तिङन्तावली च्यु

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमच्यवति च्यवतः च्यवन्ति
मध्यमच्यवसि च्यवथः च्यवथ
उत्तमच्यवामि च्यवावः च्यवामः


आत्मनेपदेएकद्विबहु
प्रथमच्यवते च्यवेते च्यवन्ते
मध्यमच्यवसे च्यवेथे च्यवध्वे
उत्तमच्यवे च्यवावहे च्यवामहे


कर्मणिएकद्विबहु
प्रथमच्यूयते च्यूयेते च्यूयन्ते
मध्यमच्यूयसे च्यूयेथे च्यूयध्वे
उत्तमच्यूये च्यूयावहे च्यूयामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअच्यवत् अच्यवताम् अच्यवन्
मध्यमअच्यवः अच्यवतम् अच्यवत
उत्तमअच्यवम् अच्यवाव अच्यवाम


आत्मनेपदेएकद्विबहु
प्रथमअच्यवत अच्यवेताम् अच्यवन्त
मध्यमअच्यवथाः अच्यवेथाम् अच्यवध्वम्
उत्तमअच्यवे अच्यवावहि अच्यवामहि


कर्मणिएकद्विबहु
प्रथमअच्यूयत अच्यूयेताम् अच्यूयन्त
मध्यमअच्यूयथाः अच्यूयेथाम् अच्यूयध्वम्
उत्तमअच्यूये अच्यूयावहि अच्यूयामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमच्यवेत् च्यवेताम् च्यवेयुः
मध्यमच्यवेः च्यवेतम् च्यवेत
उत्तमच्यवेयम् च्यवेव च्यवेम


आत्मनेपदेएकद्विबहु
प्रथमच्यवेत च्यवेयाताम् च्यवेरन्
मध्यमच्यवेथाः च्यवेयाथाम् च्यवेध्वम्
उत्तमच्यवेय च्यवेवहि च्यवेमहि


कर्मणिएकद्विबहु
प्रथमच्यूयेत च्यूयेयाताम् च्यूयेरन्
मध्यमच्यूयेथाः च्यूयेयाथाम् च्यूयेध्वम्
उत्तमच्यूयेय च्यूयेवहि च्यूयेमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमच्यवतु च्यवताम् च्यवन्तु
मध्यमच्यव च्यवतम् च्यवत
उत्तमच्यवानि च्यवाव च्यवाम


आत्मनेपदेएकद्विबहु
प्रथमच्यवताम् च्यवेताम् च्यवन्ताम्
मध्यमच्यवस्व च्यवेथाम् च्यवध्वम्
उत्तमच्यवै च्यवावहै च्यवामहै


कर्मणिएकद्विबहु
प्रथमच्यूयताम् च्यूयेताम् च्यूयन्ताम्
मध्यमच्यूयस्व च्यूयेथाम् च्यूयध्वम्
उत्तमच्यूयै च्यूयावहै च्यूयामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमच्योष्यति च्योष्यतः च्योष्यन्ति
मध्यमच्योष्यसि च्योष्यथः च्योष्यथ
उत्तमच्योष्यामि च्योष्यावः च्योष्यामः


आत्मनेपदेएकद्विबहु
प्रथमच्योष्यते च्योष्येते च्योष्यन्ते
मध्यमच्योष्यसे च्योष्येथे च्योष्यध्वे
उत्तमच्योष्ये च्योष्यावहे च्योष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमच्योता च्योतारौ च्योतारः
मध्यमच्योतासि च्योतास्थः च्योतास्थ
उत्तमच्योतास्मि च्योतास्वः च्योतास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमचुच्याव चुच्युवतुः चुच्युवुः
मध्यमचुच्योथ चुच्यविथ चुच्युवथुः चुच्युव
उत्तमचुच्याव चुच्यव चुच्युव चुच्यविव चुच्युम चुच्यविम


आत्मनेपदेएकद्विबहु
प्रथमचुच्युवे चुच्युवाते चुच्युविरे
मध्यमचुच्युषे चुच्युविषे चुच्युवाथे चुच्युविध्वे चुच्युध्वे
उत्तमचुच्युवे चुच्युविवहे चुच्युवहे चुच्युविमहे चुच्युमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमच्यूयात् च्यूयास्ताम् च्यूयासुः
मध्यमच्यूयाः च्यूयास्तम् च्यूयास्त
उत्तमच्यूयासम् च्यूयास्व च्यूयास्म

कृदन्त

क्त
च्युत m. n. च्युता f.

क्तवतु
च्युतवत् m. n. च्युतवती f.

शतृ
च्यवत् m. n. च्यवन्ती f.

शानच्
च्यवमान m. n. च्यवमाना f.

शानच् कर्मणि
च्यूयमान m. n. च्यूयमाना f.

लुडादेश पर
च्योष्यत् m. n. च्योष्यन्ती f.

लुडादेश आत्म
च्योष्यमाण m. n. च्योष्यमाणा f.

तव्य
च्योतव्य m. n. च्योतव्या f.

यत्
च्यव्य m. n. च्यव्या f.

अनीयर्
च्यवनीय m. n. च्यवनीया f.

लिडादेश पर
चुच्युवस् m. n. चुच्यूषी f.

लिडादेश आत्म
चुच्य्वान m. n. चुच्य्वाना f.

अव्यय

तुमुन्
च्योतुम्

क्त्वा
च्युत्वा

ल्यप्
॰च्युत्य

णिच्

लट्

परस्मैपदेएकद्विबहु
प्रथमच्यावयति च्यावयतः च्यावयन्ति
मध्यमच्यावयसि च्यावयथः च्यावयथ
उत्तमच्यावयामि च्यावयावः च्यावयामः


आत्मनेपदेएकद्विबहु
प्रथमच्यावयते च्यावयेते च्यावयन्ते
मध्यमच्यावयसे च्यावयेथे च्यावयध्वे
उत्तमच्यावये च्यावयावहे च्यावयामहे


कर्मणिएकद्विबहु
प्रथमच्याव्यते च्याव्येते च्याव्यन्ते
मध्यमच्याव्यसे च्याव्येथे च्याव्यध्वे
उत्तमच्याव्ये च्याव्यावहे च्याव्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअच्यावयत् अच्यावयताम् अच्यावयन्
मध्यमअच्यावयः अच्यावयतम् अच्यावयत
उत्तमअच्यावयम् अच्यावयाव अच्यावयाम


आत्मनेपदेएकद्विबहु
प्रथमअच्यावयत अच्यावयेताम् अच्यावयन्त
मध्यमअच्यावयथाः अच्यावयेथाम् अच्यावयध्वम्
उत्तमअच्यावये अच्यावयावहि अच्यावयामहि


कर्मणिएकद्विबहु
प्रथमअच्याव्यत अच्याव्येताम् अच्याव्यन्त
मध्यमअच्याव्यथाः अच्याव्येथाम् अच्याव्यध्वम्
उत्तमअच्याव्ये अच्याव्यावहि अच्याव्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमच्यावयेत् च्यावयेताम् च्यावयेयुः
मध्यमच्यावयेः च्यावयेतम् च्यावयेत
उत्तमच्यावयेयम् च्यावयेव च्यावयेम


आत्मनेपदेएकद्विबहु
प्रथमच्यावयेत च्यावयेयाताम् च्यावयेरन्
मध्यमच्यावयेथाः च्यावयेयाथाम् च्यावयेध्वम्
उत्तमच्यावयेय च्यावयेवहि च्यावयेमहि


कर्मणिएकद्विबहु
प्रथमच्याव्येत च्याव्येयाताम् च्याव्येरन्
मध्यमच्याव्येथाः च्याव्येयाथाम् च्याव्येध्वम्
उत्तमच्याव्येय च्याव्येवहि च्याव्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमच्यावयतु च्यावयताम् च्यावयन्तु
मध्यमच्यावय च्यावयतम् च्यावयत
उत्तमच्यावयानि च्यावयाव च्यावयाम


आत्मनेपदेएकद्विबहु
प्रथमच्यावयताम् च्यावयेताम् च्यावयन्ताम्
मध्यमच्यावयस्व च्यावयेथाम् च्यावयध्वम्
उत्तमच्यावयै च्यावयावहै च्यावयामहै


कर्मणिएकद्विबहु
प्रथमच्याव्यताम् च्याव्येताम् च्याव्यन्ताम्
मध्यमच्याव्यस्व च्याव्येथाम् च्याव्यध्वम्
उत्तमच्याव्यै च्याव्यावहै च्याव्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमच्यावयिष्यति च्यावयिष्यतः च्यावयिष्यन्ति
मध्यमच्यावयिष्यसि च्यावयिष्यथः च्यावयिष्यथ
उत्तमच्यावयिष्यामि च्यावयिष्यावः च्यावयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमच्यावयिष्यते च्यावयिष्येते च्यावयिष्यन्ते
मध्यमच्यावयिष्यसे च्यावयिष्येथे च्यावयिष्यध्वे
उत्तमच्यावयिष्ये च्यावयिष्यावहे च्यावयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमच्यावयिता च्यावयितारौ च्यावयितारः
मध्यमच्यावयितासि च्यावयितास्थः च्यावयितास्थ
उत्तमच्यावयितास्मि च्यावयितास्वः च्यावयितास्मः

कृदन्त

क्त
च्यावित m. n. च्याविता f.

क्तवतु
च्यावितवत् m. n. च्यावितवती f.

शतृ
च्यावयत् m. n. च्यावयन्ती f.

शानच्
च्यावयमान m. n. च्यावयमाना f.

शानच् कर्मणि
च्याव्यमान m. n. च्याव्यमाना f.

लुडादेश पर
च्यावयिष्यत् m. n. च्यावयिष्यन्ती f.

लुडादेश आत्म
च्यावयिष्यमाण m. n. च्यावयिष्यमाणा f.

यत्
च्याव्य m. n. च्याव्या f.

अनीयर्
च्यावनीय m. n. च्यावनीया f.

तव्य
च्यावयितव्य m. n. च्यावयितव्या f.

अव्यय

तुमुन्
च्यावयितुम्

क्त्वा
च्यावयित्वा

ल्यप्
॰च्याव्य

लिट्
च्यावयाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria