सुबन्तावली ?चिरायिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमाचिरायिष्यन्ती चिरायिष्यन्त्यौ चिरायिष्यन्त्यः
सम्बोधनम्चिरायिष्यन्ति चिरायिष्यन्त्यौ चिरायिष्यन्त्यः
द्वितीयाचिरायिष्यन्तीम् चिरायिष्यन्त्यौ चिरायिष्यन्तीः
तृतीयाचिरायिष्यन्त्या चिरायिष्यन्तीभ्याम् चिरायिष्यन्तीभिः
चतुर्थीचिरायिष्यन्त्यै चिरायिष्यन्तीभ्याम् चिरायिष्यन्तीभ्यः
पञ्चमीचिरायिष्यन्त्याः चिरायिष्यन्तीभ्याम् चिरायिष्यन्तीभ्यः
षष्ठीचिरायिष्यन्त्याः चिरायिष्यन्त्योः चिरायिष्यन्तीनाम्
सप्तमीचिरायिष्यन्त्याम् चिरायिष्यन्त्योः चिरायिष्यन्तीषु

समास चिरायिष्यन्ति चिरायिष्यन्ती

अव्यय ॰चिरायिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria