तिङन्तावली
दाश्१
Roma
अप्रत्ययान्तधातु
लट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
दाश्नोति
दाश्नुतः
दाश्नुवन्ति
मध्यम
दाश्नोषि
दाश्नुथः
दाश्नुथ
उत्तम
दाश्नोमि
दाश्नुवः
दाश्नुमः
आत्मनेपदे
एक
द्वि
बहु
प्रथम
दाश्नुते
दाश्नुवाते
दाश्नुवते
मध्यम
दाश्नुषे
दाश्नुवाथे
दाश्नुध्वे
उत्तम
दाश्नुवे
दाश्नुवहे
दाश्नुमहे
कर्मणि
एक
द्वि
बहु
प्रथम
दाश्यते
दाश्येते
दाश्यन्ते
मध्यम
दाश्यसे
दाश्येथे
दाश्यध्वे
उत्तम
दाश्ये
दाश्यावहे
दाश्यामहे
लङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
अदाश्नोत्
अदाश्नुताम्
अदाश्नुवन्
मध्यम
अदाश्नोः
अदाश्नुतम्
अदाश्नुत
उत्तम
अदाश्नवम्
अदाश्नुव
अदाश्नुम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
अदाश्नुत
अदाश्नुवाताम्
अदाश्नुवत
मध्यम
अदाश्नुथाः
अदाश्नुवाथाम्
अदाश्नुध्वम्
उत्तम
अदाश्नुवि
अदाश्नुवहि
अदाश्नुमहि
कर्मणि
एक
द्वि
बहु
प्रथम
अदाश्यत
अदाश्येताम्
अदाश्यन्त
मध्यम
अदाश्यथाः
अदाश्येथाम्
अदाश्यध्वम्
उत्तम
अदाश्ये
अदाश्यावहि
अदाश्यामहि
लिङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
दाश्नुयात्
दाश्नुयाताम्
दाश्नुयुः
मध्यम
दाश्नुयाः
दाश्नुयातम्
दाश्नुयात
उत्तम
दाश्नुयाम्
दाश्नुयाव
दाश्नुयाम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
दाश्नुवीत
दाश्नुवीयाताम्
दाश्नुवीरन्
मध्यम
दाश्नुवीथाः
दाश्नुवीयाथाम्
दाश्नुवीध्वम्
उत्तम
दाश्नुवीय
दाश्नुवीवहि
दाश्नुवीमहि
कर्मणि
एक
द्वि
बहु
प्रथम
दाश्येत
दाश्येयाताम्
दाश्येरन्
मध्यम
दाश्येथाः
दाश्येयाथाम्
दाश्येध्वम्
उत्तम
दाश्येय
दाश्येवहि
दाश्येमहि
लोट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
दाश्नोतु
दाश्नुताम्
दाश्नुवन्तु
मध्यम
दाश्नुहि
दाश्नुतम्
दाश्नुत
उत्तम
दाश्नवानि
दाश्नवाव
दाश्नवाम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
दाश्नुताम्
दाश्नुवाताम्
दाश्नुवताम्
मध्यम
दाश्नुष्व
दाश्नुवाथाम्
दाश्नुध्वम्
उत्तम
दाश्नवै
दाश्नवावहै
दाश्नवामहै
कर्मणि
एक
द्वि
बहु
प्रथम
दाश्यताम्
दाश्येताम्
दाश्यन्ताम्
मध्यम
दाश्यस्व
दाश्येथाम्
दाश्यध्वम्
उत्तम
दाश्यै
दाश्यावहै
दाश्यामहै
लृट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
दाशिष्यति
दाशिष्यतः
दाशिष्यन्ति
मध्यम
दाशिष्यसि
दाशिष्यथः
दाशिष्यथ
उत्तम
दाशिष्यामि
दाशिष्यावः
दाशिष्यामः
आत्मनेपदे
एक
द्वि
बहु
प्रथम
दाशिष्यते
दाशिष्येते
दाशिष्यन्ते
मध्यम
दाशिष्यसे
दाशिष्येथे
दाशिष्यध्वे
उत्तम
दाशिष्ये
दाशिष्यावहे
दाशिष्यामहे
लुट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
दाशिता
दाशितारौ
दाशितारः
मध्यम
दाशितासि
दाशितास्थः
दाशितास्थ
उत्तम
दाशितास्मि
दाशितास्वः
दाशितास्मः
लिट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
ददाश
ददाशतुः
ददाशुः
मध्यम
ददाशिथ
ददाशथुः
ददाश
उत्तम
ददाश
ददाशिव
ददाशिम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
ददाशे
ददाशाते
ददाशिरे
मध्यम
ददाशिषे
ददाशाथे
ददाशिध्वे
उत्तम
ददाशे
ददाशिवहे
ददाशिमहे
आशीर्लिङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
दाश्यात्
दाश्यास्ताम्
दाश्यासुः
मध्यम
दाश्याः
दाश्यास्तम्
दाश्यास्त
उत्तम
दाश्यासम्
दाश्यास्व
दाश्यास्म
कृदन्त
क्त
दाष्ट
m.
n.
दाष्टा
f.
क्तवतु
दाष्टवत्
m.
n.
दाष्टवती
f.
शतृ
दाश्नुवत्
m.
n.
दाश्नुवती
f.
शानच्
दाश्न्वान
m.
n.
दाश्न्वाना
f.
शानच् कर्मणि
दाश्यमान
m.
n.
दाश्यमाना
f.
लुडादेश पर
दाशिष्यत्
m.
n.
दाशिष्यन्ती
f.
लुडादेश आत्म
दाशिष्यमाण
m.
n.
दाशिष्यमाणा
f.
तव्य
दाशितव्य
m.
n.
दाशितव्या
f.
यत्
दाश्य
m.
n.
दाश्या
f.
अनीयर्
दाशनीय
m.
n.
दाशनीया
f.
लिडादेश पर
ददाश्वस्
m.
n.
ददाशुषी
f.
लिडादेश आत्म
ददाशान
m.
n.
ददाशाना
f.
अव्यय
तुमुन्
दाशितुम्
क्त्वा
दाष्ट्वा
ल्यप्
॰दाश्य
णिच्
लट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
दाशयति
दाशयतः
दाशयन्ति
मध्यम
दाशयसि
दाशयथः
दाशयथ
उत्तम
दाशयामि
दाशयावः
दाशयामः
आत्मनेपदे
एक
द्वि
बहु
प्रथम
दाशयते
दाशयेते
दाशयन्ते
मध्यम
दाशयसे
दाशयेथे
दाशयध्वे
उत्तम
दाशये
दाशयावहे
दाशयामहे
कर्मणि
एक
द्वि
बहु
प्रथम
दाश्यते
दाश्येते
दाश्यन्ते
मध्यम
दाश्यसे
दाश्येथे
दाश्यध्वे
उत्तम
दाश्ये
दाश्यावहे
दाश्यामहे
लङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
अदाशयत्
अदाशयताम्
अदाशयन्
मध्यम
अदाशयः
अदाशयतम्
अदाशयत
उत्तम
अदाशयम्
अदाशयाव
अदाशयाम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
अदाशयत
अदाशयेताम्
अदाशयन्त
मध्यम
अदाशयथाः
अदाशयेथाम्
अदाशयध्वम्
उत्तम
अदाशये
अदाशयावहि
अदाशयामहि
कर्मणि
एक
द्वि
बहु
प्रथम
अदाश्यत
अदाश्येताम्
अदाश्यन्त
मध्यम
अदाश्यथाः
अदाश्येथाम्
अदाश्यध्वम्
उत्तम
अदाश्ये
अदाश्यावहि
अदाश्यामहि
लिङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
दाशयेत्
दाशयेताम्
दाशयेयुः
मध्यम
दाशयेः
दाशयेतम्
दाशयेत
उत्तम
दाशयेयम्
दाशयेव
दाशयेम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
दाशयेत
दाशयेयाताम्
दाशयेरन्
मध्यम
दाशयेथाः
दाशयेयाथाम्
दाशयेध्वम्
उत्तम
दाशयेय
दाशयेवहि
दाशयेमहि
कर्मणि
एक
द्वि
बहु
प्रथम
दाश्येत
दाश्येयाताम्
दाश्येरन्
मध्यम
दाश्येथाः
दाश्येयाथाम्
दाश्येध्वम्
उत्तम
दाश्येय
दाश्येवहि
दाश्येमहि
लोट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
दाशयतु
दाशयताम्
दाशयन्तु
मध्यम
दाशय
दाशयतम्
दाशयत
उत्तम
दाशयानि
दाशयाव
दाशयाम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
दाशयताम्
दाशयेताम्
दाशयन्ताम्
मध्यम
दाशयस्व
दाशयेथाम्
दाशयध्वम्
उत्तम
दाशयै
दाशयावहै
दाशयामहै
कर्मणि
एक
द्वि
बहु
प्रथम
दाश्यताम्
दाश्येताम्
दाश्यन्ताम्
मध्यम
दाश्यस्व
दाश्येथाम्
दाश्यध्वम्
उत्तम
दाश्यै
दाश्यावहै
दाश्यामहै
लृट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
दाशयिष्यति
दाशयिष्यतः
दाशयिष्यन्ति
मध्यम
दाशयिष्यसि
दाशयिष्यथः
दाशयिष्यथ
उत्तम
दाशयिष्यामि
दाशयिष्यावः
दाशयिष्यामः
आत्मनेपदे
एक
द्वि
बहु
प्रथम
दाशयिष्यते
दाशयिष्येते
दाशयिष्यन्ते
मध्यम
दाशयिष्यसे
दाशयिष्येथे
दाशयिष्यध्वे
उत्तम
दाशयिष्ये
दाशयिष्यावहे
दाशयिष्यामहे
लुट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
दाशयिता
दाशयितारौ
दाशयितारः
मध्यम
दाशयितासि
दाशयितास्थः
दाशयितास्थ
उत्तम
दाशयितास्मि
दाशयितास्वः
दाशयितास्मः
कृदन्त
क्त
दाशित
m.
n.
दाशिता
f.
क्तवतु
दाशितवत्
m.
n.
दाशितवती
f.
शतृ
दाशयत्
m.
n.
दाशयन्ती
f.
शानच्
दाशयमान
m.
n.
दाशयमाना
f.
शानच् कर्मणि
दाश्यमान
m.
n.
दाश्यमाना
f.
लुडादेश पर
दाशयिष्यत्
m.
n.
दाशयिष्यन्ती
f.
लुडादेश आत्म
दाशयिष्यमाण
m.
n.
दाशयिष्यमाणा
f.
यत्
दाश्य
m.
n.
दाश्या
f.
अनीयर्
दाशनीय
m.
n.
दाशनीया
f.
तव्य
दाशयितव्य
m.
n.
दाशयितव्या
f.
अव्यय
तुमुन्
दाशयितुम्
क्त्वा
दाशयित्वा
ल्यप्
॰दाश्य
लिट्
दाशयाम्
Top
|
Index
|
Grammar
|
Sandhi
|
Reader
|
Corpus
© Gérard Huet 1994-2024