तिङन्तावली
दृभ्
Roma
अप्रत्ययान्तधातु
लट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
दृभति
दृभतः
दृभन्ति
मध्यम
दृभसि
दृभथः
दृभथ
उत्तम
दृभामि
दृभावः
दृभामः
कर्मणि
एक
द्वि
बहु
प्रथम
दृभ्यते
दृभ्येते
दृभ्यन्ते
मध्यम
दृभ्यसे
दृभ्येथे
दृभ्यध्वे
उत्तम
दृभ्ये
दृभ्यावहे
दृभ्यामहे
लङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
अदृभत्
अदृभताम्
अदृभन्
मध्यम
अदृभः
अदृभतम्
अदृभत
उत्तम
अदृभम्
अदृभाव
अदृभाम
कर्मणि
एक
द्वि
बहु
प्रथम
अदृभ्यत
अदृभ्येताम्
अदृभ्यन्त
मध्यम
अदृभ्यथाः
अदृभ्येथाम्
अदृभ्यध्वम्
उत्तम
अदृभ्ये
अदृभ्यावहि
अदृभ्यामहि
लिङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
दृभेत्
दृभेताम्
दृभेयुः
मध्यम
दृभेः
दृभेतम्
दृभेत
उत्तम
दृभेयम्
दृभेव
दृभेम
कर्मणि
एक
द्वि
बहु
प्रथम
दृभ्येत
दृभ्येयाताम्
दृभ्येरन्
मध्यम
दृभ्येथाः
दृभ्येयाथाम्
दृभ्येध्वम्
उत्तम
दृभ्येय
दृभ्येवहि
दृभ्येमहि
लोट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
दृभतु
दृभताम्
दृभन्तु
मध्यम
दृभ
दृभतम्
दृभत
उत्तम
दृभाणि
दृभाव
दृभाम
कर्मणि
एक
द्वि
बहु
प्रथम
दृभ्यताम्
दृभ्येताम्
दृभ्यन्ताम्
मध्यम
दृभ्यस्व
दृभ्येथाम्
दृभ्यध्वम्
उत्तम
दृभ्यै
दृभ्यावहै
दृभ्यामहै
लृट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
दर्भिष्यति
दर्भिष्यतः
दर्भिष्यन्ति
मध्यम
दर्भिष्यसि
दर्भिष्यथः
दर्भिष्यथ
उत्तम
दर्भिष्यामि
दर्भिष्यावः
दर्भिष्यामः
लुट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
दर्भिता
दर्भितारौ
दर्भितारः
मध्यम
दर्भितासि
दर्भितास्थः
दर्भितास्थ
उत्तम
दर्भितास्मि
दर्भितास्वः
दर्भितास्मः
लिट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
ददर्भ
ददृभतुः
ददृभुः
मध्यम
ददर्भिथ
ददृभथुः
ददृभ
उत्तम
ददर्भ
ददृभिव
ददृभिम
आशीर्लिङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
दृभ्यात्
दृभ्यास्ताम्
दृभ्यासुः
मध्यम
दृभ्याः
दृभ्यास्तम्
दृभ्यास्त
उत्तम
दृभ्यासम्
दृभ्यास्व
दृभ्यास्म
कृदन्त
क्त
दृब्ध
m.
n.
दृब्धा
f.
क्तवतु
दृब्धवत्
m.
n.
दृब्धवती
f.
शतृ
दृभत्
m.
n.
दृभन्ती
f.
शानच् कर्मणि
दृभ्यमाण
m.
n.
दृभ्यमाणा
f.
लुडादेश पर
दर्भिष्यत्
m.
n.
दर्भिष्यन्ती
f.
तव्य
दर्भितव्य
m.
n.
दर्भितव्या
f.
यत्
दृभ्य
m.
n.
दृभ्या
f.
अनीयर्
दर्भणीय
m.
n.
दर्भणीया
f.
लिडादेश पर
ददृभ्वस्
m.
n.
ददृभुषी
f.
अव्यय
तुमुन्
दर्भितुम्
क्त्वा
दृब्ध्वा
ल्यप्
॰दृभ्य
णिच्
लट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
दर्भयति
दर्भयतः
दर्भयन्ति
मध्यम
दर्भयसि
दर्भयथः
दर्भयथ
उत्तम
दर्भयामि
दर्भयावः
दर्भयामः
आत्मनेपदे
एक
द्वि
बहु
प्रथम
दर्भयते
दर्भयेते
दर्भयन्ते
मध्यम
दर्भयसे
दर्भयेथे
दर्भयध्वे
उत्तम
दर्भये
दर्भयावहे
दर्भयामहे
कर्मणि
एक
द्वि
बहु
प्रथम
दर्भ्यते
दर्भ्येते
दर्भ्यन्ते
मध्यम
दर्भ्यसे
दर्भ्येथे
दर्भ्यध्वे
उत्तम
दर्भ्ये
दर्भ्यावहे
दर्भ्यामहे
लङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
अदर्भयत्
अदर्भयताम्
अदर्भयन्
मध्यम
अदर्भयः
अदर्भयतम्
अदर्भयत
उत्तम
अदर्भयम्
अदर्भयाव
अदर्भयाम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
अदर्भयत
अदर्भयेताम्
अदर्भयन्त
मध्यम
अदर्भयथाः
अदर्भयेथाम्
अदर्भयध्वम्
उत्तम
अदर्भये
अदर्भयावहि
अदर्भयामहि
कर्मणि
एक
द्वि
बहु
प्रथम
अदर्भ्यत
अदर्भ्येताम्
अदर्भ्यन्त
मध्यम
अदर्भ्यथाः
अदर्भ्येथाम्
अदर्भ्यध्वम्
उत्तम
अदर्भ्ये
अदर्भ्यावहि
अदर्भ्यामहि
लिङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
दर्भयेत्
दर्भयेताम्
दर्भयेयुः
मध्यम
दर्भयेः
दर्भयेतम्
दर्भयेत
उत्तम
दर्भयेयम्
दर्भयेव
दर्भयेम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
दर्भयेत
दर्भयेयाताम्
दर्भयेरन्
मध्यम
दर्भयेथाः
दर्भयेयाथाम्
दर्भयेध्वम्
उत्तम
दर्भयेय
दर्भयेवहि
दर्भयेमहि
कर्मणि
एक
द्वि
बहु
प्रथम
दर्भ्येत
दर्भ्येयाताम्
दर्भ्येरन्
मध्यम
दर्भ्येथाः
दर्भ्येयाथाम्
दर्भ्येध्वम्
उत्तम
दर्भ्येय
दर्भ्येवहि
दर्भ्येमहि
लोट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
दर्भयतु
दर्भयताम्
दर्भयन्तु
मध्यम
दर्भय
दर्भयतम्
दर्भयत
उत्तम
दर्भयाणि
दर्भयाव
दर्भयाम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
दर्भयताम्
दर्भयेताम्
दर्भयन्ताम्
मध्यम
दर्भयस्व
दर्भयेथाम्
दर्भयध्वम्
उत्तम
दर्भयै
दर्भयावहै
दर्भयामहै
कर्मणि
एक
द्वि
बहु
प्रथम
दर्भ्यताम्
दर्भ्येताम्
दर्भ्यन्ताम्
मध्यम
दर्भ्यस्व
दर्भ्येथाम्
दर्भ्यध्वम्
उत्तम
दर्भ्यै
दर्भ्यावहै
दर्भ्यामहै
लृट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
दर्भयिष्यति
दर्भयिष्यतः
दर्भयिष्यन्ति
मध्यम
दर्भयिष्यसि
दर्भयिष्यथः
दर्भयिष्यथ
उत्तम
दर्भयिष्यामि
दर्भयिष्यावः
दर्भयिष्यामः
आत्मनेपदे
एक
द्वि
बहु
प्रथम
दर्भयिष्यते
दर्भयिष्येते
दर्भयिष्यन्ते
मध्यम
दर्भयिष्यसे
दर्भयिष्येथे
दर्भयिष्यध्वे
उत्तम
दर्भयिष्ये
दर्भयिष्यावहे
दर्भयिष्यामहे
लुट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
दर्भयिता
दर्भयितारौ
दर्भयितारः
मध्यम
दर्भयितासि
दर्भयितास्थः
दर्भयितास्थ
उत्तम
दर्भयितास्मि
दर्भयितास्वः
दर्भयितास्मः
कृदन्त
क्त
दर्भित
m.
n.
दर्भिता
f.
क्तवतु
दर्भितवत्
m.
n.
दर्भितवती
f.
शतृ
दर्भयत्
m.
n.
दर्भयन्ती
f.
शानच्
दर्भयमाण
m.
n.
दर्भयमाणा
f.
शानच् कर्मणि
दर्भ्यमाण
m.
n.
दर्भ्यमाणा
f.
लुडादेश पर
दर्भयिष्यत्
m.
n.
दर्भयिष्यन्ती
f.
लुडादेश आत्म
दर्भयिष्यमाण
m.
n.
दर्भयिष्यमाणा
f.
यत्
दर्भ्य
m.
n.
दर्भ्या
f.
अनीयर्
दर्भणीय
m.
n.
दर्भणीया
f.
तव्य
दर्भयितव्य
m.
n.
दर्भयितव्या
f.
अव्यय
तुमुन्
दर्भयितुम्
क्त्वा
दर्भयित्वा
ल्यप्
॰दर्भ्य
लिट्
दर्भयाम्
Top
|
Index
|
Grammar
|
Sandhi
|
Reader
|
Corpus
© Gérard Huet 1994-2025