् दल्येताम् दल्यन्ताम्
मध्यमदल्यस्व दल्येथाम् दल्यध्वम्
उत्तमदल्यै दल्यावहै दल्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमदलिष्यति दलिष्यतः दलिष्यन्ति
मध्यमदलिष्यसि दलिष्यथः दलिष्यथ
उत्तमदलिष्यामि दलिष्यावः दलिष्यामः


लुट्

परस्मैपदेएकद्विबहु
प्रथमदलिता दलितारौ दलितारः
मध्यमदलितासि दलितास्थः दलितास्थ
उत्तमदलितास्मि दलितास्वः दलितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमददाल देलतुः देलुः
मध्यमदेलिथ ददल्थ देलथुः देल
उत्तमददाल ददल देलिव देलिम


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमदल्यात् दल्यास्ताम् दल्यासुः
मध्यमदल्याः दल्यास्तम् दल्यास्त
उत्तमदल्यासम् दल्यास्व दल्यास्म

कृदन्त

क्त
दलित m. n. दलिता f.

क्तवतु
दलितवत् m. n. दलितवती f.

शतृ
दलत् m. n. दलन्ती f.

शानच् कर्मणि
दल्यमान m. n. दल्यमाना f.

लुडादेश पर
दलिष्यत् m. n. दलिष्यन्ती f.

तव्य
दलितव्य m. n. दलितव्या f.

यत्
दाल्य m. n. दाल्या f.

अनीयर्
दलनीय m. n. दलनीया f.

लिडादेश पर
देलिवस् m. n. देलुषी f.

अव्यय

तुमुन्
दलितुम्

क्त्वा
दलित्वा

ल्यप्
॰दल्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria