सुबन्तावली ?चोदयिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमाचोदयिष्यमाणः चोदयिष्यमाणौ चोदयिष्यमाणाः
सम्बोधनम्चोदयिष्यमाण चोदयिष्यमाणौ चोदयिष्यमाणाः
द्वितीयाचोदयिष्यमाणम् चोदयिष्यमाणौ चोदयिष्यमाणान्
तृतीयाचोदयिष्यमाणेन चोदयिष्यमाणाभ्याम् चोदयिष्यमाणैः चोदयिष्यमाणेभिः
चतुर्थीचोदयिष्यमाणाय चोदयिष्यमाणाभ्याम् चोदयिष्यमाणेभ्यः
पञ्चमीचोदयिष्यमाणात् चोदयिष्यमाणाभ्याम् चोदयिष्यमाणेभ्यः
षष्ठीचोदयिष्यमाणस्य चोदयिष्यमाणयोः चोदयिष्यमाणानाम्
सप्तमीचोदयिष्यमाणे चोदयिष्यमाणयोः चोदयिष्यमाणेषु

समास चोदयिष्यमाण

अव्यय ॰चोदयिष्यमाणम् ॰चोदयिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria