तिङन्तावली चुद्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमचोदति चोदतः चोदन्ति
मध्यमचोदसि चोदथः चोदथ
उत्तमचोदामि चोदावः चोदामः


आत्मनेपदेएकद्विबहु
प्रथमचोदते चोदेते चोदन्ते
मध्यमचोदसे चोदेथे चोदध्वे
उत्तमचोदे चोदावहे चोदामहे


कर्मणिएकद्विबहु
प्रथमचुद्यते चुद्येते चुद्यन्ते
मध्यमचुद्यसे चुद्येथे चुद्यध्वे
उत्तमचुद्ये चुद्यावहे चुद्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअचोदत् अचोदताम् अचोदन्
मध्यमअचोदः अचोदतम् अचोदत
उत्तमअचोदम् अचोदाव अचोदाम


आत्मनेपदेएकद्विबहु
प्रथमअचोदत अचोदेताम् अचोदन्त
मध्यमअचोदथाः अचोदेथाम् अचोदध्वम्
उत्तमअचोदे अचोदावहि अचोदामहि


कर्मणिएकद्विबहु
प्रथमअचुद्यत अचुद्येताम् अचुद्यन्त
मध्यमअचुद्यथाः अचुद्येथाम् अचुद्यध्वम्
उत्तमअचुद्ये अचुद्यावहि अचुद्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमचोदेत् चोदेताम् चोदेयुः
मध्यमचोदेः चोदेतम् चोदेत
उत्तमचोदेयम् चोदेव चोदेम


आत्मनेपदेएकद्विबहु
प्रथमचोदेत चोदेयाताम् चोदेरन्
मध्यमचोदेथाः चोदेयाथाम् चोदेध्वम्
उत्तमचोदेय चोदेवहि चोदेमहि


कर्मणिएकद्विबहु
प्रथमचुद्येत चुद्येयाताम् चुद्येरन्
मध्यमचुद्येथाः चुद्येयाथाम् चुद्येध्वम्
उत्तमचुद्येय चुद्येवहि चुद्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमचोदतु चोदताम् चोदन्तु
मध्यमचोद चोदतम् चोदत
उत्तमचोदानि चोदाव चोदाम


आत्मनेपदेएकद्विबहु
प्रथमचोदताम् चोदेताम् चोदन्ताम्
मध्यमचोदस्व चोदेथाम् चोदध्वम्
उत्तमचोदै चोदावहै चोदामहै


कर्मणिएकद्विबहु
प्रथमचुद्यताम् चुद्येताम् चुद्यन्ताम्
मध्यमचुद्यस्व चुद्येथाम् चुद्यध्वम्
उत्तमचुद्यै चुद्यावहै चुद्यामहै


लिट्

परस्मैपदेएकद्विबहु
प्रथमचुचोद चुचुदतुः चुचुदुः
मध्यमचुचोदिथ चुचुदथुः चुचुद
उत्तमचुचोद चुचुदिव चुचुदिम


आत्मनेपदेएकद्विबहु
प्रथमचुचुदे चुचुदाते चुचुदिरे
मध्यमचुचुदिषे चुचुदाथे चुचुदिध्वे
उत्तमचुचुदे चुचुदिवहे चुचुदिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमचुद्यात् चुद्यास्ताम् चुद्यासुः
मध्यमचुद्याः चुद्यास्तम् चुद्यास्त
उत्तमचुद्यासम् चुद्यास्व चुद्यास्म

कृदन्त

क्त
चुदित m. n. चुदिता f.

क्तवतु
चुदितवत् m. n. चुदितवती f.

शतृ
चोदत् m. n. चोदन्ती f.

शानच्
चोदमान m. n. चोदमाना f.

शानच् कर्मणि
चुद्यमान m. n. चुद्यमाना f.

यत्
चोद्य m. n. चोद्या f.

अनीयर्
चोदनीय m. n. चोदनीया f.

लिडादेश पर
चुचुद्वस् m. n. चुचुदुषी f.

लिडादेश आत्म
चुचुदान m. n. चुचुदाना f.

अव्यय

क्त्वा
चोदित्वा

क्त्वा
चुदित्वा

ल्यप्
॰चुद्य

णिच्

लट्

परस्मैपदेएकद्विबहु
प्रथमचोदयति चोदयतः चोदयन्ति
मध्यमचोदयसि चोदयथः चोदयथ
उत्तमचोदयामि चोदयावः चोदयामः


आत्मनेपदेएकद्विबहु
प्रथमचोदयते चोदयेते चोदयन्ते
मध्यमचोदयसे चोदयेथे चोदयध्वे
उत्तमचोदये चोदयावहे चोदयामहे


कर्मणिएकद्विबहु
प्रथमचोद्यते चोद्येते चोद्यन्ते
मध्यमचोद्यसे चोद्येथे चोद्यध्वे
उत्तमचोद्ये चोद्यावहे चोद्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअचोदयत् अचोदयताम् अचोदयन्
मध्यमअचोदयः अचोदयतम् अचोदयत
उत्तमअचोदयम् अचोदयाव अचोदयाम


आत्मनेपदेएकद्विबहु
प्रथमअचोदयत अचोदयेताम् अचोदयन्त
मध्यमअचोदयथाः अचोदयेथाम् अचोदयध्वम्
उत्तमअचोदये अचोदयावहि अचोदयामहि


कर्मणिएकद्विबहु
प्रथमअचोद्यत अचोद्येताम् अचोद्यन्त
मध्यमअचोद्यथाः अचोद्येथाम् अचोद्यध्वम्
उत्तमअचोद्ये अचोद्यावहि अचोद्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमचोदयेत् चोदयेताम् चोदयेयुः
मध्यमचोदयेः चोदयेतम् चोदयेत
उत्तमचोदयेयम् चोदयेव चोदयेम


आत्मनेपदेएकद्विबहु
प्रथमचोदयेत चोदयेयाताम् चोदयेरन्
मध्यमचोदयेथाः चोदयेयाथाम् चोदयेध्वम्
उत्तमचोदयेय चोदयेवहि चोदयेमहि


कर्मणिएकद्विबहु
प्रथमचोद्येत चोद्येयाताम् चोद्येरन्
मध्यमचोद्येथाः चोद्येयाथाम् चोद्येध्वम्
उत्तमचोद्येय चोद्येवहि चोद्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमचोदयतु चोदयताम् चोदयन्तु
मध्यमचोदय चोदयतम् चोदयत
उत्तमचोदयानि चोदयाव चोदयाम


आत्मनेपदेएकद्विबहु
प्रथमचोदयताम् चोदयेताम् चोदयन्ताम्
मध्यमचोदयस्व चोदयेथाम् चोदयध्वम्
उत्तमचोदयै चोदयावहै चोदयामहै


कर्मणिएकद्विबहु
प्रथमचोद्यताम् चोद्येताम् चोद्यन्ताम्
मध्यमचोद्यस्व चोद्येथाम् चोद्यध्वम्
उत्तमचोद्यै चोद्यावहै चोद्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमचोदयिष्यति चोदयिष्यतः चोदयिष्यन्ति
मध्यमचोदयिष्यसि चोदयिष्यथः चोदयिष्यथ
उत्तमचोदयिष्यामि चोदयिष्यावः चोदयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमचोदयिष्यते चोदयिष्येते चोदयिष्यन्ते
मध्यमचोदयिष्यसे चोदयिष्येथे चोदयिष्यध्वे
उत्तमचोदयिष्ये चोदयिष्यावहे चोदयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमचोदयिता चोदयितारौ चोदयितारः
मध्यमचोदयितासि चोदयितास्थः चोदयितास्थ
उत्तमचोदयितास्मि चोदयितास्वः चोदयितास्मः

कृदन्त

क्त
चोदित m. n. चोदिता f.

क्तवतु
चोदितवत् m. n. चोदितवती f.

शतृ
चोदयत् m. n. चोदयन्ती f.

शानच्
चोदयमान m. n. चोदयमाना f.

शानच् कर्मणि
चोद्यमान m. n. चोद्यमाना f.

लुडादेश पर
चोदयिष्यत् m. n. चोदयिष्यन्ती f.

लुडादेश आत्म
चोदयिष्यमाण m. n. चोदयिष्यमाणा f.

यत्
चोद्य m. n. चोद्या f.

अनीयर्
चोदनीय m. n. चोदनीया f.

तव्य
चोदयितव्य m. n. चोदयितव्या f.

अव्यय

तुमुन्
चोदयितुम्

क्त्वा
चोदयित्वा

ल्यप्
॰चोद्य

लिट्
चोदयाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria