तिङन्तावली
दा२
Roma
अप्रत्ययान्तधातु
लट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
द्यति
द्यतः
द्यन्ति
मध्यम
द्यसि
द्यथः
द्यथ
उत्तम
द्यामि
द्यावः
द्यामः
लङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
अद्यत्
अद्यताम्
अद्यन्
मध्यम
अद्यः
अद्यतम्
अद्यत
उत्तम
अद्यम्
अद्याव
अद्याम
लिङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
द्येत्
द्येताम्
द्येयुः
मध्यम
द्येः
द्येतम्
द्येत
उत्तम
द्येयम्
द्येव
द्येम
लोट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
द्यतु
द्यताम्
द्यन्तु
मध्यम
द्य
द्यतम्
द्यत
उत्तम
द्यानि
द्याव
द्याम
लृट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
दास्यति
दास्यतः
दास्यन्ति
मध्यम
दास्यसि
दास्यथः
दास्यथ
उत्तम
दास्यामि
दास्यावः
दास्यामः
लुट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
दाता
दातारौ
दातारः
मध्यम
दातासि
दातास्थः
दातास्थ
उत्तम
दातास्मि
दातास्वः
दातास्मः
लिट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
ददौ
ददतुः
ददुः
मध्यम
ददिथ
ददाथ
ददथुः
दद
उत्तम
ददौ
ददिव
ददिम
लुङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
अदात्
अदाताम्
अदुः
मध्यम
अदाः
अदातम्
अदात
उत्तम
अदाम्
अदाव
अदाम
कर्मणि
एक
द्वि
बहु
प्रथम
अदायि
मध्यम
उत्तम
आशीर्लिङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
दीयात्
दीयास्ताम्
दीयासुः
मध्यम
दीयाः
दीयास्तम्
दीयास्त
उत्तम
दीयासम्
दीयास्व
दीयास्म
कृदन्त
क्त
दित
m.
n.
दिता
f.
क्तवतु
दितवत्
m.
n.
दितवती
f.
लुडादेश पर
दास्यत्
m.
n.
दास्यन्ती
f.
लिडादेश पर
ददिवस्
m.
n.
ददुषी
f.
अव्यय
तुमुन्
दातुम्
क्त्वा
दित्वा
ल्यप्
॰दाय
Top
|
Index
|
Grammar
|
Sandhi
|
Reader
|
Corpus
© Gérard Huet 1994-2025