तिङन्तावली दभ्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमदभ्नोति दभ्नुतः दभ्नुवन्ति
मध्यमदभ्नोषि दभ्नुथः दभ्नुथ
उत्तमदभ्नोमि दभ्नुवः दभ्नुमः


कर्मणिएकद्विबहु
प्रथमदभ्यते दभ्येते दभ्यन्ते
मध्यमदभ्यसे दभ्येथे दभ्यध्वे
उत्तमदभ्ये दभ्यावहे दभ्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअदभ्नोत् अदभ्नुताम् अदभ्नुवन्
मध्यमअदभ्नोः अदभ्नुतम् अदभ्नुत
उत्तमअदभ्नवम् अदभ्नुव अदभ्नुम


कर्मणिएकद्विबहु
प्रथमअदभ्यत अदभ्येताम् अदभ्यन्त
मध्यमअदभ्यथाः अदभ्येथाम् अदभ्यध्वम्
उत्तमअदभ्ये अदभ्यावहि अदभ्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमदभ्नुयात् दभ्नुयाताम् दभ्नुयुः
मध्यमदभ्नुयाः दभ्नुयातम् दभ्नुयात
उत्तमदभ्नुयाम् दभ्नुयाव दभ्नुयाम


कर्मणिएकद्विबहु
प्रथमदभ्येत दभ्येयाताम् दभ्येरन्
मध्यमदभ्येथाः दभ्येयाथाम् दभ्येध्वम्
उत्तमदभ्येय दभ्येवहि दभ्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमदभ्नोतु दभ्नुताम् दभ्नुवन्तु
मध्यमदभ्नुहि दभ्नुतम् दभ्नुत
उत्तमदभ्नवानि दभ्नवाव दभ्नवाम


कर्मणिएकद्विबहु
प्रथमदभ्यताम् दभ्येताम् दभ्यन्ताम्
मध्यमदभ्यस्व दभ्येथाम् दभ्यध्वम्
उत्तमदभ्यै दभ्यावहै दभ्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमदम्भिष्यति दम्भिष्यतः दम्भिष्यन्ति
मध्यमदम्भिष्यसि दम्भिष्यथः दम्भिष्यथ
उत्तमदम्भिष्यामि दम्भिष्यावः दम्भिष्यामः


लुट्

परस्मैपदेएकद्विबहु
प्रथमदम्भिता दम्भितारौ दम्भितारः
मध्यमदम्भितासि दम्भितास्थः दम्भितास्थ
उत्तमदम्भितास्मि दम्भितास्वः दम्भितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमददाभ देभतुः देभुः
मध्यमदेभिथ ददब्ध देभथुः देभ
उत्तमददाभ ददभ देभिव देभिम


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमदभ्यात् दभ्यास्ताम् दभ्यासुः
मध्यमदभ्याः दभ्यास्तम् दभ्यास्त
उत्तमदभ्यासम् दभ्यास्व दभ्यास्म

कृदन्त

क्त
दब्ध m. n. दब्धा f.

क्तवतु
दब्धवत् m. n. दब्धवती f.

शतृ
दभ्नुवत् m. n. दभ्नुवती f.

शानच् कर्मणि
दभ्यमान m. n. दभ्यमाना f.

लुडादेश पर
दम्भिष्यत् m. n. दम्भिष्यन्ती f.

तव्य
दम्भितव्य m. n. दम्भितव्या f.

यत्
दभ्य m. n. दभ्या f.

अनीयर्
दभनीय m. n. दभनीया f.

लिडादेश पर
देभिवस् m. n. देभुषी f.

अव्यय

तुमुन्
दब्धुम्

क्त्वा
दम्बित्वा

क्त्वा
दब्ध्वा

ल्यप्
॰दभ्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria