तिङन्तावली
दभ्
Roma
अप्रत्ययान्तधातु
लट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
दभ्नोति
दभ्नुतः
दभ्नुवन्ति
मध्यम
दभ्नोषि
दभ्नुथः
दभ्नुथ
उत्तम
दभ्नोमि
दभ्नुवः
दभ्नुमः
कर्मणि
एक
द्वि
बहु
प्रथम
दभ्यते
दभ्येते
दभ्यन्ते
मध्यम
दभ्यसे
दभ्येथे
दभ्यध्वे
उत्तम
दभ्ये
दभ्यावहे
दभ्यामहे
लङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
अदभ्नोत्
अदभ्नुताम्
अदभ्नुवन्
मध्यम
अदभ्नोः
अदभ्नुतम्
अदभ्नुत
उत्तम
अदभ्नवम्
अदभ्नुव
अदभ्नुम
कर्मणि
एक
द्वि
बहु
प्रथम
अदभ्यत
अदभ्येताम्
अदभ्यन्त
मध्यम
अदभ्यथाः
अदभ्येथाम्
अदभ्यध्वम्
उत्तम
अदभ्ये
अदभ्यावहि
अदभ्यामहि
लिङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
दभ्नुयात्
दभ्नुयाताम्
दभ्नुयुः
मध्यम
दभ्नुयाः
दभ्नुयातम्
दभ्नुयात
उत्तम
दभ्नुयाम्
दभ्नुयाव
दभ्नुयाम
कर्मणि
एक
द्वि
बहु
प्रथम
दभ्येत
दभ्येयाताम्
दभ्येरन्
मध्यम
दभ्येथाः
दभ्येयाथाम्
दभ्येध्वम्
उत्तम
दभ्येय
दभ्येवहि
दभ्येमहि
लोट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
दभ्नोतु
दभ्नुताम्
दभ्नुवन्तु
मध्यम
दभ्नुहि
दभ्नुतम्
दभ्नुत
उत्तम
दभ्नवानि
दभ्नवाव
दभ्नवाम
कर्मणि
एक
द्वि
बहु
प्रथम
दभ्यताम्
दभ्येताम्
दभ्यन्ताम्
मध्यम
दभ्यस्व
दभ्येथाम्
दभ्यध्वम्
उत्तम
दभ्यै
दभ्यावहै
दभ्यामहै
लृट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
दम्भिष्यति
दम्भिष्यतः
दम्भिष्यन्ति
मध्यम
दम्भिष्यसि
दम्भिष्यथः
दम्भिष्यथ
उत्तम
दम्भिष्यामि
दम्भिष्यावः
दम्भिष्यामः
लुट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
दम्भिता
दम्भितारौ
दम्भितारः
मध्यम
दम्भितासि
दम्भितास्थः
दम्भितास्थ
उत्तम
दम्भितास्मि
दम्भितास्वः
दम्भितास्मः
लिट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
ददाभ
देभतुः
देभुः
मध्यम
देभिथ
ददब्ध
देभथुः
देभ
उत्तम
ददाभ
ददभ
देभिव
देभिम
आशीर्लिङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
दभ्यात्
दभ्यास्ताम्
दभ्यासुः
मध्यम
दभ्याः
दभ्यास्तम्
दभ्यास्त
उत्तम
दभ्यासम्
दभ्यास्व
दभ्यास्म
कृदन्त
क्त
दब्ध
m.
n.
दब्धा
f.
क्तवतु
दब्धवत्
m.
n.
दब्धवती
f.
शतृ
दभ्नुवत्
m.
n.
दभ्नुवती
f.
शानच् कर्मणि
दभ्यमान
m.
n.
दभ्यमाना
f.
लुडादेश पर
दम्भिष्यत्
m.
n.
दम्भिष्यन्ती
f.
तव्य
दम्भितव्य
m.
n.
दम्भितव्या
f.
यत्
दभ्य
m.
n.
दभ्या
f.
अनीयर्
दभनीय
m.
n.
दभनीया
f.
लिडादेश पर
देभिवस्
m.
n.
देभुषी
f.
अव्यय
तुमुन्
दब्धुम्
क्त्वा
दम्बित्वा
क्त्वा
दब्ध्वा
ल्यप्
॰दभ्य
Top
|
Index
|
Grammar
|
Sandhi
|
Reader
|
Corpus
© Gérard Huet 1994-2025