सुबन्तावली ?दाशयिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमादाशयिष्यन्ती दाशयिष्यन्त्यौ दाशयिष्यन्त्यः
सम्बोधनम्दाशयिष्यन्ति दाशयिष्यन्त्यौ दाशयिष्यन्त्यः
द्वितीयादाशयिष्यन्तीम् दाशयिष्यन्त्यौ दाशयिष्यन्तीः
तृतीयादाशयिष्यन्त्या दाशयिष्यन्तीभ्याम् दाशयिष्यन्तीभिः
चतुर्थीदाशयिष्यन्त्यै दाशयिष्यन्तीभ्याम् दाशयिष्यन्तीभ्यः
पञ्चमीदाशयिष्यन्त्याः दाशयिष्यन्तीभ्याम् दाशयिष्यन्तीभ्यः
षष्ठीदाशयिष्यन्त्याः दाशयिष्यन्त्योः दाशयिष्यन्तीनाम्
सप्तमीदाशयिष्यन्त्याम् दाशयिष्यन्त्योः दाशयिष्यन्तीषु

समास दाशयिष्यन्ति दाशयिष्यन्ती

अव्यय ॰दाशयिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria