तिङन्तावली ?दृफ्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमदृफति दृफतः दृफन्ति
मध्यमदृफसि दृफथः दृफथ
उत्तमदृफामि दृफावः दृफामः


आत्मनेपदेएकद्विबहु
प्रथमदृफते दृफेते दृफन्ते
मध्यमदृफसे दृफेथे दृफध्वे
उत्तमदृफे दृफावहे दृफामहे


कर्मणिएकद्विबहु
प्रथमदृफ्यते दृफ्येते दृफ्यन्ते
मध्यमदृफ्यसे दृफ्येथे दृफ्यध्वे
उत्तमदृफ्ये दृफ्यावहे दृफ्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअदृफत् अदृफताम् अदृफन्
मध्यमअदृफः अदृफतम् अदृफत
उत्तमअदृफम् अदृफाव अदृफाम


आत्मनेपदेएकद्विबहु
प्रथमअदृफत अदृफेताम् अदृफन्त
मध्यमअदृफथाः अदृफेथाम् अदृफध्वम्
उत्तमअदृफे अदृफावहि अदृफामहि


कर्मणिएकद्विबहु
प्रथमअदृफ्यत अदृफ्येताम् अदृफ्यन्त
मध्यमअदृफ्यथाः अदृफ्येथाम् अदृफ्यध्वम्
उत्तमअदृफ्ये अदृफ्यावहि अदृफ्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमदृफेत् दृफेताम् दृफेयुः
मध्यमदृफेः दृफेतम् दृफेत
उत्तमदृफेयम् दृफेव दृफेम


आत्मनेपदेएकद्विबहु
प्रथमदृफेत दृफेयाताम् दृफेरन्
मध्यमदृफेथाः दृफेयाथाम् दृफेध्वम्
उत्तमदृफेय दृफेवहि दृफेमहि


कर्मणिएकद्विबहु
प्रथमदृफ्येत दृफ्येयाताम् दृफ्येरन्
मध्यमदृफ्येथाः दृफ्येयाथाम् दृफ्येध्वम्
उत्तमदृफ्येय दृफ्येवहि दृफ्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमदृफतु दृफताम् दृफन्तु
मध्यमदृफ दृफतम् दृफत
उत्तमदृफाणि दृफाव दृफाम


आत्मनेपदेएकद्विबहु
प्रथमदृफताम् दृफेताम् दृफन्ताम्
मध्यमदृफस्व दृफेथाम् दृफध्वम्
उत्तमदृफै दृफावहै दृफामहै


कर्मणिएकद्विबहु
प्रथमदृफ्यताम् दृफ्येताम् दृफ्यन्ताम्
मध्यमदृफ्यस्व दृफ्येथाम् दृफ्यध्वम्
उत्तमदृफ्यै दृफ्यावहै दृफ्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमदर्फिष्यति दर्फिष्यतः दर्फिष्यन्ति
मध्यमदर्फिष्यसि दर्फिष्यथः दर्फिष्यथ
उत्तमदर्फिष्यामि दर्फिष्यावः दर्फिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमदर्फिष्यते दर्फिष्येते दर्फिष्यन्ते
मध्यमदर्फिष्यसे दर्फिष्येथे दर्फिष्यध्वे
उत्तमदर्फिष्ये दर्फिष्यावहे दर्फिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमदर्फिता दर्फितारौ दर्फितारः
मध्यमदर्फितासि दर्फितास्थः दर्फितास्थ
उत्तमदर्फितास्मि दर्फितास्वः दर्फितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमददर्फ ददृफतुः ददृफुः
मध्यमददर्फिथ ददृफथुः ददृफ
उत्तमददर्फ ददृफिव ददृफिम


आत्मनेपदेएकद्विबहु
प्रथमददृफे ददृफाते ददृफिरे
मध्यमददृफिषे ददृफाथे ददृफिध्वे
उत्तमददृफे ददृफिवहे ददृफिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमदृफ्यात् दृफ्यास्ताम् दृफ्यासुः
मध्यमदृफ्याः दृफ्यास्तम् दृफ्यास्त
उत्तमदृफ्यासम् दृफ्यास्व दृफ्यास्म

कृदन्त

क्त
दृप्थ m. n. दृप्था f.

क्तवतु
दृप्थवत् m. n. दृप्थवती f.

शतृ
दृफत् m. n. दृफन्ती f.

शानच्
दृफमाण m. n. दृफमाणा f.

शानच् कर्मणि
दृफ्यमाण m. n. दृफ्यमाणा f.

लुडादेश पर
दर्फिष्यत् m. n. दर्फिष्यन्ती f.

लुडादेश आत्म
दर्फिष्यमाण m. n. दर्फिष्यमाणा f.

तव्य
दर्फितव्य m. n. दर्फितव्या f.

यत्
दृफ्य m. n. दृफ्या f.

अनीयर्
दर्फणीय m. n. दर्फणीया f.

लिडादेश पर
ददृफ्वस् m. n. ददृफुषी f.

लिडादेश आत्म
ददृफाण m. n. ददृफाणा f.

अव्यय

तुमुन्
दर्फितुम्

क्त्वा
दृप्थ्वा

ल्यप्
॰दृफ्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria