तिङन्तावली चित्१

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमचेतति चेततः चेतन्ति
मध्यमचेतसि चेतथः चेतथ
उत्तमचेतामि चेतावः चेतामः


कर्मणिएकद्विबहु
प्रथमचित्यते चित्येते चित्यन्ते
मध्यमचित्यसे चित्येथे चित्यध्वे
उत्तमचित्ये चित्यावहे चित्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअचेतत् अचेतताम् अचेतन्
मध्यमअचेतः अचेततम् अचेतत
उत्तमअचेतम् अचेताव अचेताम


कर्मणिएकद्विबहु
प्रथमअचित्यत अचित्येताम् अचित्यन्त
मध्यमअचित्यथाः अचित्येथाम् अचित्यध्वम्
उत्तमअचित्ये अचित्यावहि अचित्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमचेतेत् चेतेताम् चेतेयुः
मध्यमचेतेः चेतेतम् चेतेत
उत्तमचेतेयम् चेतेव चेतेम


कर्मणिएकद्विबहु
प्रथमचित्येत चित्येयाताम् चित्येरन्
मध्यमचित्येथाः चित्येयाथाम् चित्येध्वम्
उत्तमचित्येय चित्येवहि चित्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमचेततु चेतताम् चेतन्तु
मध्यमचेत चेततम् चेतत
उत्तमचेतानि चेताव चेताम


कर्मणिएकद्विबहु
प्रथमचित्यताम् चित्येताम् चित्यन्ताम्
मध्यमचित्यस्व चित्येथाम् चित्यध्वम्
उत्तमचित्यै चित्यावहै चित्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमचेतिष्यति चेतिष्यतः चेतिष्यन्ति
मध्यमचेतिष्यसि चेतिष्यथः चेतिष्यथ
उत्तमचेतिष्यामि चेतिष्यावः चेतिष्यामः


लुट्

परस्मैपदेएकद्विबहु
प्रथमचेतिता चेतितारौ चेतितारः
मध्यमचेतितासि चेतितास्थः चेतितास्थ
उत्तमचेतितास्मि चेतितास्वः चेतितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमचिकेत चिकिततुः चिकितुः
मध्यमचिकेतिथ चिकितथुः चिकित
उत्तमचिकेत चिकितिव चिकितिम


आत्मनेपदेएकद्विबहु
प्रथमचिकित्रे चिकिते चिकित्राते चिकिताते चिकित्रिरे चिकितिरे
मध्यमचिकित्रिषे चिकितिषे चिकित्राथे चिकिताथे चिकित्रिध्वे चिकितिध्वे
उत्तमचिकित्रे चिकिते चिकित्रिवहे चिकितिवहे चिकित्रिमहे चिकितिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमचित्यात् चित्यास्ताम् चित्यासुः
मध्यमचित्याः चित्यास्तम् चित्यास्त
उत्तमचित्यासम् चित्यास्व चित्यास्म

कृदन्त

क्त
चित्त m. n. चित्ता f.

क्तवतु
चित्तवत् m. n. चित्तवती f.

शतृ
चेतत् m. n. चेतन्ती f.

शानच् कर्मणि
चित्यमान m. n. चित्यमाना f.

लुडादेश पर
चेतिष्यत् m. n. चेतिष्यन्ती f.

तव्य
चेतितव्य m. n. चेतितव्या f.

यत्
चेत्य m. n. चेत्या f.

अनीयर्
चेतनीय m. n. चेतनीया f.

लिडादेश पर
चिकित्वस् m. n. चिकितुषी f.

लिडादेश आत्म
चिकितान m. n. चिकिताना f.

लिडादेश आत्म
चिकित्राण m. n. चिकित्राणा f.

अव्यय

तुमुन्
चेतितुम्

क्त्वा
चित्त्वा

ल्यप्
॰चित्य

णिच्

लट्

परस्मैपदेएकद्विबहु
प्रथमचेतयति चेतयतः चेतयन्ति
मध्यमचेतयसि चेतयथः चेतयथ
उत्तमचेतयामि चेतयावः चेतयामः


आत्मनेपदेएकद्विबहु
प्रथमचेतयते चेतयेते चेतयन्ते
मध्यमचेतयसे चेतयेथे चेतयध्वे
उत्तमचेतये चेतयावहे चेतयामहे


कर्मणिएकद्विबहु
प्रथमचेत्यते चेत्येते चेत्यन्ते
मध्यमचेत्यसे चेत्येथे चेत्यध्वे
उत्तमचेत्ये चेत्यावहे चेत्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअचेतयत् अचेतयताम् अचेतयन्
मध्यमअचेतयः अचेतयतम् अचेतयत
उत्तमअचेतयम् अचेतयाव अचेतयाम


आत्मनेपदेएकद्विबहु
प्रथमअचेतयत अचेतयेताम् अचेतयन्त
मध्यमअचेतयथाः अचेतयेथाम् अचेतयध्वम्
उत्तमअचेतये अचेतयावहि अचेतयामहि


कर्मणिएकद्विबहु
प्रथमअचेत्यत अचेत्येताम् अचेत्यन्त
मध्यमअचेत्यथाः अचेत्येथाम् अचेत्यध्वम्
उत्तमअचेत्ये अचेत्यावहि अचेत्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमचेतयेत् चेतयेताम् चेतयेयुः
मध्यमचेतयेः चेतयेतम् चेतयेत
उत्तमचेतयेयम् चेतयेव चेतयेम


आत्मनेपदेएकद्विबहु
प्रथमचेतयेत चेतयेयाताम् चेतयेरन्
मध्यमचेतयेथाः चेतयेयाथाम् चेतयेध्वम्
उत्तमचेतयेय चेतयेवहि चेतयेमहि


कर्मणिएकद्विबहु
प्रथमचेत्येत चेत्येयाताम् चेत्येरन्
मध्यमचेत्येथाः चेत्येयाथाम् चेत्येध्वम्
उत्तमचेत्येय चेत्येवहि चेत्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमचेतयतु चेतयताम् चेतयन्तु
मध्यमचेतय चेतयतम् चेतयत
उत्तमचेतयानि चेतयाव चेतयाम


आत्मनेपदेएकद्विबहु
प्रथमचेतयताम् चेतयेताम् चेतयन्ताम्
मध्यमचेतयस्व चेतयेथाम् चेतयध्वम्
उत्तमचेतयै चेतयावहै चेतयामहै


कर्मणिएकद्विबहु
प्रथमचेत्यताम् चेत्येताम् चेत्यन्ताम्
मध्यमचेत्यस्व चेत्येथाम् चेत्यध्वम्
उत्तमचेत्यै चेत्यावहै चेत्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमचेतयिष्यति चेतयिष्यतः चेतयिष्यन्ति
मध्यमचेतयिष्यसि चेतयिष्यथः चेतयिष्यथ
उत्तमचेतयिष्यामि चेतयिष्यावः चेतयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमचेतयिष्यते चेतयिष्येते चेतयिष्यन्ते
मध्यमचेतयिष्यसे चेतयिष्येथे चेतयिष्यध्वे
उत्तमचेतयिष्ये चेतयिष्यावहे चेतयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमचेतयिता चेतयितारौ चेतयितारः
मध्यमचेतयितासि चेतयितास्थः चेतयितास्थ
उत्तमचेतयितास्मि चेतयितास्वः चेतयितास्मः

कृदन्त

क्त
चेतित m. n. चेतिता f.

क्तवतु
चेतितवत् m. n. चेतितवती f.

शतृ
चेतयत् m. n. चेतयन्ती f.

शानच्
चेतयमान m. n. चेतयमाना f.

शानच् कर्मणि
चेत्यमान m. n. चेत्यमाना f.

लुडादेश पर
चेतयिष्यत् m. n. चेतयिष्यन्ती f.

लुडादेश आत्म
चेतयिष्यमाण m. n. चेतयिष्यमाणा f.

यत्
चेत्य m. n. चेत्या f.

अनीयर्
चेतनीय m. n. चेतनीया f.

तव्य
चेतयितव्य m. n. चेतयितव्या f.

अव्यय

तुमुन्
चेतयितुम्

क्त्वा
चेतयित्वा

ल्यप्
॰चेत्य

लिट्
चेतयाम्

यङ्

लट्

आत्मनेपदेएकद्विबहु
प्रथमचेकिते चेक्याते चेक्यते
मध्यमचेकिषे चेक्याथे चेकिध्वे
उत्तमचेक्ये चेकिवहे चेकिमहे

कृदन्त

सन्

लट्

परस्मैपदेएकद्विबहु
प्रथमचिकित्सति चिकित्सतः चिकित्सन्ति
मध्यमचिकित्ससि चिकित्सथः चिकित्सथ
उत्तमचिकित्सामि चिकित्सावः चिकित्सामः


कर्मणिएकद्विबहु
प्रथमचिकित्स्यते चिकित्स्येते चिकित्स्यन्ते
मध्यमचिकित्स्यसे चिकित्स्येथे चिकित्स्यध्वे
उत्तमचिकित्स्ये चिकित्स्यावहे चिकित्स्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअचिकित्सत् अचिकित्सताम् अचिकित्सन्
मध्यमअचिकित्सः अचिकित्सतम् अचिकित्सत
उत्तमअचिकित्सम् अचिकित्साव अचिकित्साम


कर्मणिएकद्विबहु
प्रथमअचिकित्स्यत अचिकित्स्येताम् अचिकित्स्यन्त
मध्यमअचिकित्स्यथाः अचिकित्स्येथाम् अचिकित्स्यध्वम्
उत्तमअचिकित्स्ये अचिकित्स्यावहि अचिकित्स्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमचिकित्सेत् चिकित्सेताम् चिकित्सेयुः
मध्यमचिकित्सेः चिकित्सेतम् चिकित्सेत
उत्तमचिकित्सेयम् चिकित्सेव चिकित्सेम


कर्मणिएकद्विबहु
प्रथमचिकित्स्येत चिकित्स्येयाताम् चिकित्स्येरन्
मध्यमचिकित्स्येथाः चिकित्स्येयाथाम् चिकित्स्येध्वम्
उत्तमचिकित्स्येय चिकित्स्येवहि चिकित्स्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमचिकित्सतु चिकित्सताम् चिकित्सन्तु
मध्यमचिकित्स चिकित्सतम् चिकित्सत
उत्तमचिकित्सानि चिकित्साव चिकित्साम


कर्मणिएकद्विबहु
प्रथमचिकित्स्यताम् चिकित्स्येताम् चिकित्स्यन्ताम्
मध्यमचिकित्स्यस्व चिकित्स्येथाम् चिकित्स्यध्वम्
उत्तमचिकित्स्यै चिकित्स्यावहै चिकित्स्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमचिकित्स्यति चिकित्स्यतः चिकित्स्यन्ति
मध्यमचिकित्स्यसि चिकित्स्यथः चिकित्स्यथ
उत्तमचिकित्स्यामि चिकित्स्यावः चिकित्स्यामः


लुट्

परस्मैपदेएकद्विबहु
प्रथमचिकित्सिता चिकित्सितारौ चिकित्सितारः
मध्यमचिकित्सितासि चिकित्सितास्थः चिकित्सितास्थ
उत्तमचिकित्सितास्मि चिकित्सितास्वः चिकित्सितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमचिचिकित्स चिचिकित्सतुः चिचिकित्सुः
मध्यमचिचिकित्सिथ चिचिकित्सथुः चिचिकित्स
उत्तमचिचिकित्स चिचिकित्सिव चिचिकित्सिम

कृदन्त

क्त
चिकित्सित m. n. चिकित्सिता f.

क्तवतु
चिकित्सितवत् m. n. चिकित्सितवती f.

शतृ
चिकित्सत् m. n. चिकित्सन्ती f.

शानच् कर्मणि
चिकित्स्यमान m. n. चिकित्स्यमाना f.

लुडादेश पर
चिकित्स्यत् m. n. चिकित्स्यन्ती f.

अनीयर्
चिकित्सनीय m. n. चिकित्सनीया f.

यत्
चिकित्स्य m. n. चिकित्स्या f.

तव्य
चिकित्सितव्य m. n. चिकित्सितव्या f.

लिडादेश पर
चिचिकित्स्वस् m. n. चिचिकित्सुषी f.

अव्यय

तुमुन्
चिकित्सितुम्

क्त्वा
चिकित्सित्वा

ल्यप्
॰चिकित्स्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria