सुबन्तावली ?चिकित्सितव्य

Roma

पुमान्एकद्विबहु
प्रथमाचिकित्सितव्यः चिकित्सितव्यौ चिकित्सितव्याः
सम्बोधनम्चिकित्सितव्य चिकित्सितव्यौ चिकित्सितव्याः
द्वितीयाचिकित्सितव्यम् चिकित्सितव्यौ चिकित्सितव्यान्
तृतीयाचिकित्सितव्येन चिकित्सितव्याभ्याम् चिकित्सितव्यैः चिकित्सितव्येभिः
चतुर्थीचिकित्सितव्याय चिकित्सितव्याभ्याम् चिकित्सितव्येभ्यः
पञ्चमीचिकित्सितव्यात् चिकित्सितव्याभ्याम् चिकित्सितव्येभ्यः
षष्ठीचिकित्सितव्यस्य चिकित्सितव्ययोः चिकित्सितव्यानाम्
सप्तमीचिकित्सितव्ये चिकित्सितव्ययोः चिकित्सितव्येषु

समास चिकित्सितव्य

अव्यय ॰चिकित्सितव्यम् ॰चिकित्सितव्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria