तिङन्तावली दृभ्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमदृभति दृभतः दृभन्ति
मध्यमदृभसि दृभथः दृभथ
उत्तमदृभामि दृभावः दृभामः


कर्मणिएकद्विबहु
प्रथमदृभ्यते दृभ्येते दृभ्यन्ते
मध्यमदृभ्यसे दृभ्येथे दृभ्यध्वे
उत्तमदृभ्ये दृभ्यावहे दृभ्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअदृभत् अदृभताम् अदृभन्
मध्यमअदृभः अदृभतम् अदृभत
उत्तमअदृभम् अदृभाव अदृभाम


कर्मणिएकद्विबहु
प्रथमअदृभ्यत अदृभ्येताम् अदृभ्यन्त
मध्यमअदृभ्यथाः अदृभ्येथाम् अदृभ्यध्वम्
उत्तमअदृभ्ये अदृभ्यावहि अदृभ्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमदृभेत् दृभेताम् दृभेयुः
मध्यमदृभेः दृभेतम् दृभेत
उत्तमदृभेयम् दृभेव दृभेम


कर्मणिएकद्विबहु
प्रथमदृभ्येत दृभ्येयाताम् दृभ्येरन्
मध्यमदृभ्येथाः दृभ्येयाथाम् दृभ्येध्वम्
उत्तमदृभ्येय दृभ्येवहि दृभ्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमदृभतु दृभताम् दृभन्तु
मध्यमदृभ दृभतम् दृभत
उत्तमदृभाणि दृभाव दृभाम


कर्मणिएकद्विबहु
प्रथमदृभ्यताम् दृभ्येताम् दृभ्यन्ताम्
मध्यमदृभ्यस्व दृभ्येथाम् दृभ्यध्वम्
उत्तमदृभ्यै दृभ्यावहै दृभ्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमदर्भिष्यति दर्भिष्यतः दर्भिष्यन्ति
मध्यमदर्भिष्यसि दर्भिष्यथः दर्भिष्यथ
उत्तमदर्भिष्यामि दर्भिष्यावः दर्भिष्यामः


लुट्

परस्मैपदेएकद्विबहु
प्रथमदर्भिता दर्भितारौ दर्भितारः
मध्यमदर्भितासि दर्भितास्थः दर्भितास्थ
उत्तमदर्भितास्मि दर्भितास्वः दर्भितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमददर्भ ददृभतुः ददृभुः
मध्यमददर्भिथ ददृभथुः ददृभ
उत्तमददर्भ ददृभिव ददृभिम


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमदृभ्यात् दृभ्यास्ताम् दृभ्यासुः
मध्यमदृभ्याः दृभ्यास्तम् दृभ्यास्त
उत्तमदृभ्यासम् दृभ्यास्व दृभ्यास्म

कृदन्त

क्त
दृब्ध m. n. दृब्धा f.

क्तवतु
दृब्धवत् m. n. दृब्धवती f.

शतृ
दृभत् m. n. दृभन्ती f.

शानच् कर्मणि
दृभ्यमाण m. n. दृभ्यमाणा f.

लुडादेश पर
दर्भिष्यत् m. n. दर्भिष्यन्ती f.

तव्य
दर्भितव्य m. n. दर्भितव्या f.

यत्
दृभ्य m. n. दृभ्या f.

अनीयर्
दर्भणीय m. n. दर्भणीया f.

लिडादेश पर
ददृभ्वस् m. n. ददृभुषी f.

अव्यय

तुमुन्
दर्भितुम्

क्त्वा
दृब्ध्वा

ल्यप्
॰दृभ्य

णिच्

लट्

परस्मैपदेएकद्विबहु
प्रथमदर्भयति दर्भयतः दर्भयन्ति
मध्यमदर्भयसि दर्भयथः दर्भयथ
उत्तमदर्भयामि दर्भयावः दर्भयामः


आत्मनेपदेएकद्विबहु
प्रथमदर्भयते दर्भयेते दर्भयन्ते
मध्यमदर्भयसे दर्भयेथे दर्भयध्वे
उत्तमदर्भये दर्भयावहे दर्भयामहे


कर्मणिएकद्विबहु
प्रथमदर्भ्यते दर्भ्येते दर्भ्यन्ते
मध्यमदर्भ्यसे दर्भ्येथे दर्भ्यध्वे
उत्तमदर्भ्ये दर्भ्यावहे दर्भ्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअदर्भयत् अदर्भयताम् अदर्भयन्
मध्यमअदर्भयः अदर्भयतम् अदर्भयत
उत्तमअदर्भयम् अदर्भयाव अदर्भयाम


आत्मनेपदेएकद्विबहु
प्रथमअदर्भयत अदर्भयेताम् अदर्भयन्त
मध्यमअदर्भयथाः अदर्भयेथाम् अदर्भयध्वम्
उत्तमअदर्भये अदर्भयावहि अदर्भयामहि


कर्मणिएकद्विबहु
प्रथमअदर्भ्यत अदर्भ्येताम् अदर्भ्यन्त
मध्यमअदर्भ्यथाः अदर्भ्येथाम् अदर्भ्यध्वम्
उत्तमअदर्भ्ये अदर्भ्यावहि अदर्भ्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमदर्भयेत् दर्भयेताम् दर्भयेयुः
मध्यमदर्भयेः दर्भयेतम् दर्भयेत
उत्तमदर्भयेयम् दर्भयेव दर्भयेम


आत्मनेपदेएकद्विबहु
प्रथमदर्भयेत दर्भयेयाताम् दर्भयेरन्
मध्यमदर्भयेथाः दर्भयेयाथाम् दर्भयेध्वम्
उत्तमदर्भयेय दर्भयेवहि दर्भयेमहि


कर्मणिएकद्विबहु
प्रथमदर्भ्येत दर्भ्येयाताम् दर्भ्येरन्
मध्यमदर्भ्येथाः दर्भ्येयाथाम् दर्भ्येध्वम्
उत्तमदर्भ्येय दर्भ्येवहि दर्भ्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमदर्भयतु दर्भयताम् दर्भयन्तु
मध्यमदर्भय दर्भयतम् दर्भयत
उत्तमदर्भयाणि दर्भयाव दर्भयाम


आत्मनेपदेएकद्विबहु
प्रथमदर्भयताम् दर्भयेताम् दर्भयन्ताम्
मध्यमदर्भयस्व दर्भयेथाम् दर्भयध्वम्
उत्तमदर्भयै दर्भयावहै दर्भयामहै


कर्मणिएकद्विबहु
प्रथमदर्भ्यताम् दर्भ्येताम् दर्भ्यन्ताम्
मध्यमदर्भ्यस्व दर्भ्येथाम् दर्भ्यध्वम्
उत्तमदर्भ्यै दर्भ्यावहै दर्भ्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमदर्भयिष्यति दर्भयिष्यतः दर्भयिष्यन्ति
मध्यमदर्भयिष्यसि दर्भयिष्यथः दर्भयिष्यथ
उत्तमदर्भयिष्यामि दर्भयिष्यावः दर्भयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमदर्भयिष्यते दर्भयिष्येते दर्भयिष्यन्ते
मध्यमदर्भयिष्यसे दर्भयिष्येथे दर्भयिष्यध्वे
उत्तमदर्भयिष्ये दर्भयिष्यावहे दर्भयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमदर्भयिता दर्भयितारौ दर्भयितारः
मध्यमदर्भयितासि दर्भयितास्थः दर्भयितास्थ
उत्तमदर्भयितास्मि दर्भयितास्वः दर्भयितास्मः

कृदन्त

क्त
दर्भित m. n. दर्भिता f.

क्तवतु
दर्भितवत् m. n. दर्भितवती f.

शतृ
दर्भयत् m. n. दर्भयन्ती f.

शानच्
दर्भयमाण m. n. दर्भयमाणा f.

शानच् कर्मणि
दर्भ्यमाण m. n. दर्भ्यमाणा f.

लुडादेश पर
दर्भयिष्यत् m. n. दर्भयिष्यन्ती f.

लुडादेश आत्म
दर्भयिष्यमाण m. n. दर्भयिष्यमाणा f.

यत्
दर्भ्य m. n. दर्भ्या f.

अनीयर्
दर्भणीय m. n. दर्भणीया f.

तव्य
दर्भयितव्य m. n. दर्भयितव्या f.

अव्यय

तुमुन्
दर्भयितुम्

क्त्वा
दर्भयित्वा

ल्यप्
॰दर्भ्य

लिट्
दर्भयाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria