सुबन्तावली ?चुट्टयिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमाचुट्टयिष्यन्ती चुट्टयिष्यन्त्यौ चुट्टयिष्यन्त्यः
सम्बोधनम्चुट्टयिष्यन्ति चुट्टयिष्यन्त्यौ चुट्टयिष्यन्त्यः
द्वितीयाचुट्टयिष्यन्तीम् चुट्टयिष्यन्त्यौ चुट्टयिष्यन्तीः
तृतीयाचुट्टयिष्यन्त्या चुट्टयिष्यन्तीभ्याम् चुट्टयिष्यन्तीभिः
चतुर्थीचुट्टयिष्यन्त्यै चुट्टयिष्यन्तीभ्याम् चुट्टयिष्यन्तीभ्यः
पञ्चमीचुट्टयिष्यन्त्याः चुट्टयिष्यन्तीभ्याम् चुट्टयिष्यन्तीभ्यः
षष्ठीचुट्टयिष्यन्त्याः चुट्टयिष्यन्त्योः चुट्टयिष्यन्तीनाम्
सप्तमीचुट्टयिष्यन्त्याम् चुट्टयिष्यन्त्योः चुट्टयिष्यन्तीषु

समास चुट्टयिष्यन्ति चुट्टयिष्यन्ती

अव्यय ॰चुट्टयिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria