सुबन्तावली ?दर्फिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमादर्फिष्यन्ती दर्फिष्यन्त्यौ दर्फिष्यन्त्यः
सम्बोधनम्दर्फिष्यन्ति दर्फिष्यन्त्यौ दर्फिष्यन्त्यः
द्वितीयादर्फिष्यन्तीम् दर्फिष्यन्त्यौ दर्फिष्यन्तीः
तृतीयादर्फिष्यन्त्या दर्फिष्यन्तीभ्याम् दर्फिष्यन्तीभिः
चतुर्थीदर्फिष्यन्त्यै दर्फिष्यन्तीभ्याम् दर्फिष्यन्तीभ्यः
पञ्चमीदर्फिष्यन्त्याः दर्फिष्यन्तीभ्याम् दर्फिष्यन्तीभ्यः
षष्ठीदर्फिष्यन्त्याः दर्फिष्यन्त्योः दर्फिष्यन्तीनाम्
सप्तमीदर्फिष्यन्त्याम् दर्फिष्यन्त्योः दर्फिष्यन्तीषु

समास दर्फिष्यन्ति दर्फिष्यन्ती

अव्यय ॰दर्फिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria